Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(brahmavaivarta purāṇāntargatam)
ōṁ namō mahādēvāya |
[– kavacaṁ –]
bāṇāsura uvāca |
mahēśvara mahābhāga kavacaṁ yatprakāśitam |
saṁsārapāvanaṁ nāma kr̥payā kathaya prabhō || 43 ||
mahēśvara uvāca |
śr̥ṇu vakṣyāmi hē vatsa kavacaṁ paramādbhutam |
ahaṁ tubhyaṁ pradāsyāmi gōpanīyaṁ sudurlabham || 44 ||
purā durvāsasē dattaṁ trailōkyavijayāya ca |
mamaivēdaṁ ca kavacaṁ bhaktyā yō dhārayētsudhīḥ || 45 ||
jētuṁ śaknōti trailōkyaṁ bhagavannavalīlayā |
saṁsārapāvanasyāsya kavacasya prajāpatiḥ || 46 ||
r̥ṣiśchandaśca gāyatrī dēvō:’haṁ ca mahēśvaraḥ |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 47 ||
pañcalakṣajapēnaiva siddhidaṁ kavacaṁ bhavēt |
yō bhavētsiddhakavacō mama tulyō bhavēdbhuvi |
tējasā siddhiyōgēna tapasā vikramēṇa ca || 48 ||
śambhurmē mastakaṁ pātu mukhaṁ pātu mahēśvaraḥ |
dantapaṅktiṁ nīlakaṇṭhō:’pyadharōṣṭhaṁ haraḥ svayam || 49 ||
kaṇṭhaṁ pātu candracūḍaḥ skandhau vr̥ṣabhavāhanaḥ |
vakṣaḥsthalaṁ nīlakaṇṭhaḥ pātu pr̥ṣṭhaṁ digambaraḥ || 50 ||
sarvāṅgaṁ pātu viśvēśaḥ sarvadikṣu ca sarvadā |
svapnē jāgaraṇē caiva sthāṇurmē pātu santatam || 51 ||
iti tē kathitaṁ bāṇa kavacaṁ paramādbhutam |
yasmai kasmai na dātavyaṁ gōpanīyaṁ prayatnataḥ || 52 ||
yatphalaṁ sarvatīrthānāṁ snānēna labhatē naraḥ |
tatphalaṁ labhatē nūnaṁ kavacasyaiva dhāraṇāt || 53 ||
idaṁ kavacamajñātvā bhajēnmāṁ yaḥ sumandadhīḥ |
śatalakṣaprajaptō:’pi na mantraḥ siddhidāyakaḥ || 54 ||
sautiruvāca |
idaṁ ca kavacaṁ prōktaṁ stōtram ca śr̥ṇu śaunaka |
mantrarājaḥ kalpatarurvasiṣṭhō dattavānpurā || 55 ||
ōṁ namaḥ śivāya |
[– stavarājaḥ –]
bāṇāsura uvāca |
vandē surāṇāṁ sāraṁ ca surēśaṁ nīlalōhitam |
yōgīśvaraṁ yōgabījaṁ yōgināṁ ca gurōrgurum || 56 ||
jñānānandaṁ jñānarūpaṁ jñānabījaṁ sanātanam |
tapasāṁ phaladātāraṁ dātāraṁ sarvasampadām || 57 ||
tapōrūpaṁ tapōbījaṁ tapōdhanadhanaṁ varam |
varaṁ varēṇyaṁ varadamīḍyaṁ siddhagaṇairvaraiḥ || 58 ||
kāraṇaṁ bhuktimuktīnāṁ narakārṇavatāraṇam |
āśutōṣaṁ prasannāsyaṁ karuṇāmayasāgaram || 59 ||
himacandana kundēndu kumudāṁbhōja sannibham |
brahmajyōtiḥ svarūpaṁ ca bhaktānugrahavigraham || 60 ||
viṣayāṇāṁ vibhēdēna bibhrataṁ bahurūpakam |
