bagalā siddhavidyā ca duṣṭanigrahakāriṇī | stambhinyākarṣiṇī caiva tathōccāṭanakāriṇī || 1 || bhairavī bhīmanayanā mahēśagr̥hiṇī śubhā | daśanāmātmakaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī varṇa kavacam asya śrībagalāmukhīvarṇakavacasya śrīparamēśvarar̥ṣiḥ anuṣṭup chandaḥ śrībagalāmukhī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī kavacam kailāsācalamadhyagaṁ puravahaṁ śāntaṁ trinētraṁ śivaṁ vāmasthā kavacaṁ praṇamya girijā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī aṣṭōttaraśatanāma stōtram nārada uvāca | bhagavan dēvadēvēśa sr̥ṣṭisthitilayēśvara |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāṣṭōttaraśatanāmāvalī ōṁ bagalāyai namaḥ | ōṁ viṣṇuvanitāyai namaḥ | ōṁ viṣṇuśaṅkarabhāminyai...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī hr̥dayaṁ ōṁ asya śrībagalāmukhīhr̥dayamālāmantrasya nāradar̥ṣiḥ | anuṣṭupchandaḥ | śrībagalāmukhī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī stōtram 2 asya śrībagalāmukhīmahāmantrasya - nāradō bhagavān r̥ṣiḥ - atijagatīchandaḥ - śrī bagalāmukhī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī stōtram ōṁ asya śrībagalāmukhīstōtrasya-nāradar̥ṣiḥ śrī bagalāmukhī dēvatā- mama sannihitānāṁ...