Read in తెలుగు / ಕನ್ನಡ / देवनागरी / English (IAST)
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē || 1 ||
yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṁ nighnanti satataṁ viṣvaksēnaṁ tamāśrayē || 2 ||
vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 3 ||
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 4 ||
avikārāya śuddhāya nityāya paramātmanē |
sadaikarūparūpāya viṣṇavē sarvajiṣṇavē || 5 ||
yasya smaraṇamātrēṇa janmasaṁsārabandhanāt |
vimucyatē namastasmai viṣṇavē prabhaviṣṇavē || 6 ||
ōm namō viṣṇavē prabhaviṣṇavē |
śrīvaiśampāyana uvāca –
śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punarēvābhyabhāṣata || 7 ||
yudhiṣṭhira uvāca –
kimēkaṁ daivataṁ lōkē kiṁ vāpyēkaṁ parāyaṇam |
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||
kō dharmaḥ sarvadharmāṇāṁ bhavataḥ paramō mataḥ |
kiṁ japanmucyatē janturjanmasaṁsārabandhanāt || 9 ||
śrī bhīṣma uvāca –
jagatprabhuṁ dēvadēvamanantaṁ puruṣōttamam |
stuvannāmasahasrēṇa puruṣaḥ satatōtthitaḥ || 10 ||
tamēva cārcayannityaṁ bhaktyā puruṣamavyayam |
dhyāyanstuvannamasyaṁśca yajamānastamēva ca || 11 ||
anādinidhanaṁ viṣṇuṁ sarvalōkamahēśvaram |
lōkādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigō bhavēt || 12 ||
brahmaṇyaṁ sarvadharmajñaṁ lōkānāṁ kīrtivardhanam |
lōkanāthaṁ mahadbhūtaṁ sarvabhūtabhavōdbhavam || 13 ||
ēṣa mē sarvadharmāṇāṁ dharmō:’dhikatamō mataḥ |
yadbhaktyā puṇḍarīkākṣaṁ stavairarcēnnaraḥ sadā || 14 ||
paramaṁ yō mahattējaḥ paramaṁ yō mahattapaḥ |
paramaṁ yō mahadbrahma paramaṁ yaḥ parāyaṇam || 15 ||
pavitrāṇāṁ pavitraṁ yō maṅgalānāṁ ca maṅgalam |
daivataṁ daivatānāṁ ca bhūtānāṁ yō:’vyayaḥ pitā || 16 ||
yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē |
yasmiṁśca pralayaṁ yānti punarēva yugakṣayē || 17 ||
tasya lōkapradhānasya jagannāthasya bhūpatē |
viṣṇōrnāmasahasraṁ mē śr̥ṇu pāpabhayāpaham || 18 ||
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē || 19 ||
r̥ṣirnāmnāṁ sahasrasya vēdavyāsō mahāmuniḥ |
chandō:’nuṣṭup tathā dēvō bhagavāndēvakīsutaḥ || 20 ||
amr̥tāṁśūdbhavō bījaṁ śaktirdēvakinandanaḥ |
trisāmā hr̥dayaṁ tasya śāntyarthē viniyōjyatē || 21 ||
viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ mahēśvaram |
anēkarūpa daityāntaṁ namāmi puruṣōttamam || 22 ||
śrī viṣṇu sahasranāma stōtram >>
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.