Sri Tulasi Stotram – śrī tulasī stōtram


jagaddhātri namastubhyaṁ viṣṇōśca priyavallabhē |
yatō brahmādayō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ ||

namastulasi kalyāṇi namō viṣṇupriyē śubhē |
namō mōkṣapradē dēvi namaḥ sampatpradāyikē ||

tulasī pātu māṁ nityaṁ sarvāpadbhyō:’pi sarvadā |
kīrtitā vāpi smr̥tā vāpi pavitrayati mānavam ||

namāmi śirasā dēvīṁ tulasīṁ vilasattanuṁ |
yāṁ dr̥ṣṭvā pāpinō martyāḥ mucyantē sarvakilbiṣāt ||

tulasyā rakṣitaṁ sarvaṁ jagadētaccarācaraṁ |
yā vinarhanti pāpāni dr̥ṣṭvā vā pāpibhirnaraiḥ ||

namastulasyatitarāṁ yasyai baddhāñjaliṁ kalau |
kalayanti sukhaṁ sarvaṁ striyō vaiśyāstathā:’parē ||

tulasyā nāparaṁ kiñciddaivataṁ jagatītalē |
yathā pavitritō lōkō viṣṇusaṅgēna vaiṣṇavaḥ ||

tulasyāḥ pallavaṁ viṣṇōḥ śirasyārōpitaṁ kalau |
ārōpayati sarvāṇi śrēyāṁsi varamastakē ||

tulasyāṁ sakalā dēvā vasanti satataṁ yataḥ |
atastāmarcayēllōkē sarvān dēvān samarcayan ||

namastulasi sarvajñē puruṣōttamavallabhē |
pāhi māṁ sarva pāpēbhyaḥ sarvasampatpradāyikē ||

iti stōtraṁ purā gītaṁ puṇḍarīkēṇa dhīmatā |
viṣṇumarcayatā nityaṁ śōbhanaistulasīdalaiḥ ||

tulasī śrīrmahālakṣmīrvidyāvidyā yaśasvinī |
dharmyā dharmānanā dēvī dēvadēvamanaḥpriyā ||

lakṣmīpriyasakhī dēvī dyaurbhūmiracalā calā |
ṣōḍaśaitāni nāmāni tulasyāḥ kīrtayannaraḥ ||

labhatē sutarāṁ bhaktimantē viṣṇupadaṁ labhēt |
tulasī bhūrmahālakṣmīḥ padminī śrīrharipriyā ||

tulasi śrīsakhi śubhē pāpahāriṇi puṇyadē |
namastē nāradanutē nārāyaṇamanaḥpriyē ||

iti śrīpuṇḍarīkakr̥taṁ tulasīstōtram ||


See more vividha stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed