Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhr̥tarāṣṭra uvāca |
dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1 ||
sañjaya uvāca |
dr̥ṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryōdhanastadā |
ācāryamupasaṅgamya rājā vacanamabravīt || 2 ||
paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm |
vyūḍhāṁ drupadaputrēṇa tava śiṣyēṇa dhīmatā || 3 ||
atra śūrā mahēṣvāsā bhīmārjunasamā yudhi |
yuyudhānō virāṭaśca drupadaśca mahārathaḥ || 4 ||
dhr̥ṣṭakētuścēkitānaḥ kāśirājaśca vīryavān |
purujit kuntibhōjaśca śaibyaśca narapuṅgavaḥ || 5 ||
yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadrō draupadēyāśca sarva ēva mahārathāḥ || 6 ||
asmākaṁ tu viśiṣṭā yē tān nibōdha dvijōttama |
nāyakā mama sainyasya sañjñārthaṁ tān bravīmi tē || 7 ||
bhavān bhīṣmaśca karṇaśca kr̥paśca samitiñjayaḥ |
aśvatthāmā vikarṇaśca saumadattistathaiva ca || 8 ||
anyē ca bahavaḥ śūrā madarthē tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarvē yuddhaviśāradāḥ || 9 ||
aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam |
paryāptaṁ tvidamētēṣāṁ balaṁ bhīmābhirakṣitam || 10 ||
ayanēṣu ca sarvēṣu yathābhāgamavasthitāḥ |
bhīṣmamēvābhirakṣantu bhavantaḥ sarva ēva hi || 11 ||
tasya sañjanayan harṣaṁ kuruvr̥ddhaḥ pitāmahaḥ |
siṁhanādaṁ vinadyōccaiḥ śaṅkhaṁ dadhmau pratāpavān || 12 ||
tataḥ śaṅkhāśca bhēryaśca paṇavānakagōmukhāḥ |
sahasaivābhyahanyanta sa śabdastumulō:’bhavat || 13 ||
tataḥ śvētairhayairyuktē mahati syandanē sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ || 14 ||
pāñcajanyaṁ hr̥ṣīkēśō dēvadattaṁ dhanañjayaḥ |
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vr̥kōdaraḥ || 15 ||
anantavijayaṁ rājā kuntīputrō yudhiṣṭhiraḥ |
nakulaḥ sahadēvaśca sughōṣamaṇipuṣpakau || 16 ||
kāśyaśca paramēṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhr̥ṣṭadyumnō virāṭaśca sātyakiścāparājitaḥ || 17 ||
drupadō draupadēyāśca sarvaśaḥ pr̥thivīpatē |
saubhadraśca mahābāhuḥ śaṅkhān dadhmuḥ pr̥thak pr̥thak || 18 ||
sa ghōṣō dhārtarāṣṭrāṇāṁ hr̥dayāni vyadārayat |
nabhaśca pr̥thivīṁ caiva tumulō vyanunādayan || 19 ||
atha vyavasthitān dr̥ṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravr̥ttē śastrasampātē dhanurudyamya pāṇḍavaḥ || 20 ||
hr̥ṣīkēśaṁ tadā vākyamidamāha mahīpatē |
arjuna uvāca |
sēnayōrubhayōrmadhyē rathaṁ sthāpaya mē:’cyuta || 21 ||
yāvadētān nirīkṣē:’haṁ yōddhukāmānavasthitān |
kairmayā saha yōddhavyamasmin raṇasamudyamē || 22 ||
yōtsyamānānavēkṣē:’haṁ ya ētē:’tra samāgatāḥ |
dhārtarāṣṭrasya durbuddhēryuddhē priyacikīrṣavaḥ || 23 ||
sañjaya uvāca |
ēvamuktō hr̥ṣīkēśō guḍākēśēna bhārata |
sēnayōrubhayōrmadhyē sthāpayitvā rathōttamam || 24 ||
