Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaḍviṁśadaśakam (26) – gajēndramōkṣam
indradyumnaḥ pāṇḍyakhaṇḍādhirāja-
stvadbhaktātmā candanādrau kadācit |
tvatsēvāyāṁ magnadhīrālulōkē
naivāgastyaṁ prāptamātithyakāmam || 26-1 ||
kuṁbhōdbhūtiḥ saṁbhr̥takrōdhabhāraḥ
stabdhātmā tvaṁ hastibhūyaṁ bhajēti |
śaptvāthainaṁ pratyagātsō:’pi lēbhē
hastīndratvaṁ tvatsmr̥tivyaktidhanyam || 26-2 ||
dugdhāṁbhōdhērmadhyabhāji trikūṭē
krīḍan śailē yūthapō:’yaṁ vaśābhiḥ |
sarvānjantūnatyavartiṣṭa śaktyā
tvadbhaktānāṁ kutra nōtkarṣalābhaḥ || 26-3 ||
svēna sthēmnā divyadēhatvaśaktyā
sō:’yaṁ khēdānaprajānan kadācit |
śailaprāntē gharmatāntaḥ sarasyāṁ
yūthaissārdhaṁ tvatpraṇunnō:’bhirēmē || 26-4 ||
hūhūstāvaddēvalasyāpi śāpat-
grāhībhūtastajjalē vartamānaḥ |
jagrāhainaṁ hastinaṁ pādadēśē
śāntyarthaṁ hi śrāntidō:’si svakānām || 26-5 ||
tvatsēvāyā vaibhavāddurnirōdhaṁ
yuddhyantaṁ taṁ vatsarāṇāṁ sahasram |
prāptē kālē tvatpadaikāgryasiddhyai
nakrākrāntaṁ hastivaryaṁ vyadhāstvam || 26-6 ||
ārtivyaktaprāktanajñānabhaktiḥ
śuṇḍōtkṣiptaiḥ puṇḍarīkaiḥ samarcan |
pūrvābhyastaṁ nirviśēṣātmaniṣṭhaṁ
stōtraṁ śrēṣṭhaṁ sō:’nvagādītparātman || 26-7 ||
śrutvā stōtraṁ nirguṇasthaṁ samastaṁ
brahmēśādyairnāhamityaprayātē |
sarvātmā tvaṁ bhūrikāruṇyavēgāt
tārkṣyārūḍhaḥ prēkṣitō:’bhūḥ purastāt || 26-8 ||
hastīndraṁ taṁ hastapadmēna dhr̥tvā
cakrēṇa tvaṁ nakravaryaṁ vyadārīḥ |
gandharvē:’sminmuktaśāpē sa hastī
tvatsārūpyaṁ prāpya dēdīpyatē sma || 26-9 ||
ētadvr̥ttaṁ tvāṁ ca māṁ ca pragē yō
gāyētsō:’yaṁ bhūyasē śrēyasē syāt |
ityuktvainaṁ tēna sārdhaṁ gatastvaṁ
dhiṣṇyaṁ viṣṇō pāhi vātālayēśa || 26-10 ||
iti ṣaḍviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.