Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvātriṁśadaśakam (32) matsyāvatāram
purā hayagrīvamahāsurēṇa ṣaṣṭhāntarāntōdyadakāṇḍakalpē |
nidrōnmukhabrahmamukhāddhr̥tēṣu vēdēṣvadhitsaḥ kila matsyarūpam || 32-1 ||
satyavratasya dramilādhibharturnadījalē tarpayatastadānīm |
karāñjalau sañjvalitākr̥tistvamadr̥śyathāḥ kaścana bālamīnaḥ || 32-2 ||
kṣiptaṁ jalē tvāṁ cakitaṁ vilōkya ninyē:’ṁbupātrēṇa muniḥ svagēham |
svalpairahōbhiḥ kalaśīṁ ca kūpaṁ vāpīṁ saraścānaśiṣē vibhō tvam || 32-3 ||
yōgaprabhāvādbhavadājñayaiva nītastatastvaṁ muninā payōdhim |
pr̥ṣṭō:’munā kalpadidr̥kṣumēnaṁ saptāhamāsvēti vadannayāsīḥ || 32-4 ||
prāptē tvaduktē:’hani vāridhārāpariplutē bhūmitalē munīndraḥ |
saptarṣibhiḥ sārdhamapāravāriṇyudghūrṇamānaḥ śaraṇaṁ yayau tvām || 32-5 ||
dharāṁ tvadādēśakarīmavāptāṁ naurūpiṇīmāruruhustadā tē |
tatkampakamprēṣu ca tēṣu bhūyastvamaṁbudhērāvirabhūrmahīyān || 32-6 ||
jhaṣākr̥tiṁ yōjanalakṣadīrghāṁ dadhānamuccaistaratējasaṁ tvām |
nirīkṣya tuṣṭā munayastvaduktyā tvattuṅgaśr̥ṅgē taraṇiṁ babandhuḥ || 32-7 ||
ākr̥ṣṭanaukō munimaṇḍalāya pradarśayanviśvajagadvibhāgān |
saṁstūyamānō nr̥varēṇa tēna jñānaṁ paraṁ cōpadiśannacārīḥ || 32-8 ||
kalpāvadhau saptamunīnpurōvatprasthāpya satyavratabhūmipaṁ tam |
vaivasvatākhyaṁ manumādadhānaḥ krōdhāddhayagrīvamabhidrutō:’bhūḥ || 32-9 ||
svatuṅgaśr̥ṅgakṣatavakṣasaṁ taṁ nipātya daityaṁ nigamāngr̥hītvā |
viriñcayē prītahr̥dē dadānaḥ prabhañjanāgārapatē prapāyāḥ || 32-10 ||
iti dvātriṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.