bhīṣmadrōṇapramukhataḥ sarvēṣāṁ ca mahīkṣitām |
uvāca pārtha paśyaitān samavētān kurūniti || 25 ||
tatrāpaśyat sthitān pārthaḥ pitr̥̄natha pitāmahān |
ācāryānmātulān bhrātr̥̄n putrān pautrān sakhīṁstathā || 26 ||
śvaśurān suhr̥daścaiva sēnayōrubhayōrapi |
tān samīkṣya sa kauntēyaḥ sarvān bandhūnavasthitān || 27 ||
kr̥payā parayāviṣṭō viṣīdannidamabravīt |
arjuna uvāca |
dr̥ṣṭvēmaṁ svajanaṁ kr̥ṣṇa yuyutsuṁ samupasthitam || 28 ||
sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati |
vēpathuśca śarīrē mē rōmaharṣaśca jāyatē || 29 ||
gāṇḍīvaṁ sraṁsatē hastāt tvak caiva paridahyatē |
na ca śaknōmyavasthātuṁ bhramatīva ca mē manaḥ || 30 ||
nimittāni ca paśyāmi viparītāni kēśava |
na ca śrēyō:’nupaśyāmi hatvā svajanamāhavē || 31 ||
na kāṅkṣē vijayaṁ kr̥ṣṇa na ca rājyaṁ sukhāni ca |
kiṁ nō rājyēna gōvinda kiṁ bhōgairjīvitēna vā || 32 ||
yēṣāmarthē kāṅkṣitaṁ nō rājyaṁ bhōgāḥ sukhāni ca |
ta imē:’vasthitā yuddhē prāṇāṁstyaktvā dhanāni ca || 33 ||
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || 34 ||
ētān na hantumicchāmi ghnatō:’pi madhusūdana |
api trailōkyarājyasya hētōḥ kiṁ nu mahīkr̥tē || 35 ||
nihatya dhārtarāṣṭrān naḥ kā prītiḥ syājjanārdana |
pāpamēvāśrayēdasmān hatvaitānātatāyinaḥ || 36 ||
tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrān svabāndhavān |
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava || 37 ||
yadyapyētē na paśyanti lōbhōpahatacētasaḥ |
kulakṣayakr̥taṁ dōṣaṁ mitradrōhē ca pātakam || 38 ||
kathaṁ na jñēyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakr̥taṁ dōṣaṁ prapaśyadbhirjanārdana || 39 ||
kulakṣayē praṇaśyanti kuladharmāḥ sanātanāḥ |
dharmē naṣṭē kulaṁ kr̥tsnamadharmō:’bhibhavatyuta || 40 ||
adharmābhibhavāt kr̥ṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇēya jāyatē varṇasaṅkaraḥ || 41 ||
saṅkarō narakāyaiva kulaghnānāṁ kulasya ca |
patanti pitarō hyēṣāṁ luptapiṇḍōdakakriyāḥ || 42 ||
dōṣairētaiḥ kulaghnānāṁ varṇasaṅkarakārakaiḥ |
utsādyantē jātidharmāḥ kuladharmāśca śāśvatāḥ || 43 ||
utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana |
narakē:’niyataṁ vāsō bhavatītyanuśuśruma || 44 ||
ahō bata mahatpāpaṁ kartuṁ vyavasitā vayam |
yadrājyasukhalōbhēna hantuṁ svajanamudyatāḥ || 45 ||
yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇē hanyustanmē kṣēmataraṁ bhavēt || 46 ||
sañjaya uvāca |
ēvamuktvārjunaḥ saṅkhyē rathōpastha upāviśat |
visr̥jya saśaraṁ cāpaṁ śōkasaṁvignamānasaḥ || 47 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē arjunaviṣādayōgō nāma prathamō:’dhyāyaḥ || 1 ||
dvitīyō:’dhyāyaḥ – sāṅkhyayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.