Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcāśītitamadaśakam (85) – jarāsandhavadhaṁ – śiśupālavadham |
tatō magadhabhūbhr̥tā ciranirōdhasaṅklēśitaṁ
śatāṣṭakayutāyutadvitayamīśa bhūmībhr̥tām |
anāthaśaraṇāya tē kamapi pūruṣaṁ prāhiṇō-
dayācata sa māgadhakṣapaṇamēva kiṁ bhūyasā || 85-1 ||
yiyāsurabhimāgadhaṁ tadanu nāradōdīritā-
dyudhiṣṭhiramakhōdyamādubhayakāryaparyākulaḥ |
viruddhajayinō:’dhvarādubhayasiddhirityuddhavē
śaśaṁsuṣi nijaiḥ samaṁ puramiyētha yaudhiṣṭhirīm || 85-2 ||
aśēṣadayitāyutē tvayi samāgatē dharmajō
vijitya sahajairmahīṁ bhavadapāṅgasaṁvardhitaiḥ |
śriyaṁ nirupamāṁ vahannahaha bhaktadāsāyitaṁ
bhavantamayi māgadhē prahitavānsabhīmārjunam || 85-3 ||
girivrajapuraṁ gatāstadanu dēva yūyaṁ trayō
yayāca samarōtsavaṁ dvijamiṣēṇa taṁ māgadham |
apūrṇasukr̥taṁ tvamuṁ pavanajēna saṅgrāmayan
nirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ || 85-4 ||
aśāntasamarōddhataṁ viṭapapāṭanāsaṁjñayā
nipātya jarasassutaṁ pavanajēna niṣpāṭitam |
vimucya nr̥patīnmudā samanugr̥hya bhaktiṁ parāṁ
didēśitha gataspr̥hānapi ca dharmaguptyai bhuvaḥ || 85-5 ||
pracakruṣi yudhiṣṭhirē tadanu rājasūyādhvaraṁ
prasannabhr̥takībhavatsakalarājakavyākulam |
tvamapyayi jagatpatē dvijapadāvanējādikaṁ
cakartha kimu kathyatē nr̥pavarasya bhāgyōnnatiḥ || 85-6 ||
tatassavanakarmaṇi pravaramagryapūjāvidhiṁ
vicārya sahadēvavāganugatassa dharmātmajaḥ |
vyadhatta bhavatē mudā sadasi viśvabhūtātmanē
tadā sasuramānuṣaṁ bhuvanamēva tr̥ptiṁ dadhau || 85-7 ||
tatassapadi cēdipō muninr̥pēṣu tiṣṭhatsvahō
sabhājayati kō jaḍaḥ paśupadurdurūṭaṁ vaṭum |
iti tvayi sa durvacōvitatimudvamannāsanā-
dudāpatadudāyudhaḥ samapatannamuṁ pāṇḍavāḥ || 85-8 ||
nivārya nijapakṣagānabhimukhasyavidvēṣiṇa-
stvamēva jahr̥ṣē śirō danujadāriṇā svāriṇā |
janustritayalabdhayā satatacintayā śuddhadhī-
stvayā sa paramēkatāmadhr̥ta yōgināṁ durlabhām || 85-9 ||
tataḥ ssumahitē tvayā kratuvarē nirūḍhē janō
yayau jayati dharmajō jayati kr̥ṣṇa ityālapan |
khalaḥ sa tu suyōdhanō dhutamanāssapatnaśriyā
mayārpitasabhāmukhē sthalajalabhramādabhramīt || 85-10 ||
tadā hasitamutthitaṁ drupadandanābhīmayō-
rapāṅgakalayā vibhō kimapi tāvadujjr̥mbhayan |
dharābharanirākr̥tau sapadi nāma bījaṁ vapan
janārdana marutpurīnilaya pāhi māmāmayāt || 85-11 ||
iti pañcāśītitayadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.