Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭanavatitamadaśakam (98) – niṣkalabrahmōpāsanam |
yasminnētadvibhātaṁ yata idamabhavadyēna cēdaṁ ya ēta-
dyō:’smāduttīrṇarūpaḥ khalu sakalamidaṁ bhāsitaṁ yasya bhāsā |
yō vācāṁ dūradūrē punarapi manasāṁ yasya dēvā munīndrāḥ
nō vidyustattvarūpaṁ kimu punaraparē kr̥ṣṇa tasmai namastē || 98-1 ||
janmāthō karma nāma sphuṭamiha guṇadōṣādikaṁ vā na yasmin
lōkānāmūtēya yaḥ svayamanubhajatē tāni māyānusārī |
bibhracchaktīrarūpō:’pi ca bahutararūpō:’vabhātyadbhutātmā
tasmai kaivalyadhāmnē pararasaparipūrṇāya viṣṇō namastē || 98-2 ||
nō tiryañcanna martyaṁ na ca suramasuraṁ na striyaṁ nō pumāṁsaṁ
na dravyaṁ karma jātiṁ guṇamapi sadasadvāpi tē rūpamāhuḥ |
śiṣṭaṁ yatsyānniṣēdhē sati nigamaśatairlakṣaṇāvr̥ttitastat
kr̥cchrēṇāvēdyamānaṁ paramasukhamayaṁ bhāti tasmai namastē || 98-3 ||
māyāyāṁ biṁbitastvaṁ sr̥jasi mahadahaṅkāratanmātrabhēdai-
rbhūtagrāmēndriyādyairapi sakalajagatsvapnasaṅkalpakalpam |
bhūyaḥ saṁhr̥tya sarvaṁ kamaṭha iva padānyātmanā kālaśaktyā
gaṁbhīrē jāyamānē tamasi vitimirō bhāsi tasmai namastē || 98-4 ||
śabdabrahmēti karmētyaṇuriti bhagavan kāla ityālapanti
tvāmēkaṁ viśvahētuṁ sakalamayatayā sarvathā kalpyamānam |
vēdāntairyattu gītaṁ puruṣaparacidātmābhidhaṁ tattu tattvaṁ
prēkṣāmātrēṇa mūlaprakr̥tivikr̥tikr̥tkr̥ṣṇa tasmai namastē || 98-5 ||
sattvēnāsattayā vā na ca khalu sadasattvēna nirvācyarūpā
dhattē yāsāvavidyā guṇaphaṇimativadviśvadr̥śyāvabhāsam |
vidyātvaṁ saiva yātā śrutivacanalavairyatkr̥pāsyandalābhē
saṁsārāraṇyasadyastruṭanaparaśutāmēti tasmai namastē || 98-6 ||
bhūṣāsu svarṇavadvā jagati ghaṭaśarāvādikē mr̥ttikāva-
tattvē sañcintyamānē sphurati tadadhunāpyadvitīyaṁ vapustē |
svapnadraṣṭuḥ prabōdhē timiralayavidhau jīrṇarajjōśca yadva-
dvidyālābhē tathaiva sphuṭamapi vikasētkr̥ṣṇa tasmai namastē || 98-7 ||
yadbhītyōdēti sūryō dahati ca dahanō vāti vāyustathānyē
yadbhītāḥ padmajādyāḥ punarucitabalīnāharantē:’nukālam |
yēnaivārōpitāḥ prāṅnijapadamapi tē cyāvitāraśca paścāt
tasmai viśvaṁ niyantrē vayamapi bhavatē kr̥ṣṇa kurmaḥ praṇāmam || 98-8 ||
trailōkyaṁ bhāvayantaṁ triguṇamayamidaṁ tryakṣarasyaikavācyaṁ
trīśānāmaikyarūpaṁ tribhirapi nigamairgīyamānasvarūpam |
tisrō:’vasthā vidantaṁ triyugajanijuṣaṁ trikramākrāntaviśvaṁ
traikālyē bhēdahīnaṁ tribhirahamaniśaṁ yōgabhēdairbhajē tvām || 98-9 ||
satyaṁ śuddhaṁ vibuddhaṁ jayati tava vapurnityamuktaṁ nirīhaṁ
nirdvandvaṁ nirvikāraṁ nikhilaguṇagaṇavyañjanādhārabhūtam |
nirmūlaṁ nirmalaṁ tanniravadhimahimōllāsi nirlīnamanta-
rnissaṅgānāṁ munīnāṁ nirupamaparamānandasāndraprakāśam || 98-10 ||
durvāraṁ dvādaśāraṁ triśataparimilatṣaṣṭiparvābhivītaṁ
saṁbhrāmyatkrūravēgaṁ kṣaṇamanu jagadācchidya sandhāvamānam |
cakraṁ tē kālarūpaṁ vyathayatu na tu māṁ tvatpadaikāvalaṁbaṁ
viṣṇō kāruṇyasindhō pavanapurapatē pāhi sarvāmayaughāt || 98-11 ||
iti aṣṭanavatitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.