Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptanavatitamadaśakam (97) – uttamabhaktiprārthanā tathā mārkaṇḍēya kathā |
traiguṇyādbhinnarūpaṁ bhavati hi bhuvanē hīnamadhyōttamaṁ yat-
jñānaṁ śraddhā ca kartā vasatirapi sukhaṁ karma cāhārabhēdāḥ |
tvatkṣētratvanniṣēvādi tu yadiha punastvatparaṁ tattu sarvaṁ
prāhurnairguṇyaniṣṭhaṁ tadanubhajanatō maṅkṣu siddhō bhavēyam || 97-1 ||
tvayyēva nyastacittaḥ sukhamayi vicaransarvacēṣṭāstvadarthaṁ
tvadbhaktaiḥ sēvyamānānapi caritacarānāśrayan puṇyadēśān |
dasyau viprē mr̥gādiṣvapi ca samamatirmucyamānāvamāna-
spardhāsūyādidōṣaḥ satatamakhilabhūtēṣu sampūjayē tvām || 97-2 ||
tvadbhāvō yāvadēṣu sphurati na viśadaṁ tāvadēvaṁ hyupāstiṁ
kurvannaikātmyabōdhē jhaṭiti vikasati tvanmayō:’haṁ carēyam |
tvaddharmasyāsya tāvatkimapi na bhagavan prastutasya praṇāśa-
stasmātsarvātmanaiva pradiśa mama vibhō bhaktimārgaṁ manōjñam || 97-3 ||
taṁ cainaṁ bhaktiyōgaṁ dr̥ḍhayitumayi mē sādhyamārōgyamāyu-
rdiṣṭyā tatrāpi sēvyaṁ tava caraṇamahō bhēṣajāyēva dugdham |
mārkaṇḍēyō hi pūrvaṁ gaṇakanigaditadvādaśābdāyuruccaiḥ
sēvitvā vatsaraṁ tvāṁ tava bhaṭanivahairdrāvayāmāsa mr̥tyum || 97-4 ||
mārkaṇḍēyaścirāyussa khalu punarapi tvatparaḥ puṣpabhadrā-
tīrē ninyē tapasyannatulasukharatiḥ ṣaṭ tu manvantarāṇi |
dēvēndraḥ saptamastaṁ surayuvatimarunmanmathairmōhayiṣyan
yōgōṣmapluṣyamāṇairna tu punaraśakattvajjanaṁ nirjayētkaḥ || 97-5 ||
prītyā nārāyaṇākhyastvamatha narasakhaḥ prāptavānasya pārśvaṁ
tuṣṭyā tōṣṭūyamānaḥ sa tu vividhavarairlōbhitō nānumēnē |
draṣṭuṁ māyāṁ tvadīyāṁ kila punaravr̥ṇōdbhaktitr̥ptāntarātmā
māyāduḥkhānabhijñastadapi mr̥gayatē nūnamāścaryahētōḥ || 97-6 ||
yātē tvayyāśu vātākulajaladagalattōyapūrṇātighūrṇat-
saptārṇōrāśimagnē jagati sa tu jalē saṁbhramanvarṣakōṭīḥ |
dīnaḥ praikṣiṣṭa dūrē vaṭadalaśayanaṁ kañcidāścaryabālaṁ
tvāmēva śyāmalāṅgaṁ vadanasarasijanyastapādāṅgulīkam || 97-7 ||
dr̥ṣṭvā tvāṁ hr̥ṣṭarōmā tvaritamabhigataḥ spraṣṭukāmō munīndraḥ
śvāsēnāntarniviṣṭaḥ punariha sakalaṁ dr̥ṣṭavān viṣṭapaugham |
bhūyō:’pi śvāsavātairbahiranupatitō vīkṣitastvatkaṭākṣai-
rmōdādāślēṣṭukāmastvayi pihitatanau svāśramē prāgvadāsīt || 97-8 ||
gauryā sārdhaṁ tadagrē purabhidatha gatastvatpriyaprēkṣaṇārthī
siddhānēvāsya dattvā svayamayamajarāmr̥tyutādīn gatō:’bhūt |
ēvaṁ tvatsēvayaiva smararipurapi sa prīyatē yēna tasmā-
nmūrtitrayyātmakastvaṁ nanu sakalaniyantēti suvyaktamāsīt || 97-9 ||
tryaṁśē:’sminsatyalōkē vidhiharipurabhinmandirāṇyūrdhvamūrdhvaṁ
tēbhyō:’pyūrdhvaṁ tu māyāvikr̥tivirahitō bhāti vaikuṇṭhalōkaḥ |
tatra tvaṁ kāraṇāṁbhasyapi paśupakulē śuddhasattvaikarūpī
saccidbrahmādvayātmā pavanapurapatē pāhi māṁ sarvarōgāt || 97-10
iti saptanavatitamadaśakaṁ samāptam |
iti ēkādaśaskandhaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.