punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubha tithau, mama śarīre vartamāna vartiṣyamāna vāta pitta kaphodbhava nānā kāraṇa janita jvara kṣaya...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya stōtram 2 (bhaviṣyapurāṇē) navagrahāṇāṁ sarvēṣāṁ sūryādīnāṁ pr̥thak pr̥thak | pīḍā ca dussahā rājan...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya stavam brahmōvāca | namasyē yanmayaṁ sarvamētatsarvamayaśca yaḥ | viśvamūrtiḥ paraṁ-jyōtiryattaddhyāyanti yōginaḥ ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskara stutiḥ (yudhiṣṭhira kr̥tam) tvaṁ bhānō jagataścakṣustvamātmā sarvadēhinām | tvaṁ yōniḥ sarvabhūtānāṁ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya kavacam asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ...
stōtranidhi → śrī sūrya stōtrāṇi → āditya stōtram vistārāyāmamānaṁ daśabhirupagatō yōjanānāṁ sahasrai- -ścakrē pañcāranābhitritayavati lasannēmiṣaṭkē...
stōtranidhi → śrī sūrya stōtrāṇi → ratha saptami ślōkāḥ arkapatra snāna ślōkāḥ | saptasaptipriyē dēvi saptalōkaikadīpikē | saptajanmārjitaṁ pāpaṁ hara saptami...
stōtranidhi → śrī sūrya stōtrāṇi → dvādaśā:'ditya dhyāna ślōkā 1| dhātā - dhātā kr̥tasthalī hētirvāsukī rathakr̥nmunē | pulastyastumbururiti madhumāsaṁ nayantyamī...
stōtranidhi → śrī sūrya stōtrāṇi → āditya hr̥dayaṁ tatō yuddhapariśrāntaṁ samarē cintayā sthitam | rāvaṇaṁ cāgratō dr̥ṣṭvā yuddhāya samupasthitam || 1 ||...