Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
prakr̥tiṁ puruṣaṁ caiva kṣētraṁ kṣētrajñamēva ca |
ētadvēditumicchāmi jñānaṁ jñēyaṁ ca kēśava || 1 ||
śrībhagavānuvāca |
idaṁ śarīraṁ kauntēya kṣētramityabhidhīyatē |
ētadyō vētti taṁ prāhuḥ kṣētrajña iti tadvidaḥ || 2 ||
kṣētrajñaṁ cāpi māṁ viddhi sarvakṣētrēṣu bhārata |
kṣētrakṣētrajñayōrjñānaṁ yat tajjñānaṁ mataṁ mama || 3 ||
tat kṣētraṁ yacca yādr̥k ca yadvikāri yataśca yat |
sa ca yō yat prabhāvaśca tat samāsēna mē śr̥ṇu || 4 ||
r̥ṣibhirbahudhā gītaṁ chandōbhirvividhaiḥ pr̥thak |
brahmasūtrapadaiścaiva hētumadbhirviniścitaiḥ || 5 ||
mahābhūtānyahaṅkārō buddhiravyaktamēva ca |
indriyāṇi daśaikaṁ ca pañca cēndriyagōcarāḥ || 6 ||
icchā dvēṣaḥ sukhaṁ duḥkhaṁ saṅghātaścētanā dhr̥tiḥ |
ētat- kṣētraṁ samāsēna savikāramudāhr̥tam || 7 ||
amānitvamadambhitvamahiṁsā kṣāntirārjavam |
ācāryōpāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ || 8 ||
indriyārthēṣu vairāgyamanahaṅkāra ēva ca |
janmamr̥tyujarāvyādhiduḥkhadōṣānudarśanam || 9 ||
asaktiranabhiṣvaṅgaḥ putradāragr̥hādiṣu |
nityaṁ ca samacittatvamiṣṭāniṣṭōpapattiṣu || 10 ||
mayi cānanyayōgēna bhaktiravyabhicāriṇī |
viviktadēśasēvitvamaratirjanasaṁsadi || 11 ||
adhyātmajñānanityatvaṁ tattvajñānārthadarśanam |
ētajjñānamiti prōktamajñānaṁ yadatō:’nyathā || 12 ||
jñēyaṁ yat tat pravakṣyāmi yajjñātvāmr̥tamaśnutē |
anādimat paraṁ brahma na sat tannāsaducyatē || 13 ||
sarvataḥ pāṇipādaṁ tat sarvatō:’kṣiśirōmukham |
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati || 14 ||
sarvēndriyaguṇābhāsaṁ sarvēndriyavivarjitam |
asaktaṁ sarvabhr̥ccaiva nirguṇaṁ guṇabhōktr̥ ca || 15 ||
bahirantaśca bhūtānāmacaraṁ caramēva ca |
sūkṣmatvāt tadavijñēyaṁ dūrasthaṁ cāntikē ca tat || 16 ||
avibhaktaṁ ca bhūtēṣu vibhaktamiva ca sthitam |
bhūtabhartr̥ ca tatjñēyaṁ grasiṣṇu prabhaviṣṇu ca || 17 ||
jyōtiṣāmapi tajjyōtistamasaḥ paramucyatē |
jñānaṁ jñēyaṁ jñānagamyaṁ hr̥di sarvasya viṣṭhitam || 18 ||
iti kṣētraṁ tathā jñānaṁ jñēyaṁ cōktaṁ samāsataḥ |
madbhakta ētadvijñāya madbhāvāyōpapadyatē || 19 ||
prakr̥tiṁ puruṣaṁ caiva viddhyanādī ubhāvapi |
vikārāṁśca guṇāṁścaiva viddhi prakr̥tisambhavān || 20 ||
kāryakāraṇakartr̥tvē hētuḥ prakr̥tirucyatē |
puruṣaḥ sukhaduḥkhānāṁ bhōktr̥tvē hēturucyatē || 21 ||
puruṣaḥ prakr̥tisthō hi bhuṅktē prakr̥tijān guṇān |
kāraṇaṁ guṇasaṅgō:’sya sadasadyōnijanmasu || 22 ||
upadraṣṭānumantā ca bhartā bhōktā mahēśvaraḥ |
paramātmēti cāpyuktō dēhē:’smin puruṣaḥ paraḥ || 23 ||
ya ēvaṁ vētti puruṣaṁ prakr̥tiṁ ca guṇaiḥ saha |
sarvathā vartamānō:’pi na sa bhūyō:’bhijāyatē || 24 ||
dhyānēnātmani paśyanti kēcidātmānamātmanā |
anyē sāṅkhyēna yōgēna karmayōgēna cāparē || 25 ||
anyē tvēvamajānantaḥ śrutvānyēbhya upāsatē |
tē:’pi cātitarantyēva mr̥tyuṁ śrutiparāyaṇāḥ || 26 ||
yāvat sañjāyatē kiñcit sattvaṁ sthāvarajaṅgamam |
kṣētrakṣētrajñasamyōgāt tadviddhi bharatarṣabha || 27 ||
samaṁ sarvēṣu bhūtēṣu tiṣṭhantaṁ paramēśvaram |
vinaśyatsvavinaśyantaṁ yaḥ paśyati sa paśyati || 28 ||
samaṁ paśyan hi sarvatra samavasthitamīśvaram |
na hinastyātmanā:’:’tmānaṁ tatō yāti parāṁ gatim || 29 ||
prakr̥tyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathā:’:’tmānamakartāraṁ sa paśyati || 30 ||
yadā bhūtapr̥thagbhāvamēkasthamanupaśyati |
tata ēva ca vistāraṁ brahma sampadyatē tadā || 31 ||
anāditvānnirguṇatvāt paramātmāyamavyayaḥ |
śarīrasthō:’pi kauntēya na karōti na lipyatē || 32 ||
yathā sarvagataṁ saukṣmyādākāśaṁ nōpalipyatē |
sarvatrāvasthitō dēhē tathā:’:’tmā nōpalipyatē || 33 ||
yathā prakāśayatyēkaḥ kr̥tsnaṁ lōkamimaṁ raviḥ |
kṣētraṁ kṣētrī tathā kr̥tsnaṁ prakāśayati bhārata || 34 ||
kṣētrakṣētrajñayōrēvamantaraṁ jñānacakṣuṣā |
bhūtaprakr̥timōkṣaṁ ca yē viduryānti tē param || 35 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē kṣētrakṣētrajñavibhāgayōgō nāma trayōdaśō:’dhyāyaḥ || 13 ||
caturdaśō:’dhyāyaḥ – guṇatrayavibhāgayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.