Srimad Bhagavadgita Chapter 01 – prathamō:’dhyāyaḥ – arjunaviṣādayōgaḥ


dhr̥tarāṣṭra uvāca |
dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1 ||

sañjaya uvāca |
dr̥ṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryōdhanastadā |
ācāryamupasaṅgamya rājā vacanamabravīt || 2 ||

paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm |
vyūḍhāṁ drupadaputrēṇa tava śiṣyēṇa dhīmatā || 3 ||

atra śūrā mahēṣvāsā bhīmārjunasamā yudhi |
yuyudhānō virāṭaśca drupadaśca mahārathaḥ || 4 ||

dhr̥ṣṭakētuścēkitānaḥ kāśirājaśca vīryavān |
purujit kuntibhōjaśca śaibyaśca narapuṅgavaḥ || 5 ||

yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadrō draupadēyāśca sarva ēva mahārathāḥ || 6 ||

asmākaṁ tu viśiṣṭā yē tān nibōdha dvijōttama |
nāyakā mama sainyasya sañjñārthaṁ tān bravīmi tē || 7 ||

bhavān bhīṣmaśca karṇaśca kr̥paśca samitiñjayaḥ |
aśvatthāmā vikarṇaśca saumadattistathaiva ca || 8 ||

anyē ca bahavaḥ śūrā madarthē tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarvē yuddhaviśāradāḥ || 9 ||

aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam |
paryāptaṁ tvidamētēṣāṁ balaṁ bhīmābhirakṣitam || 10 ||

ayanēṣu ca sarvēṣu yathābhāgamavasthitāḥ |
bhīṣmamēvābhirakṣantu bhavantaḥ sarva ēva hi || 11 ||

tasya sañjanayan harṣaṁ kuruvr̥ddhaḥ pitāmahaḥ |
siṁhanādaṁ vinadyōccaiḥ śaṅkhaṁ dadhmau pratāpavān || 12 ||

tataḥ śaṅkhāśca bhēryaśca paṇavānakagōmukhāḥ |
sahasaivābhyahanyanta sa śabdastumulō:’bhavat || 13 ||

tataḥ śvētairhayairyuktē mahati syandanē sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ || 14 ||

pāñcajanyaṁ hr̥ṣīkēśō dēvadattaṁ dhanañjayaḥ |
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vr̥kōdaraḥ || 15 ||

anantavijayaṁ rājā kuntīputrō yudhiṣṭhiraḥ |
nakulaḥ sahadēvaśca sughōṣamaṇipuṣpakau || 16 ||

kāśyaśca paramēṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhr̥ṣṭadyumnō virāṭaśca sātyakiścāparājitaḥ || 17 ||

drupadō draupadēyāśca sarvaśaḥ pr̥thivīpatē |
saubhadraśca mahābāhuḥ śaṅkhān dadhmuḥ pr̥thak pr̥thak || 18 ||

sa ghōṣō dhārtarāṣṭrāṇāṁ hr̥dayāni vyadārayat |
nabhaśca pr̥thivīṁ caiva tumulō vyanunādayan || 19 ||

atha vyavasthitān dr̥ṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravr̥ttē śastrasampātē dhanurudyamya pāṇḍavaḥ || 20 ||

hr̥ṣīkēśaṁ tadā vākyamidamāha mahīpatē |
arjuna uvāca |
sēnayōrubhayōrmadhyē rathaṁ sthāpaya mē:’cyuta || 21 ||

yāvadētān nirīkṣē:’haṁ yōddhukāmānavasthitān |
kairmayā saha yōddhavyamasmin raṇasamudyamē || 22 ||

yōtsyamānānavēkṣē:’haṁ ya ētē:’tra samāgatāḥ |
dhārtarāṣṭrasya durbuddhēryuddhē priyacikīrṣavaḥ || 23 ||

sañjaya uvāca |
ēvamuktō hr̥ṣīkēśō guḍākēśēna bhārata |
sēnayōrubhayōrmadhyē sthāpayitvā rathōttamam || 24 ||

bhīṣmadrōṇapramukhataḥ sarvēṣāṁ ca mahīkṣitām |
uvāca pārtha paśyaitān samavētān kurūniti || 25 ||

tatrāpaśyat sthitān pārthaḥ pitr̥̄natha pitāmahān |
ācāryānmātulān bhrātr̥̄n putrān pautrān sakhīṁstathā || 26 ||

