Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇivadhaḥ ||
sa hatāśvō mahātējā bhūmau tiṣṭhanniśācaraḥ |
indrajitparamakruddhaḥ samprajajvāla tējasā || 1 ||
tau dhanvinau jighāṁsantāvanyōnyamiṣubhirbhr̥śam |
vijayēnābhiniṣkrāntau vanē gajavr̥ṣāviva || 2 ||
nibarhayantaścānyōnyaṁ tē rākṣasavanaukasaḥ |
bhartāraṁ na jahuryuddhē sampatantastatastataḥ || 3 ||
tatastānrākṣasānsarvānharṣayanrāvaṇātmajaḥ |
stuvānō harṣamāṇaśca idaṁ vacanamabravīt || 4 ||
tamasā bahulēnēmāḥ saṁsaktāḥ sarvatō diśaḥ |
nēha vijñāyatē svō vā parō vā rākṣasōttamāḥ || 5 ||
dhr̥ṣṭaṁ bhavantō yudhyantu harīṇāṁ mōhanāya vai |
ahaṁ tu rathamāsthāya āgamiṣyāmi samyugam || 6 ||
tathā bhavantaḥ kurvantu yathēmē kānanaukasaḥ |
na yuddhyēyurdurātmānaḥ praviṣṭē nagaraṁ mayi || 7 ||
ityuktvā rāvaṇasutō vañcayitvā vanaukasaḥ |
pravivēśa purīṁ laṅkāṁ rathahētōramitrahā || 8 ||
sa rathaṁ bhūṣayitvā tu ruciraṁ hēmabhūṣitam |
prāsāsiśatasampūrṇaṁ yuktaṁ paramavājibhiḥ || 9 ||
adhiṣṭhitaṁ hayajñēna sūtēnāptōpadēśinā |
ārurōha mahātējā rāvaṇiḥ samitiñjayaḥ || 10 ||
sa rākṣasagaṇairmukhyairvr̥tō mandōdarīsutaḥ |
niryayau nagarāttūrṇaṁ kr̥tāntabalacōditaḥ || 11 ||
sō:’bhiniṣkramya nagarādindrajitparavīrahā |
abhyayājjavanairaśvairlakṣmaṇaṁ savibhīṣaṇam || 12 ||
tatō rathastamālōkya saumitrī rāvaṇātmajam |
vānarāśca mahāvīryā rākṣasaśca vibhīṣaṇaḥ || 13 ||
vismayaṁ paramaṁ jagmurlāghavāttasya dhīmataḥ |
rāvaṇiścāpi saṅkruddhō raṇē vānarayūthapān || 14 ||
pātayāmāsa bāṇaughaiḥ śataśō:’tha sahasraśaḥ |
sa maṇḍalīkr̥tadhanū rāvaṇiḥ samitiñjayaḥ || 15 ||
harīnabhyahanatkruddhaḥ paraṁ lāghavamāsthitaḥ |
tē vadhyamānā harayō nārācairbhīmavikramāḥ || 16 ||
saumitriṁ śaraṇaṁ prāptāḥ prajāpatimiva prajāḥ |
tataḥ samarakōpēna jvalitō raghunandanaḥ || 17 ||
cicchēda kārmukaṁ tasya darśayanpāṇilāghavam |
sō:’nyatkārmukamādaya sajyaṁ cakrē tvaranniva || 18 ||
tadapyasya tribhirbāṇairlakṣmaṇō nirakr̥ntata |
athainaṁ chinnadhanvānamāśīviṣaviṣōpamaiḥ || 19 ||
vivyādhōrasi saumitrī rāvaṇiṁ pañcabhiḥ śaraiḥ |
tē tasya kāyaṁ nirbhidya mahākārmukaniḥsr̥tāḥ || 20 ||
nipēturdharaṇīṁ bāṇā raktā iva mahōragāḥ |
sa bhinnavarmā rudhiraṁ vamanvaktrēṇa rāvaṇiḥ || 21 ||
jagrāha kārmukaśrēṣṭhaṁ dr̥ḍhajyaṁ balavattaram |
sa lakṣmaṇaṁ samuddiśya paraṁ lāghavamāsthitaḥ || 22 ||
vavarṣa śaravarṣāṇi varṣāṇīva purandaraḥ |
muktamindrajitā tattu śaravarṣamarindamaḥ || 23 ||
avārayadasambhrāntō lakṣmaṇaḥ sudurāsadam |
darśayāmāsa ca tadā rāvaṇiṁ raghunandanaḥ || 24 ||
asambhrāntō mahātējāstadadbhutamivābhavat |
tatastānrākṣasānsarvāṁstribhirēkaikamāhavē || 25 ||
avidhyatparamakruddhaḥ śīghrāstraṁ sampradarśayan |
rākṣasēndrasutaṁ cāpi bāṇaughaiḥ samatāḍayat || 26 ||
sō:’tividdhō balavatā śatruṇā śatrughātinā |
asaktaṁ prēṣayāmāsa lakṣmaṇāya bahūn śarān || 27 ||
tānaprāptān śitairbāṇaiścicchēda raghunandanaḥ |
sārathērasya ca raṇē rathinō rathasattamaḥ || 28 ||
śirō jahāra dharmātmā bhallēnānataparvaṇā |
asūtāstē hayāstatra rathamūhuraviklavāḥ || 29 ||
maṇḍalānyabhidhāvantastadadbhutamivābhavat |
amarṣavaśamāpannaḥ saumitrirdr̥ḍhavikramaḥ || 30 ||
pratyaviddhyaddhayāṁstasya śarairvitrāsayanraṇē |
amr̥ṣyamāṇastatkarma rāvaṇasya sutō balī || 31 ||
vivyādha daśabhirbāṇaiḥ saumitriṁ tamamarṣaṇam |
tē tasya vajrapratimāḥ śarāḥ sarpaviṣōpamāḥ || 32 ||
vilayaṁ jagmurāhatya kavacaṁ kāñcanaprabham |
abhēdyakavacaṁ matvā lakṣmaṇaṁ rāvaṇātmajaḥ || 33 ||
lalāṭē lakṣmaṇaṁ bāṇaiḥ supuṅkhaistribhirindrajit |
avidhyatparamakruddhaḥ śīghrāstraṁ ca pradarśayan || 34 ||
taiḥ pr̥ṣatkairlalāṭasthaiḥ śuśubhē raghunandanaḥ |
raṇāgrē samaraślāghī triśr̥ṅga iva parvataḥ || 35 ||
sa tathā hyarditō bāṇai rākṣasēna mahāmr̥dhē |
tamāśu prativivyādha lakṣmaṇaḥ pañcabhiḥ śaraiḥ || 36 ||
vikr̥ṣyēndrajitō yuddhē vadanē śubhakuṇḍalē |
lakṣmaṇēndrajitau vīrau mahābalaśarāsanau || 37 ||
anyōnyaṁ jaghnaturbāṇairviśikhairbhīmavikramau |
tataḥ śōṇitadigdhāṅgau lakṣmaṇēndrajitāvubhau || 38 ||
raṇē tau rējaturvīrau puṣpitāviva kiṁśukau |
tau parasparamabhyētya sarvagātrēṣu dhanvinau || 39 ||
ghōrairvivyadhaturbāṇaiḥ kr̥tabhāvāvubhau jayē |
tataḥ samarakōpēna samyuktō rāvaṇātmajaḥ || 40 ||
vibhīṣaṇaṁ tribhirbāṇairvivyādha vadanē śubhē |
ayōmukhaistrirbhirviddhvā rākṣasēndraṁ vibhīṣaṇam || 41 ||
ēkaikēnābhivivyādha tānsarvānhariyūthapān |
tasmai dr̥ḍhataraṁ kruddhō jaghāna gadayā hayān || 42 ||
vibhīṣaṇō mahātējā rāvaṇēḥ sa durātmanaḥ |
sa hatāśvādavaplutya rathānnihatasārathēḥ || 43 ||
rathaśaktiṁ mahātējāḥ pitr̥vyāya mumōca ha |
tāmāpatantīṁ samprēkṣya sumitrānandavardhanaḥ || 44 ||
cicchēda niśitairbāṇairdaśadhā sā:’patadbhuvi |
tasmai dr̥ḍhadhanuḥ kruddhō hatāśvāya vibhīṣaṇaḥ || 45 ||
vajrasparśasamānpañca sasarjōrasi mārgaṇān |
tē tasya kāyaṁ nirbhidya rukmapuṅkhā nimittagāḥ || 46 ||
babhūvurlōhitā digdhā raktā iva mahōragāḥ |
sa pitr̥vyāya saṅkruddha indrajiccharamādadē || 47 ||
uttamaṁ rakṣasāṁ madhyē yamadattaṁ mahābalaḥ |
taṁ samīkṣya mahātējā mahēṣuṁ tēna saṁhitam || 48 ||
lakṣmaṇō:’pyādadē bāṇamanyaṁ bhīmaparākramaḥ |
kubērēṇa svayaṁ svapnē svasmai dattaṁ mahātmanā || 49 ||
durjayaṁ durviṣahyaṁ ca sēndrairapi surāsuraiḥ |
tayōstē dhanuṣī śrēṣṭhē bāhubhiḥ parighōpamaiḥ || 50 ||
