Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jagaddhātri namastubhyaṁ viṣṇōśca priyavallabhē |
yatō brahmādayō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ ||
namastulasi kalyāṇi namō viṣṇupriyē śubhē |
namō mōkṣapradē dēvi namaḥ sampatpradāyikē ||
tulasī pātu māṁ nityaṁ sarvāpadbhyō:’pi sarvadā |
kīrtitā vāpi smr̥tā vāpi pavitrayati mānavam ||
namāmi śirasā dēvīṁ tulasīṁ vilasattanuṁ |
yāṁ dr̥ṣṭvā pāpinō martyāḥ mucyantē sarvakilbiṣāt ||
tulasyā rakṣitaṁ sarvaṁ jagadētaccarācaraṁ |
yā vinarhanti pāpāni dr̥ṣṭvā vā pāpibhirnaraiḥ ||
namastulasyatitarāṁ yasyai baddhāñjaliṁ kalau |
kalayanti sukhaṁ sarvaṁ striyō vaiśyāstathā:’parē ||
tulasyā nāparaṁ kiñciddaivataṁ jagatītalē |
yathā pavitritō lōkō viṣṇusaṅgēna vaiṣṇavaḥ ||
tulasyāḥ pallavaṁ viṣṇōḥ śirasyārōpitaṁ kalau |
ārōpayati sarvāṇi śrēyāṁsi varamastakē ||
tulasyāṁ sakalā dēvā vasanti satataṁ yataḥ |
atastāmarcayēllōkē sarvān dēvān samarcayan ||
namastulasi sarvajñē puruṣōttamavallabhē |
pāhi māṁ sarva pāpēbhyaḥ sarvasampatpradāyikē ||
iti stōtraṁ purā gītaṁ puṇḍarīkēṇa dhīmatā |
viṣṇumarcayatā nityaṁ śōbhanaistulasīdalaiḥ ||
tulasī śrīrmahālakṣmīrvidyāvidyā yaśasvinī |
dharmyā dharmānanā dēvī dēvadēvamanaḥpriyā ||
lakṣmīpriyasakhī dēvī dyaurbhūmiracalā calā |
ṣōḍaśaitāni nāmāni tulasyāḥ kīrtayannaraḥ ||
labhatē sutarāṁ bhaktimantē viṣṇupadaṁ labhēt |
tulasī bhūrmahālakṣmīḥ padminī śrīrharipriyā ||
tulasi śrīsakhi śubhē pāpahāriṇi puṇyadē |
namastē nāradanutē nārāyaṇamanaḥpriyē ||
iti śrīpuṇḍarīkakr̥taṁ tulasīstōtram ||
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.