Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptapañcāśattamadaśakam (57) – pralaṁbāsuravadham
rāmasakhaḥ kvāpi dinē kāmada bhagavan gatō bhavānvipinam |
sūnubhirapi gōpānāṁ dhēnubhirabhisaṁvr̥tō lasadvēṣaḥ || 57-1 ||
sandarśayanbalāya svairaṁ vr̥ndāvanaśriyaṁ vimalām |
kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamō vaṭaṁ krīḍan || 57-2 ||
tāvattāvakanidhana-spr̥hayālurgōpamūrtiradayāluḥ |
daityaḥ pralaṁbanāmā pralaṁbabāhuṁ bhavantamāpēdē || 57-3 ||
jānannapyavijānanniva tēna samaṁ nibaddhasauhārdaḥ |
vaṭanikaṭē paṭupaśupavyābaddhaṁ dvandvayuddhamārabdhāḥ || 57-4 ||
gōpānvibhajya tanvansaṅghaṁ balabhadrakaṁ bhavatkamapi |
tvadbalabhītaṁ daityaṁ tvadbalagatamanvamanyathā bhagavan || 57-5 ||
[** tvadbalabhīruṁ **]
kalpitavijētr̥vahanē samarē parayūthagaṁ svadayitataram |
śrīdāmānamadhatthāḥ parājitō bhaktadāsatāṁ prathayan || 57-6 ||
ēvaṁ bahuṣu vibhūman bālēṣu vahatsu vāhyamānēṣu |
rāmavijitaḥ pralaṁbō jahāra taṁ dūratō bhavadbhītyā || 57-7 ||
tvaddūraṁ gamayantaṁ taṁ dr̥ṣṭvā halini vihitagarimabharē |
daityaḥ svarūpamāgādyadrūpātsa hi balō:’pi cakitō:’bhūt || 57-8 ||
uccatayā daityatanōstvanmukhamālōkya dūratō rāmaḥ |
vigatabhayō dr̥ḍhamuṣṭyā bhr̥śaduṣṭaṁ sapadi piṣṭavānēnam || 57-9 ||
hatvā dānavavīraṁ prāptaṁ balamāliliṅgitha prēmṇā |
tāvanmilatōryuvayōḥ śirasi kr̥tā puṣpavr̥ṣṭiramaragaṇaiḥ || 57-10 ||
ālaṁbō bhuvanānāṁ prālaṁbaṁ nidhanamēvamāracayan |
kālaṁ vihāya sadyō lōlaṁbarucē harē harēḥ klēśān || 57-11 ||
iti saptapañcāśattamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.