vikr̥ṣyamāṇē balavat krauñcāviva cukūjatuḥ |
tābhyāṁ tau dhanuṣi śrēṣṭhē saṁhitau sāyakōttamau || 51 ||
vikr̥ṣyamāṇau vīrābhyāṁ bhr̥śaṁ jajvalatuḥ śriyā |
tau bhāsayantāvākāśaṁ dhanurbhyāṁ viśikhau cyutau || 52 ||
mukhēna mukhamāhatya sannipētaturōjasā |
sannipātastayōrāsīccharayōrghōrarūpayōḥ || 53 ||
sadhūmavisphuliṅgaśca tajjōgnirdāruṇō:’bhavat |
tau mahāgrahasaṅkāśāvanyōnyaṁ sannipatya ca || 54 ||
saṅgrāmē śatadhā yāntau mēdinyāṁ vinipētatuḥ |
śarau pratihatau dr̥ṣṭvā tāvubhau raṇamūrdhani || 55 ||
vrīḍitau jātarōṣau ca lakṣmaṇēndrajitau tadā |
susaṁrabdhastu saumitrirastraṁ vāruṇamādadē || 56 ||
raudraṁ mahēndrajidyuddhē vyasr̥jadyudhi niṣṭhitaḥ |
tēna tadvihataṁ tvastraṁ vāruṇaṁ paramādbhutam || 57 ||
tataḥ kruddhō mahātējā indrajitsamitiñjayaḥ |
āgnēyaṁ sandadhē dīptaṁ sa lōkaṁ saṅkṣipanniva || 58 ||
saurēṇāstrēṇa tadvīrō lakṣmaṇaḥ pratyavārayat |
astraṁ nivāritaṁ dr̥ṣṭvā rāvaṇiḥ krōdhamūrchitaḥ || 59 ||
āsuraṁ śatrunāśāya ghōramastraṁ samādadē |
tasmāccāpādviniṣpēturbhāsvarāḥ kūṭamudgarāḥ || 60 ||
śūlāni ca bhuśuṇḍyaśca gadāḥ khaḍgāḥ paraśvadhāḥ |
taddr̥ṣṭvā lakṣmaṇaḥ saṅkhyē ghōramastramathāsuram || 61 ||
avāryaṁ sarvabhūtānāṁ sarvaśatruvināśanam |
māhēśvarēṇa dyutimāṁstadastraṁ pratyavārayat || 62 ||
tayōḥ sutumulaṁ yuddhaṁ sambabhūvādbhutōpamam |
gaganasthāni bhūtāni lakṣmaṇaṁ paryavārayan || 63 ||
bhairavābhirutē bhīmē yuddhē vānararakṣasām |
bhūtairbahubhirākāśaṁ vismitairāvr̥taṁ babhau || 64 ||
r̥ṣayaḥ pitarō dēvā gandharvā garuḍōragāḥ |
śatakratuṁ puraskr̥tya rarakṣurlakṣmaṇaṁ raṇē || 65 ||
athānyaṁ mārgaṇaśrēṣṭhaṁ sandadhē rāghavānujaḥ |
hutāśanasamasparśaṁ rāvaṇātmajadāraṇam || 66 ||
supatramanuvr̥ttāṅgaṁ suparvāṇaṁ susaṁsthitam |
suvarṇavikr̥taṁ vīraḥ śarīrāntakaraṁ śaram || 67 ||
durāvāraṁ durviṣahyaṁ rākṣasānāṁ bhayāvaham |
āśīviṣaviṣaprakhyaṁ dēvasaṅghaiḥ samarcitam || 68 ||
yēna śakrō mahātējā dānavānajayatprabhuḥ |
purā daivāsurē yuddhē vīryavānharivāhanaḥ || 69 ||
tadaindramastraṁ saumitriḥ samyugēṣvaparājitam |
śaraśrēṣṭhaṁ dhanuḥ śrēṣṭhē naraśrēṣṭhō:’bhisandadhē || 70 ||
sandhāyāmitradalanaṁ vicakarṣa śarāsanam |
sajyamāyamya durdharṣaṁ kālō lōkakṣayē yathā || 71 ||
sandhāya dhanuṣi śrēṣṭhē vikarṣannidamabravīt |
lakṣmīvām̐llakṣmaṇō vākyamarthasādhakamātmanaḥ || 72 ||
dharmātmā satyasandhaśca rāmō dāśarathiryadi |
pauruṣē cāpratidvandvaḥ śarainaṁ jahi rāvaṇim || 73 ||
ityuktvā bāṇamākarṇaṁ vikr̥ṣya tamajihmagam |
lakṣmaṇaḥ samarē vīraḥ sasarjēndrajitaṁ prati || 74 ||
aindrāstrēṇa samāyōjya lakṣmaṇaḥ paravīrahā |
sa śiraḥ saśirastrāṇaṁ śrīmajjvalitakuṇḍalam || 75 ||
