Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kr̥pāpārāvārāṁ tapanatanayāṁ tāpaśamanīṁ
murāriprēyasyāṁ bhavabhayadavāṁ bhaktivaradām |
viyajjvālōnmuktāṁ śriyamapi sukhāptēḥ paridinaṁ
sadā dhīrō nūnaṁ bhajati yamunāṁ nityaphaladām || 1 ||
madhuvanacāriṇi bhāskaravāhini jāhnavisaṅgini sindhusutē
madhuripubhūṣaṇi mādhavatōṣiṇi gōkulabhītivināśakr̥tē |
jagadaghamōcini mānasadāyini kēśavakēlinidānagatē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 2 ||
ayi madhurē madhumōdavilāsini śailavidāriṇi vēgaparē
parijanapālini duṣṭaniṣūdini vāñchitakāmavilāsadharē |
vrajapuravāsijanārjitapātakahāriṇi viśvajanōddharikē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 3 ||
ativipadambudhimagnajanaṁ bhavatāpaśatākulamānasakaṁ
gatimatihīnamaśēṣabhayākulamāgatapādasarōjayugam |
r̥ṇabhayabhītimaniṣkr̥tipātakakōṭiśatāyutapuñjataraṁ
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 4 ||
navajaladadyutikōṭilasattanuhēmabhayābhararañjitakē
taḍidavahēlipadāñcalacañcalaśōbhitapītasucēladharē |
maṇimayabhūṣaṇacitrapaṭāsanarañjitagañjitabhānukarē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 5 ||
śubhapulinē madhumattayadūdbhavarāsamahōtsavakēlibharē
uccakulācalarājitamauktikahāramayābhararōdasikē |
navamaṇikōṭikabhāskarakañcukiśōbhitatārakahārayutē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 6 ||
karivaramauktikanāsikabhūṣaṇavātacamatkr̥tacañcalakē
mukhakamalāmalasaurabhacañcalamattamadhuvratalōcanikē |
maṇigaṇakuṇḍalalōlaparisphuradākulagaṇḍayugāmalakē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 7 ||
kalaravanūpurahēmamayācitapādasarōruhasāruṇikē
dhimidhimidhimidhimitālavinōditamānasamañjulapādagatē |
tava padapaṅkajamāśritamānavacittasadākhilatāpaharē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 8 ||
bhavōttāpāmbhōdhau nipatitajanō durgatiyutō
yadi stauti prātaḥ pratidinamananyāśrayatayā |
hayāhrēṣaiḥ kāmaṁ karakusumapuñjai ravisutāṁ
sadā bhōktā bhōgānmaraṇasamayē yāti haritām || 9 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau yamunāṣṭakaṁ sampūrṇam |
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.