śvaśurān suhr̥daścaiva sēnayōrubhayōrapi |
tān samīkṣya sa kauntēyaḥ sarvān bandhūnavasthitān || 27 ||

kr̥payā parayāviṣṭō viṣīdannidamabravīt |
arjuna uvāca |
dr̥ṣṭvēmaṁ svajanaṁ kr̥ṣṇa yuyutsuṁ samupasthitam || 28 ||

sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati |
vēpathuśca śarīrē mē rōmaharṣaśca jāyatē || 29 ||

gāṇḍīvaṁ sraṁsatē hastāt tvak caiva paridahyatē |
na ca śaknōmyavasthātuṁ bhramatīva ca mē manaḥ || 30 ||

nimittāni ca paśyāmi viparītāni kēśava |
na ca śrēyō:’nupaśyāmi hatvā svajanamāhavē || 31 ||

na kāṅkṣē vijayaṁ kr̥ṣṇa na ca rājyaṁ sukhāni ca |
kiṁ nō rājyēna gōvinda kiṁ bhōgairjīvitēna vā || 32 ||

yēṣāmarthē kāṅkṣitaṁ nō rājyaṁ bhōgāḥ sukhāni ca |
ta imē:’vasthitā yuddhē prāṇāṁstyaktvā dhanāni ca || 33 ||

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || 34 ||

ētān na hantumicchāmi ghnatō:’pi madhusūdana |
api trailōkyarājyasya hētōḥ kiṁ nu mahīkr̥tē || 35 ||

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syājjanārdana |
pāpamēvāśrayēdasmān hatvaitānātatāyinaḥ || 36 ||

tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrān svabāndhavān |
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava || 37 ||

yadyapyētē na paśyanti lōbhōpahatacētasaḥ |
kulakṣayakr̥taṁ dōṣaṁ mitradrōhē ca pātakam || 38 ||

kathaṁ na jñēyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakr̥taṁ dōṣaṁ prapaśyadbhirjanārdana || 39 ||

kulakṣayē praṇaśyanti kuladharmāḥ sanātanāḥ |
dharmē naṣṭē kulaṁ kr̥tsnamadharmō:’bhibhavatyuta || 40 ||

adharmābhibhavāt kr̥ṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇēya jāyatē varṇasaṅkaraḥ || 41 ||

saṅkarō narakāyaiva kulaghnānāṁ kulasya ca |
patanti pitarō hyēṣāṁ luptapiṇḍōdakakriyāḥ || 42 ||

dōṣairētaiḥ kulaghnānāṁ varṇasaṅkarakārakaiḥ |
utsādyantē jātidharmāḥ kuladharmāśca śāśvatāḥ || 43 ||

utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana |
narakē:’niyataṁ vāsō bhavatītyanuśuśruma || 44 ||

ahō bata mahatpāpaṁ kartuṁ vyavasitā vayam |
yadrājyasukhalōbhēna hantuṁ svajanamudyatāḥ || 45 ||

yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇē hanyustanmē kṣēmataraṁ bhavēt || 46 ||

sañjaya uvāca |
ēvamuktvārjunaḥ saṅkhyē rathōpastha upāviśat |
visr̥jya saśaraṁ cāpaṁ śōkasaṁvignamānasaḥ || 47 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē arjunaviṣādayōgō nāma prathamō:’dhyāyaḥ || 1 ||

dvitīyō:’dhyāyaḥ – sāṅkhyayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed