Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca |
paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam |
yajjñātvā munayaḥ sarvē parāṁ siddhimitō gatāḥ || 1 ||
idaṁ jñānamupāśritya mama sādharmyamāgatāḥ |
sargē:’pi nōpajāyantē pralayē na vyathanti ca || 2 ||
mama yōnirmahadbrahma tasmin garbhaṁ dadhāmyaham |
sambhavaḥ sarvabhūtānāṁ tatō bhavati bhārata || 3 ||
sarvayōniṣu kauntēya mūrtayaḥ sambhavanti yāḥ |
tāsāṁ brahma mahadyōnirahaṁ bījapradaḥ pitā || 4 ||
sattvaṁ rajastama iti guṇāḥ prakr̥tisambhavāḥ |
nibadhnanti mahābāhō dēhē dēhinamavyayam || 5 ||
tatra sattvaṁ nirmalatvāt prakāśakamanāmayam |
sukhasaṅgēna badhnāti jñānasaṅgēna cānagha || 6 ||
rajō rāgātmakaṁ viddhi tr̥ṣṇāsaṅgasamudbhavam |
tannibadhnāti kauntēya karmasaṅgēna dēhinam || 7 ||
tamastvajñānajaṁ viddhi mōhanaṁ sarvadēhinām |
pramādālasyanidrābhistannibadhnāti bhārata || 8 ||
sattvaṁ sukhē sañjayati rajaḥ karmaṇi bhārata |
jñānamāvr̥tya tu tamaḥ pramādē sañjayatyuta || 9 ||
rajastamaścābhibhūya sattvaṁ bhavati bhārata |
rajaḥ sattvaṁ tamaścaiva tamaḥ sattvaṁ rajastathā || 10 ||
sarvadvārēṣu dēhē:’smin prakāśa upajāyatē |
jñānaṁ yadā tadā vidyādvivr̥ddhaṁ sattvamityuta || 11 ||
lōbhaḥ pravr̥ttirārambhaḥ karmaṇāmaśamaḥ spr̥hā |
rajasyētāni jāyantē vivr̥ddhē bharatarṣabha || 12 ||
aprakāśō:’pravr̥ttiśca pramādō mōha ēva ca |
tamasyētāni jāyantē vivr̥ddhē kurunandana || 13 ||
yadā sattvē pravr̥ddhē tu pralayaṁ yāti dēhabhr̥t |
tadōttamavidāṁ lōkānamalān pratipadyatē || 14 ||
rajasi pralayaṁ gatvā karmasaṅgiṣu jāyatē |
tathā pralīnastamasi mūḍhayōniṣu jāyatē || 15 ||
karmaṇaḥ sukr̥tasyāhuḥ sāttvikaṁ nirmalaṁ phalam |
rajasastu phalaṁ duḥkhamajñānaṁ tamasaḥ phalam || 16 ||
sattvāt sañjāyatē jñānaṁ rajasō lōbha ēva ca |
pramādamōhau tamasō bhavatō:’jñānamēva ca || 17 ||
ūrdhvaṁ gacchanti sattvasthā madhyē tiṣṭhanti rājasāḥ |
jaghanyaguṇavr̥ttisthā adhō gacchanti tāmasāḥ || 18 ||
nānyaṁ guṇēbhyaḥ kartāraṁ yadā draṣṭānupaśyati |
guṇēbhyaśca paraṁ vētti madbhāvaṁ sō:’dhigacchati || 19 ||
guṇānētānatītya trīn dēhī dēhasamudbhavān |
janmamr̥tyujarāduḥkhairvimuktō:’mr̥tamaśnutē || 20 ||
arjuna uvāca |
kairliṅgaistrīn guṇānētānatītō bhavati prabhō |
kimācāraḥ kathaṁ caitāṁstrīn guṇānativartatē || 21 ||
śrībhagavānuvāca |
prakāśaṁ ca pravr̥ttiṁ ca mōhamēva ca pāṇḍava |
na dvēṣṭi sampravr̥ttāni na nivr̥ttāni kāṅkṣati || 22 ||
udāsīnavadāsīnō guṇairyō na vicālyatē |
guṇā vartanta ityēvaṁ yō:’vatiṣṭhati nēṅgatē || 23 ||
samaduḥkhasukhaḥ svasthaḥ samalōṣṭāśmakāñcanaḥ |
tulyapriyāpriyō dhīrastulyanindā:’:’tmasaṁstutiḥ || 24 ||
mānāpamānayōstulyastulyō mitrāripakṣayōḥ |
sarvārambhaparityāgī guṇātītaḥ sa ucyatē || 25 ||
māṁ ca yō:’vyabhicārēṇa bhaktiyōgēna sēvatē |
sa guṇān samatītyaitān brahmabhūyāya kalpatē || 26 ||
brahmaṇō hi pratiṣṭhāhamamr̥tasyāvyayasya ca |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca || 27 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē guṇatrayavibhāgayōgō nāma caturdaśō:’dhyāyaḥ || 14 ||
pañcadaśō:’dhyāyaḥ – puruṣōttamayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.