Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnaviṁśadaśakam (19) – pracētr̥ṇāṁ caritam
pr̥thōstu naptā pr̥thudharmakarmaṭhaḥ
prācīnabarhiryuvatau śatadrutau |
pracētasō nāma sucētasaḥ sutā-
najījanattvatkaruṇāṅkurāniva || 19-1 ||
pituḥ sisr̥kṣāniratasya śāsanād-
bhavattapasyābhiratā daśāpi tē |
payōnidhiṁ paścimamētya tattaṭē
sarōvaraṁ sandadr̥śurmanōharam || 19-2 ||
tadā bhavattīrthamidaṁ samāgatō
bhavō bhavatsēvakadarśanādr̥taḥ |
prakāśamāsādya puraḥ pracētasā-
mupādiśadbhaktatamastavastavam || 19-3 ||
stavaṁ japantastamamī jalāntarē
bhavantamāsēviṣatāyutaṁ samāḥ |
bhavatsukhāsvādarasādamīṣviyān
babhūva kālō dhruvavanna śīghratā || 19-4 ||
tapōbhirēṣāmatimātravardhibhiḥ
sa yajñahiṁsāniratō:’pi pāvitaḥ |
pitā:’pi tēṣāṁ gr̥hayātanārada-
pradarśitātmā bhavadātmatāṁ yayau || 19-5 ||
kr̥pābalēnaiva puraḥ pracētasāṁ
prakāśamāgāḥ patagēndravāhanaḥ |
virāji cakrādivarāyudhāṁśubhi-
rbhujābhiraṣṭābhirudañcitadyutiḥ || 19-6 ||
pracētasāṁ tāvadayācatāmapi
tvamēva kāruṇyabharādvarānadāḥ |
bhavadvicintā:’pi śivāya dēhināṁ
bhavatvasau rudranutiśca kāmadā || 19-7 ||
avāpya kāntāṁ tanayāṁ mahīruhāṁ
tayā ramadhvaṁ daśalakṣavatsarīm |
sutō:’stu dakṣō nanu tatkṣaṇācca māṁ
prayāsyathēti nyagadō mudaiva tān || 19-8 ||
tataśca tē bhūtalarōdhinastarūn
krudhā dahantō druhiṇēna vāritāḥ |
drumaiśca dattāṁ tanayāmavāpya tāṁ
tvaduktakālaṁ sukhinō:’bhirēmirē || 19-9 ||
avāpya dakṣaṁ ca sutaṁ kr̥tādhvarāḥ
pracētasō nāradalabdhayā dhiyā |
avāpurānandapadaṁ tathāvidha-
stvamīśa vātālayanātha pāhimām || 19-10 ||
[** avāparānandapadaṁ **]
iti ēkōnaviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.