ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → navagraha stōtrāṇi → śrī aṅgāraka kavacam asya śrīaṅgāraka kavacastōtra mantrasya virūpākṣa r̥ṣiḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā, aṁ...
stōtranidhi → navagraha stōtrāṇi → śrī aṅgāraka aṣṭōttaraśatanāmāvalī ōṁ mahīsutāya namaḥ | ōṁ mahābhāgāya namaḥ | ōṁ maṅgalāya namaḥ | ōṁ...
stōtranidhi → navagraha stōtrāṇi → r̥ṇa vimōcaka aṅgāraka stōtram skanda uvāca | r̥ṇagrastanarāṇāṁ tu r̥ṇamuktiḥ kathaṁ bhavēt | brahmōvāca | vakṣyē:'haṁ...
stōtranidhi → navagraha stōtrāṇi → śrī (aṁgāraka) maṁgala stōtram aṅgārakaḥ śaktidharō lōhitāṅgō dharāsutaḥ | kumārō maṅgalō bhaumō mahākāyō dhanapradaḥ ||...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī aṅgāraka aṣṭōttara śatanāma stōtram mahīsutō mahābhāgō maṅgalō maṅgalapradaḥ | mahāvīrō mahāśūrō mahābalaparākramaḥ...