Sri Yantrodharaka Hanuman Stotram – śrī yantrōdhāraka hanumat (prāṇadēvara) stōtram


namāmi dūtaṁ rāmasya sukhadaṁ ca suradrumam |
śrī mārutātmasambhūtaṁ vidyutkāñcana sannibham || 1

pīnavr̥ttaṁ mahābāhuṁ sarvaśatrunivāraṇam |
rāmapriyatamaṁ dēvaṁ bhaktābhīṣṭapradāyakam || 2

nānāratnasamāyuktaṁ kuṇḍalādivirājitam |
dvātriṁśallakṣaṇōpētaṁ svarṇapīṭhavirājitam || 3

triṁśatkōṭibījasamyuktaṁ dvādaśāvarti pratiṣṭhitam |
padmāsanasthitaṁ dēvaṁ ṣaṭkōṇamaṇḍalamadhyagam || 4

caturbhujaṁ mahākāyaṁ sarvavaiṣṇavaśēkharam |
gadā:’bhayakaraṁ hastau hr̥disthō sukr̥tāñjalim || 5

haṁsamantra pravaktāraṁ sarvajīvaniyāmakam |
prabhañjanaśabdavācyēṇa sarvadurmatabhañjakam || 6

sarvadā:’bhīṣṭadātāraṁ satāṁ vai dr̥ḍhamahavē |
añjanāgarbhasambhūtaṁ sarvaśāstraviśāradam || 7

kapīnāṁ prāṇadātāraṁ sītānvēṣaṇatatparam |
akṣādiprāṇahantāraṁ laṅkādahanatatparam || 8

lakṣmaṇaprāṇadātāraṁ sarvavānarayūthapam |
kiṅkarāḥ sarvadēvādyāḥ jānakīnāthasya kiṅkaram || 9

vāsinaṁ cakratīrthasya dakṣiṇastha girau sadā |
tuṅgāmbhōdi taraṅgasya vātēna pariśōbhitē || 10

nānādēśagataiḥ sadbhiḥ sēvyamānaṁ nr̥pōttamaiḥ |
dhūpadīpādi naivēdyaiḥ pañcakhādyaiśca śaktitaḥ || 11

bhajāmi śrīhanūmantaṁ hēmakāntisamaprabham |
vyāsatīrthayatīndrēṇa pūjitaṁ ca vidhānataḥ || 12

trivāraṁ yaḥ paṭhēnnityaṁ stōtram bhaktyā dvijōttamaḥ |
vāñchitaṁ labhatē:’bhīṣṭaṁ ṣaṇmāsābhyantarē khalu || 13

putrārthī labhatē putraṁ yaśō:’rthī labhatē yaśaḥ |
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam || 14

sarvathā mā:’stu sandēhō hariḥ sākṣī jagatpatiḥ |
yaḥ karōtyatra sandēhaṁ sa yāti narakaṁ dhruvam || 15

yantrōdhārakastōtram ṣōḍaśaślōkasamyutam |
śravaṇaṁ kīrtanaṁ vā sarvapāpaiḥ pramucyatē || 16

iti śrī vyāsarājakr̥ta yantrōdhāraka hanumat stōtram ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed