Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ ōṁ ōṁkārarūpaṁ himakara ruciraṁ yatsvarūpaṁ turīyaṁ
traiguṇyātītalīlaṁ kalayati manasā tējasōdāravr̥ttiḥ |
yōgīndrā brahmarandhrē sahajaguṇamayaṁ śrīharēndraṁ svasañjñaṁ
gaṁ gaṁ gaṁ gaṁ gaṇēśaṁ gajamukhamaniśaṁ vyāpakaṁ cintayanti || 1 ||
vaṁ vaṁ vaṁ vighnarājaṁ bhajati nijabhujē dakṣiṇē pāṇiśuṇḍaṁ
krōṁ krōṁ krōṁ krōdhamudrādalitaripukulaṁ kalpavr̥kṣasya mūlē |
daṁ daṁ daṁ dantamēkaṁ dadhatamabhimukhaṁ kāmadhēnvādisēvyaṁ
dhaṁ dhaṁ dhaṁ dhārayantaṁ dadhatamatiśayaṁ siddhibuddhipradaṁ tam || 2 ||
tuṁ tuṁ tuṁ tuṅgarūpaṁ gaganamupagataṁ vyāpnuvantaṁ digantaṁ
klīṁ klīṁ klīṁ kāmanāthaṁ galitamadadalaṁ lōlamattālimālam |
hrīṁ hrīṁ hrīṁkārarūpaṁ sakalamunijanairdhyēyamuddikṣudaṇḍaṁ
śrīṁ śrīṁ śrīṁ saṁśrayantaṁ nikhilanidhiphalaṁ naumi hērambalambam || 3 ||
glauṁ glauṁ glauṁkāramādyaṁ praṇavamayamahāmantramuktāvalīnāṁ
siddhaṁ vighnēśabījaṁ śaśikarasadr̥śaṁ yōgināṁ dhyānagamyam |
ḍāṁ ḍāṁ ḍāṁ ḍāmarūpaṁ dalitabhavabhayaṁ sūryakōṭiprakāśaṁ
yaṁ yaṁ yaṁ yakṣarājaṁ japati munijanō bāhyamabhyantaraṁ ca || 4 ||
huṁ huṁ huṁ hēmavarṇaṁ śrutigaṇitaguṇaṁ śūrpakarṇaṁ kr̥pāluṁ
dhyēyaṁ yaṁ sūryabimbē urasi ca vilasatsarpayajñōpavītam |
svāhā huṁ phaṭ samētaiṣṭha ṭha ṭha ṭha sahitaiḥ pallavaiḥ sēvyamānaṁ
mantrāṇāṁ saptakōṭipraguṇita mahimadhyānamīśaṁ prapadyē || 5 ||
pūrvaṁ pīṭhaṁ trikōṇaṁ tadupari ruciraṁ ṣaḍdalaṁ sūpapatraṁ
tasyōrdhvaṁ baddharēkhā vasudalakamalaṁ bāhyatō:’dhaśca tasya |
madhyē huṅkārabījaṁ tadanu bhagavataścāṅgaṣaṭkaṁ ṣaḍasrē
aṣṭau śaktyaśca siddhirvaṭugaṇapatērvakratuṇḍasya yantram || 6 ||
dharmādyaṣṭau prasiddhā diśi vidiśi gaṇānbāhyatō lōkapālān
madhyē kṣētrādhināthaṁ munijanatilakaṁ mantramudrāpadēśam |
ēvaṁ yō bhaktiyuktō japati gaṇapatiṁ puṣpadhūpākṣatādyaiḥ
naivēdyairmōdakānāṁ stutinaṭavilasadgītavāditranādaiḥ || 7 ||
rājānastasya bhr̥tyā iva yuvatikulaṁ dāsavatsarvadāstē
lakṣmīḥ sarvāṅgayuktā tyajati na sadanaṁ kiṅkarāḥ sarvalōkāḥ |
putrāḥ pautrāḥ prapautrā raṇabhuvi vijayō dyūtavādē pravīṇō
yasyēśō vighnarājō nivasati hr̥dayē bhaktibhājāṁ sa dēvaḥ || 8 ||
iti śrīmacchaṅkarācāryakr̥ta vakratuṇḍa stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.