pramathyēndrajitaḥ kāyātpātayāmāsa bhūtalē |
tadrākṣasatanūjasya chinnaskandhaṁ śirō mahat || 76 ||
tapanīyanibhaṁ bhūmau dadr̥śē rudhirōkṣitam |
hatastu nipapātāśu dharaṇyāṁ rāvaṇātmajaḥ || 77 ||
kavacī saśirastrāṇō vidhvastaḥ saśarāsanaḥ |
cukruśustē tataḥ sarvē vānarāḥ savibhīṣaṇāḥ || 78 ||
hr̥ṣyantō nihatē tasmindēvā vr̥travadhē yathā |
athāntarikṣē dēvānāmr̥ṣīṇāṁ ca mahātmanām || 79 ||
abhijajñē ca sannādō gandharvāpsarasāmapi |
patitaṁ tamabhijñāya rākṣasī sā mahācamūḥ || 80 ||
vadhyamānā diśō bhējē haribhirjitakāśibhiḥ |
vānarairvadhyamānāstē śastrāṇyutsr̥jya rākṣasāḥ || 81 ||
laṅkāmabhimukhāḥ sastrurnaṣṭasañjñāḥ pradhāvitāḥ |
dudruvurbahudhā bhītā rākṣasāḥ śataśō diśaḥ || 82 ||
tyaktvā praharaṇānsarvē paṭ-ṭiśāsiparaśvadhān |
kēcillaṅkāṁ paritrastāḥ praviṣṭā vānarārditāḥ || 83 ||
samudrē patitāḥ kēcitkēcitparvatamāśritāḥ |
hatamindrajitaṁ dr̥ṣṭvā śayānaṁ samarakṣitau || 84 ||
rākṣasānāṁ sahasrēṣu na kaścitpratyadr̥śyata |
yathāstaṅgata ādityē nāvatiṣṭhanti raśmayaḥ || 85 ||
tathā tasminnipatitē rākṣasāstē gatā diśaḥ |
śāntaraśmirivādityō nirvāṇa iva pāvakaḥ || 86 ||
sa babhūva mahātējā vyapāstagatajīvitaḥ |
praśāntapīḍābahulō naṣṭāriṣṭaḥ pratāpavān || 87 ||
babhūva lōkaḥ patitē rākṣasēndrasutē tadā |
harṣaṁ ca śakrō bhagavānsaha sarvaiḥ surarṣabhaiḥ || 88 ||
jagāma nihatē tasminrākṣasē pāpakarmaṇi |
ākāśē cāpi dēvānāṁ śuśruvē dundubhisvanaḥ || 89 ||
nr̥tyadbhirapsarōbhiśca gandharvaiśca mahātmabhiḥ |
vavr̥ṣuḥ puṣpavarṣāṇi tadadbhutamabhūttadā || 90 ||
praśaśaṁsurhatē tasminrākṣasē krūrakarmaṇi |
śuddhā āpō diśaścaiva jahr̥ṣurdaityadānavāḥ || 91 ||
ājagmuḥ patitē tasminsarvalōkabhayāvahē |
ūcuśca sahitāḥ sarvē dēvagandharvadānavāḥ || 92 ||
vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti |
tatō:’bhyanandan saṁhr̥ṣṭāḥ samarē hariyūthapāḥ || 93 ||
tamapratibalaṁ dr̥ṣṭvā hataṁ nairr̥tapuṅgavam |
vibhīṣaṇō hanūmāṁśca jāmbavāṁścarkṣayūthapaḥ || 94 ||
vijayēnābhinandantastuṣṭuvuścāpi lakṣmaṇam |
kṣvēlantaśca nadantaśca garjantaśca plavaṅgamāḥ || 95 ||
labdhalakṣā raghusutaṁ parivāryōpatasthirē |
lāṅgūlāni pravidhyantaḥ sphōṭayantaśca vānarāḥ || 96 ||
lakṣmaṇō jayatītyēvaṁ vākyaṁ viśrāvayaṁstadā |
anyōnyaṁ ca samāśliṣya kapayō hr̥ṣṭamānasāḥ |
cakruruccāvacaguṇā rāghavāśrayajāḥ kathāḥ || 97 ||
tadasukaramathābhivīkṣya hr̥ṣṭāḥ
priyasuhr̥dō yudhi lakṣmaṇasya karma |
paramamupalabhanmanaḥ praharṣaṁ
vinihatamindraripuṁ niśamya dēvāḥ || 98 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkanavatitamaḥ sargaḥ || 91 ||
yuddhakāṇḍa dvinavatitamaḥ sargaḥ (92) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.