Sri Bagalamukhi Ashtottara Shatanama Stotram – śrī bagalāmukhī aṣṭōttaraśatanāma stōtram


nārada uvāca |
bhagavan dēvadēvēśa sr̥ṣṭisthitilayēśvara |
śatamaṣṭōttaraṁ nāmnāṁ bagalāyā vadādhunā || 1 ||

śrī bhagavānuvāca |
śr̥ṇu vatsa pravakṣyāmi nāmnāmaṣṭōttaraṁ śatam |
pītāmbaryā mahādēvyāḥ stōtraṁ pāpapraṇāśanam || 2 ||

yasya prapaṭhanātsadyō vādī mūkōbhavēt kṣaṇāt |
ripavasstambhanaṁ yānti satyaṁ satyaṁ vadāmyaham || 3 ||

ōṁ asya śrīpītāmbaryaṣṭōttaraśatanāmastōtrasya sadāśiva r̥ṣiḥ anuṣṭupchandaḥ śrīpītāmbarī dēvatā śrīpītāmbarī prītayē japē viniyōgaḥ |

ōṁ bagalā viṣṇuvanitā viṣṇuśaṅkarabhāminī |
bahulā dēvamātā ca mahāviṣṇuprasūrapi || 4 ||

mahāmatsyā mahākūrmā mahāvārāharūpiṇī |
nārasiṁhapriyā ramyā vāmanā paṭurūpiṇī || 5 ||

jāmadagnyasvarūpā ca rāmā rāmaprapūjitā |
kr̥ṣṇā kapardinī kr̥tyā kalahā ca vikāriṇī || 6 ||

buddhirūpā buddhabhāryā bauddhapāṣaṇḍakhaṇḍinī |
kalkirūpā kaliharā kalidurgatināśinī || 7 ||

kōṭisūryapratīkāśā kōṭikandarpamōhinī |
kēvalā kaṭhinā kālī kalā kaivalyadāyinī || 8 ||

kēśavī kēśavārādhyā kiśōrī kēśavastutā |
rudrarūpā rudramūrtī rudrāṇī rudradēvatā || 9 ||

nakṣatrarūpā nakṣatrā nakṣatrēśaprapūjitā |
nakṣatrēśapriyā nityā nakṣatrapativanditā || 10 ||

nāginī nāgajananī nāgarājapravanditā |
nāgēśvarī nāgakanyā nāgarī ca nagātmajā || 11 ||

nagādhirājatanayā nagarājaprapūjitā |
navīnā nīradā pītā śyāmā saundaryakāriṇī || 12 ||

raktā nīlā ghanā śubhrā śvētā saubhāgyadāyinī |
sundarī saubhagā saumyā svarṇābhā svargatipradā || 13 ||

riputrāsakarī rēkhā śatrusaṁhārakāriṇī |
bhāminī ca tathā māyā stambhinī mōhinī śubhā || 14 ||

rāgadvēṣakarī rātrī rauravadhvaṁsakāriṇī |
yakṣiṇī siddhanivahā siddhēśā siddhirūpiṇī || 15 ||

laṅkāpatidhvaṁsakarī laṅkēśaripuvanditā |
laṅkānāthakulaharā mahārāvaṇahāriṇī || 16 ||

dēvadānavasiddhaughapūjitāparamēśvarī |
parāṇurūpā paramā paratantravināśinī || 17 ||

varadā varadārādhyā varadānaparāyaṇā |
varadēśapriyā vīrā vīrabhūṣaṇabhūṣitā || 18 ||

vasudā bahudā vāṇī brahmarūpā varānanā |
baladā pītavasanā pītabhūṣaṇabhūṣitā || 19 ||

pītapuṣpapriyā pītahārā pītasvarūpiṇī |
iti tē kathitaṁ vipra nāmnāmaṣṭōttaraṁ śatam || 20 ||

yaḥ paṭhētpāṭhayēdvāpi śr̥ṇuyādvā samāhitaḥ |
tasya śatruḥ kṣayaṁ sadyō yāti naivātra saṁśayaḥ || 21 ||

prabhātakālē prayatō manuṣyaḥ
paṭhētsubhaktyā paricintya pītām |
dhruvaṁ bhavēttasya samastavr̥ddhiḥ
vināśamāyāti ca tasya śatruḥ || 22 ||

iti śrīviṣṇuyāmalē nāradaviṣṇusaṁvādē śrībagalāṣṭōttaraśatanāmastōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed