Read in తెలుగు / English (IAST)
śrīmatpayōruhasudhākalaśātapatra
matsyadhvajāṁkuśadharādimahārṣacihnau |
padmapravāḷamaṇividrumamaṁjuśōbhau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 1 ||
vāmāṁkahastadhr̥tabhūmisutārathāṁga
saṁkhāśugapraṇayisavyakarā:’bjanētra |
pārśvasthacāpadharalakṣmaṇa tāvakīnau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 2 ||
phullāraviṁdarucirā vaniśaṁ lasaṁtau
saṁvartikāḷisamatālalitāṁguḷīkau |
tatsūtamauktikaphalāyitasannibhau tē
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 3 ||
bhaktyarpitasphuradudārasarōruhāḷī
samyagvilagnamakaraṁdalavābhiśaṁkām |
pādāṁguḷīnakhamiṣāt parikalpayantau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 4 ||
muktāvaḷī lasati viṣṇupadē tavēti
vēdaḥ prabōdhayati tāṁ nakharāḷirakṣyāt |
pratyakṣataḥ prakaṭanēna tatō:’dikau tē
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 5 ||
nīhārabiṁdudaḷaśōbhitanāḷapadmē
bhāsvannakhāṁguḷisujaṁghatayā vijitya |
vidhyarcitai riva sumai rvihitāṭṭahāsau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 6 ||
pūrṇaḥ kaḷaṁkarahitō vidhu rānanātma
sūryaprabhā:’bhibhavamuktamati prasannām |
tārāvaḷī miva nakhāvaḷi māvahastau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 7 ||
śrutyaṁganākacabharāṁtararājamāna
siṁdūrarēṇumiḷanā diva bhaktāhr̥tsu |
vāsātirēkavaśataḥ kila jātarāgau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 8 ||
kōṭīrakōṭighaṭanā diva dēvatānāṁ
kōpādivāṁburuhavidrumapallavēṣu |
bhaktāḷivairikalanā datimātraraktau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 9 ||
bhēdō:’sti naiva khalu dāruśilādikānāṁ
ālōcya caiva makhilākaracūrṇabhājau |
saṁkṣāḷitau sumanasā tarijīvinā tē
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 10 ||
dhyānaikanighnamunimānasavāsakālē
saktānurāgayutasatyaguṇaikaśaṁkām |
bhaktāvaḷē rnakharucā parikalpayantau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 11 ||
unmārgakarṣimunimānasavāraṇānāṁ
śabdādibhōgamadavārimalīmasānām |
ālānapādadr̥ḍhatākarakīlagulphau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 12 ||
māyāmr̥gārtha mavanītanayāniyōgāt
āyāsapūrva maṭavītaṭadūracārāt |
āraktakōkanadakōmalakāntibhājau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 13 ||
bhūmīsutākaratalōdararājamāna
kāśmīrakāṁtimiḷanā diva rāgavantau |
bhaktaugharakṣaṇakaḷātivicakṣaṇau tē
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 14 ||
pāthōdhijanmaparikalpitapādyadhārau
phālākṣamūrdhadha:’tapāvanatīrthahētū |
pāṣāṇa mēṇanayanāvibhavaṁ nayantau
bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 15 ||
śrī vēṁkaṭāryapadapaṁkajasēvakēna
śrī śrīnivāsa caramāvadhikiṁka rēṇa |
prōktā prapattivinutiṁ paṭhatāṁ janānām
bhadrādrirā ḍdiśatu bhadra manidramēva || 16 ||
iti śrī bhadrādrīrāma śaraṇāgatiḥ
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.