Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dhūmrākṣavadhaḥ ||
dhūmrākṣaṁ prēkṣya niryāntaṁ rākṣasaṁ bhīmavikramam |
vinēdurvānarāḥ sarvē prahr̥ṣṭā yuddhakāṅkṣiṇaḥ || 1 ||
tēṣāṁ sutumulaṁ yuddhaṁ sañjajñē harirakṣasām |
anyōnyaṁ pādapairghōraṁ nighnatāṁ śūlamudgaraiḥ || 2 ||
ghōraiśca parighaiścitraistriśūlaiścāpi saṁhataiḥ |
rākṣasairvānarā ghōrairvinikr̥ttāḥ samantataḥ || 3 ||
vānarai rākṣasāścāpi drumairbhūmau samīkr̥tāḥ |
rākṣasāścāpi saṅkruddhā vānarānniśitaiḥ śaraiḥ || 4 ||
vivyadhurghōrasaṅkāśaiḥ kaṅkapatrairajihmagaiḥ |
tē gadābhiśca bhīmābhiḥ paṭ-ṭiśaiḥ kūṭamudgaraiḥ || 5 ||
vidāryamāṇā rakṣōbhirvānarāstē mahābalāḥ |
amarṣājjanitōddharṣāścakruḥ karmāṇyabhītavat || 6 ||
śaranirbhinnagātrāstē śūlanirbhinnadēhinaḥ |
jagr̥hustē drumāṁstatra śilāśca hariyūthapāḥ || 7 ||
tē bhīmavēgā harayō nardamānāstatastataḥ |
mamanthū rākṣasānbhīmānnāmāni ca babhāṣirē || 8 ||
tadbabhūvādbhutaṁ ghōraṁ yuddhaṁ vānararakṣasām |
śilābhirvividhābhiśca bahubhiścaiva pādapaiḥ || 9 ||
rākṣasā mathitāḥ kēcidvānarairjitakāśibhiḥ |
vavamū rudhiraṁ kēcinmukhai rudhirabhōjanāḥ || 10 ||
pārśvēṣu dāritāḥ kēcitkēcidrāśīkr̥tā drumaiḥ |
śilābhiścūrṇitāḥ kēcitkēciddantairvidāritāḥ || 11 ||
dhvajairvimathitairbhagnaiḥ svaraiśca vinipātitaiḥ | [kharaiśca]
rathairvidhvaṁsitaiścāpi patitai rajanīcaraiḥ || 12 ||
gajēndraiḥ parvatākāraiḥ parvatāgrairvanaukasām |
mathitairvājibhiḥ kīrṇaṁ sārōhairvasudhātalam || 13 ||
vānarairbhīmavikrāntairāplutyāplutya vēgitaiḥ |
rākṣasāḥ karajaistīkṣṇairmukhēṣu vinikartitāḥ || 14 ||
vivarṇavadanā bhūyō viprakīrṇaśirōruhāḥ |
mūḍhāḥ śōṇitagandhēna nipēturdharaṇītalē || 15 ||
anyē paramasaṅkruddhā rākṣasā bhīmaniḥsvanāḥ |
talairēvābhidhāvanti vajrasparśasamairharīn || 16 ||
vānarairāpatantastē vēgitā vēgavattaraiḥ |
muṣṭibhiścaraṇairdantaiḥ pādapaiścāvapōthitāḥ || 17 ||
vānarairhanyamānāstē rākṣasā vipradudruvuḥ |
sainyaṁ tu vidrutaṁ dr̥ṣṭvā dhūmrākṣō rākṣasarṣabhaḥ || 18 ||
krōdhēna kadanaṁ cakrē vānarāṇāṁ yuyutsatām |
prāsaiḥ pramathitāḥ kēcidvānarāḥ śōṇitasravāḥ || 19 ||
mudgarairāhatāḥ kēcitpatitā dharaṇītalē |
parighairmathitāḥ kēcidbhindipālairvidāritāḥ || 20 ||
paṭ-ṭiśairāhatāḥ kēcidvihvalantō gatāsavaḥ |
kēcidvinihatāḥ śūlai rudhirārdrā vanaukasaḥ || 21 ||
kēcidvidrāvitā naṣṭāḥ saṅkruddhai rākṣasairyudhi | [sabalai]
vibhinnahr̥dayāḥ kēcidēkapārśvēna dāritāḥ || 22 ||
vidāritāstriśūlaiśca kēcidāntrairviniḥsr̥tāḥ |
tatsubhīmaṁ mahāyuddhaṁ harirākṣasasaṅkulam || 23 ||
prababhau śabdabahulaṁ śilāpādapasaṅkulam |
dhanurjyātantrimadhuraṁ hikkātālasamanvitam || 24 ||
mandastanitasaṅgītaṁ yuddhagāndharvamābabhau |
dhūmrākṣastu dhanuṣpāṇirvānarānraṇamūrdhani || 25 ||
hasanvidrāvayāmāsa diśastu śaravr̥ṣṭibhiḥ |
dhūmrākṣēṇārditaṁ sainyaṁ vyathitaṁ vīkṣya mārutiḥ || 26 || [dr̥śya]
abhyavartata saṅkruddhaḥ pragr̥hya vipulāṁ śilām |
krōdhāddviguṇatāmrākṣaḥ pitr̥tulyaparākramaḥ || 27 ||
śilāṁ tāṁ pātayāmāsa dhūmrākṣasya rathaṁ prati |
āpatantīṁ śilāṁ dr̥ṣṭvā gadāmudyamya sambhramāt || 28 ||
rathādāplutya vēgēna vasudhāyāṁ vyatiṣṭhata |
sā pramathya rathaṁ tasya nipapāta śilā bhuvi || 29 ||
sacakrakūbaraṁ sāśvaṁ sadhvajaṁ saśarāsanam |
sa bhaṅktvā tu rathaṁ tasya hanumānmārutātmajaḥ || 30 ||
rakṣasāṁ kadanaṁ cakrē saskandhaviṭapairdrumaiḥ |
vibhinnaśirasō bhūtvā rākṣasāḥ śōṇitōkṣitāḥ || 31 ||
drumaiḥ pravyathitāścānyē nipēturdharaṇītalē |
vidrāvya rākṣasaṁ sainyaṁ hanumānmārutātmajaḥ || 32 ||
girēḥ śikharamādāya dhūmrākṣamabhidudruvē |
tamāpatantaṁ dhūmrākṣō gadāmudyamya vīryavān || 33 ||
vinardamānaḥ sahasā hanumantamabhidravat |
tataḥ kruddhastu vēgēna gadāṁ tāṁ bahukaṇṭakām || 34 ||
pātayāmāsa dhūmrākṣō mastakē tu hanūmataḥ |
tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā || 35 ||
sa kapirmārutabalastaṁ prahāramacintayan |
dhūmrākṣasya śirōmadhyē giriśr̥ṅgamapātayat || 36 ||
sa vihvalitasarvāṅgō giriśr̥ṅgēṇa tāḍitaḥ |
papāta sahasā bhūmau vikīrṇa iva parvataḥ || 37 ||
dhūmrākṣaṁ nihataṁ dr̥ṣṭvā hataśēṣā niśācarāḥ |
trastāḥ praviviśurlaṅkāṁ vadhyamānāḥ plavaṅgamaiḥ || 38 ||
sa tu pavanasutō nihatya śatruṁ
kṣatajavahāḥ saritaśca sannikīrya |
ripuvadhajanitaśramō mahātmā
mudamagamatkapibhiśca pūjyamānaḥ || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvipañcāśaḥ sargaḥ || 52 ||
yuddhakāṇḍa tripañcāśaḥ sargaḥ (53) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.