jalarūpamagnirūpa-mākāśarūpamīśvaram || 61 ||
vāyurūpaṁ candrarūpaṁ sūryarūpaṁ mahatprabhuṁ |
ātmanaḥ svapadaṁ dātuṁ samarthamavalīlayā || 62 ||
bhaktajīvanamīśaṁ ca bhaktānugrahakārakam |
vēdā na śaktā yaṁ stōtuṁ kimahaṁ staumi taṁ prabhum || 63 ||
aparicchinnamīśāna-mahōvāṅmanasōḥ param |
vyāghracarmāmbaradharaṁ vr̥ṣabhasthaṁ digambaram |
triśūlapaṭ-ṭiśadharaṁ sasmitaṁ candraśēkharam || 64 ||
ityuktvā stavarājēna nityaṁ bāṇaḥ susamyataḥ |
prāṇamacchaṅkaraṁ bhaktyā durvāsāśca munīśvaraḥ || 65 ||
idaṁ dattaṁ vasiṣṭhēna gandharvāya purā munē |
kathitaṁ ca mahāstōtram śūlinaḥ paramādbhutam || 66 ||
idaṁ stōtram mahāpuṇyaṁ paṭhēdbhaktyā ca yō naraḥ |
snānasya sarvatīrthānāṁ phalamāpnōti niścitam || 67 ||
aputrō labhatē putraṁ varṣamēkaṁ śr̥ṇōti yaḥ |
samyataśca haviṣyāśī praṇamya śaṅkaraṁ gurum || 68 ||
galatkuṣṭhī mahāśūlī varṣamēkaṁ śr̥ṇōti yaḥ |
avaśyaṁ mucyatē rōgādvyāsavākyamiti śrutam || 69 ||
kārāgārē:’pi baddhō yō naiva prāpnōti nirvr̥tim |
stōtram śrutvā māsamēkaṁ mucyatē bandhanāddhr̥vam || 70 ||
bhraṣṭarājyō labhēdrājyaṁ bhaktyāmāsaṁ śr̥ṇōti yaḥ |
māsaṁ śrutvā samyataśca labhēdbhraṣṭadhanō dhanam || 71 ||
yakṣmagrastō varṣamēkamāstikō yaḥ śr̥ṇōti cēt |
niścitaṁ mucyatē rōgācchaṅkarasya prasādataḥ || 72 ||
yaḥ śr̥ṇōti sadā bhaktyā stavarājamimaṁ dvijaḥ |
tasyāsādhyaṁ tribhuvanē nāsti kiñcicca śaunaka || 73 ||
kadācidbandhuvicchēdō na bhavēttasya bhāratē |
acalaṁ paramaiśvaryaṁ labhatē nātra samśayaḥ || 74 ||
susamyatō:’ti bhaktyā ca māsamēkaṁ śr̥ṇōti yaḥ |
abhāryō labhatē bhāryāṁ suvinītāṁ satīṁ varām || 75 ||
mahāmūrkhaśca durmēdhā māsamēkaṁ śr̥ṇōti yaḥ |
buddhiṁ vidyāṁ ca labhatē gurūpadēśamātrataḥ || 76 ||
karmaduḥkhī daridraśca māsaṁ bhaktyā śr̥ṇōti yaḥ |
dhruvaṁ vittaṁ bhavēttasya śaṅkarasya prasādataḥ || 77 ||
iha lōkē sukhaṁ bhuktvā kr̥tvākīrtiṁ sudurlabhām |
nānā prakāra dharmaṁ ca yātyantē śaṅkarālayam || 78 ||
pārṣadapravarō bhūtvā sēvatē tatra śaṅkaram |
yaḥ śr̥ṇōti trisandhyaṁ ca nityaṁ stōtramanuttamam || 79 ||
iti śrībrahmavaivartē mahāpurāṇē brahmakhaṇḍē sautiśaunakasaṁvādē śaṅkarastōtra kathanaṁ nāma ēkōnavimśōdhyāyaḥ ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.