Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ viṁśadaśakam (20) – r̥ṣabhayōgīśvaracaritam
priyavratasya priyaputrabhūtā-
dāgnīdhrarājāduditō hi nābhiḥ |
tvāṁ dr̥ṣṭvāniṣṭadamiṣṭimadhyē
tavaiva tuṣṭyai kr̥tayajñakarmā || 20-1 ||
abhiṣṭutastatra munīśvaraistvaṁ
rājñaḥ svatulyaṁ sutamarthyamānaḥ |
svayaṁ janiṣyē:’hamiti bruvāṇa-
stirōdadhā barhiṣi viśvamūrtē || 20-2 ||
nābhipriyāyāmatha mērudēvyāṁ
tvamaṁśatō:’bhūrr̥ṣabhābhidhānaḥ |
alōkasāmānyaguṇaprabhāva-
prabhāvitāśēṣajanapramōdaḥ || 20-3 ||
tvayi trilōkībhr̥ti rājyabhāraṁ
nidhāya nābhiḥ saha mērudēvyā |
tapōvanaṁ prāpya bhavanniṣēvī
gataḥ kilānandapadaṁ padaṁ tē || 20-4 ||
indrastvadutkarṣakr̥tādamarṣā-
dvavarṣa nāsminnajanābhavarṣē |
yadā tadā tvaṁ nijayōgaśaktyā
svavarṣamēnadvyadadhāḥ suvarṣam || 20-5 ||
jitēndradattāṁ kamanīṁ jayantī-
mathōdvahannātmaratāśayō:’pi |
ajījanattatra śataṁ tanūjā-
nēṣāṁ kṣitīśō bharatō:’grajanmā || 20-6 ||
navābhavanyōgivarā navānyē
tvapālayanbhāratavarṣakhaṇḍān |
saikā tvaśītistava śēṣaputrā-
stapōbalādbhūsurabhūyamīyuḥ || 20-7 ||
uktvā sutēbhyō:’tha munīndramadhyē
viraktibhaktyanvitamuktimārgam |
svayaṁ gataḥ pāramahaṁsyavr̥tti-
madhā jaḍōnmattapiśācacaryām || 20-8 ||
parātmabhūtō:’pi parōpadēśaṁ
kurvanbhavānsarvanirasyamānaḥ |
vikārahīnō vicacāra kr̥tsnāṁ
mahīmahīnātmarasābhilīnaḥ || 20-9 ||
śayuvrataṁ gōmr̥gakākacaryāṁ
ciraṁ carannāpya paraṁ svarūpam |
davāhr̥tāṅgaḥ kuṭakācalē tvaṁ
tāpānmamāpākuru vātanātha || 20-10 ||
iti viṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.