Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṭsaptatitamadaśakam (76) – uddhavadautyam |
gatvā sāndīpanimatha catuṣṣaṣṭimātrairahōbhiḥ
sarvajñastvaṁ saha musalinā sarvavidyāṁ gr̥hītvā |
putraṁ naṣṭaṁ yamanilayanādāhr̥taṁ dakṣiṇārthaṁ
dattvā tasmai nijapuramagā nādayanpāñcajanyam || 76-1 ||
smr̥tvā smr̥tvā paśupasudr̥śaḥ prēmabhārapraṇunnāḥ
kāruṇyēna tvamapi vivaśaḥ prāhiṇōruddhavaṁ tam |
kiñcāmuṣmai paramasuhr̥dē bhaktavaryāya tāsāṁ
bhaktyudrēkaṁ sakalabhuvanē durlabhaṁ darśayiṣyan || 76-2 ||
tvanmāhātmyaprathimapiśunaṁ gōkulaṁ prāpya sāyaṁ
tvadvārtābhirbahu sa ramayāmāsa nandaṁ yaśōdām |
prātardr̥ṣṭvā maṇimayarathaṁ śaṅkitāḥ paṅkajākṣyaḥ
śrutvā prāptaṁ bhavadanucaraṁ tyaktakāryāḥ samīyuḥ || 76-3 ||
dr̥ṣṭvā cainaṁ tvadupamalasadvēṣabhūṣābhirāmaṁ
smr̥tvā smr̥tvā tava vilasitānyuccakaistāni tāni |
ruddhālāpāḥ kathamapi punargadgadāṁ vācamūcuḥ
saujanyādīnnijaparabhidāmapyalaṁ vismarantyaḥ || 76-4 ||
śrīman kiṁ tvaṁ pitr̥janakr̥tē prēṣitō nirdayēna
kvāsau kāntō nagarasudr̥śāṁ hā harē nātha pāyāḥ |
āślēṣāṇāmamr̥tavapuṣō hanta tē cuṁbanānā-
munmādānāṁ kuhakavacasāṁ vismarētkānta kā vā || 76-5 ||
rāsakrīḍālulitalalitaṁ viślathatkēśapāśaṁ
mandōdbhinnaśramajalakaṇaṁ lōbhanīyaṁ tvadaṅgam |
kāruṇyābdhē sakr̥dapi samāliṅgituṁ darśayēti
prēmōnmādādbhuvanamadana tvatpriyāstvāṁ vilēpuḥ || 76-6 ||
ēvaṁ prāyairvivaśavacanairākulā gōpikāstāḥ
tvatsandēśaiḥ prakr̥timanayatsō:’tha vijñānagarbhaiḥ |
bhūyastābhirmuditamatibhistvanmayībhirvadhūbhi-
stattadvārtāsarasamanayatkānicidvāsarāṇi || 76-7 ||
tvatprōdgānaiḥ sahitamaniśaṁ sarvatō gēhakr̥tyaṁ
tvadvārtaiva prasarati mithaḥ saiva cōtsvāpalāpāḥ |
cēṣṭāḥ prāyastvadanukr̥tayastvanmayaṁ sarvamēvaṁ
dr̥ṣṭvā tatra vyamuhadadhikaṁ vismayāduddhavō:’yam || 76-8 ||
rādhāyā mē priyatamamidaṁ matpriyaivaṁ bravīti
tvaṁ kiṁ maunaṁ kalayasi sakhē māninīmatpriyēva |
ityādyēva pravadati sakhi tvatpriyō nirjanē mā-
mitthaṁvādairaramayadayaṁ tvatpriyāmutpalākṣīm || 76-9 ||
ēṣyāmi drāganupagamanaṁ kēvalaṁ kāryabhārā-
dviślēṣē:’pi smaraṇadr̥ḍhatāsaṁbhavānmāstu khēdaḥ |
brahmānandē milati nacirātsaṅgamō vā viyōga-
stulyō vaḥ syāditi tava girā sō:’karōnnirvyathāstāḥ || 76-10 ||
ēvaṁ bhaktiḥ sakalabhuvanē nēkṣitā na śrutā vā
kiṁ śāstraughaiḥ kimiha tapasā gōpikābhyō namō:’stu |
ityānandākulamupagataṁ gōkulāduddhavaṁ taṁ
dr̥ṣṭvā hr̥ṣṭō gurupurapatē pāhi māmāmayaughāt || 76-11 ||
iti ṣaṭsaptatitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.