Sri Tripura Bhairavi stotram – śrī tripurabhairavī stōtram


śrī bhairava uvāca-

brahmādayasstuti śatairapi sūkṣmarūpaṁ
jānantinaiva jagadādimanādimūrtim |
tasmādamūṁ kucanatāṁ navakuṅkumāsyāṁ
sthūlāṁ stuvē sakalavāṅmayamātr̥bhūtām || 1 ||

sadyassamudyata sahasra divākarābhāṁ
vidyākṣasūtravaradābhayacihnahastāṁ |
nētrōtpalaistribhiralaṅkr̥tavaktrapadmāṁ
tvāṁ tārahārarucirāṁ tripurāṁ bhajāmaḥ || 2 ||

sindūrapūrarucirāṁ kucabhāranamrāṁ
janmāntarēṣu kr̥tapuṇya phalaikagamyāṁ |
anyōnya bhēdakalahākulamānabhēdai-
-rjānantikiñjaḍadhiya stavarūpamanyē || 3 ||

sthūlāṁ vadanti munayaḥ śrutayō gr̥ṇanti
sūkṣmāṁ vadanti vacasāmadhivāsamanyē |
tvāṁmūlamāhuraparē jagatāmbhavāni
manyāmahē vayamapārakr̥pāmburāśim || 4 ||

candrāvataṁsa kalitāṁ śaradinduśubhrāṁ
pañcāśadakṣaramayīṁ hr̥dibhāvayantī |
tvāṁ pustakañjapapaṭīmamr̥tāḍhya kumbhāṁ
vyākhyāñca hastakamalairdadhatīṁ trinētrām || 5 ||

śambhustvamadritanayā kalitārdhabhāgō
viṣṇustvamamba kamalāpariṇaddhadēhaḥ |
padmōdbhavastvamasi vāgadhivāsabhūmi-
rēṣāṁ kriyāśca jagati tripurētvamēva || 6 ||

āśrityavāgbhava bhavāmścaturaḥ parādīn-
bhāvānpadāttu vihitānsamudārayantīṁ |
kālādibhiśca karaṇaiḥ paradēvatāṁ tvāṁ
saṁvinmayīṁhr̥dikadāpi navismarāmi || 7 ||

ākuñcya vāyumabhijityaca vairiṣaṭkaṁ
ālōkyaniścaladhiyā nijanāsikāgrāṁ |
dhyāyanti mūrdhni kalitēndukalāvataṁsaṁ
tvadrūpamamba kr̥tinastaruṇārkamitram || 8 ||

tvaṁ prāpyamanmatharipōrvapurardhabhāgaṁ
sr̥ṣṭiṅkarōṣi jagatāmiti vēdavādaḥ |
satyantadadritanayē jagadēkamātaḥ
nōcēda śēṣajagataḥ sthitirēvanasyāt || 9 ||

pūjāṁvidhāyakusumaiḥ surapādapānāṁ
pīṭhētavāmba kanakācala kandarēṣu |
gāyantisiddhavanitāssahakinnarībhi-
rāsvāditāmr̥tarasāruṇapadmanētrāḥ || 10 ||

vidyudvilāsa vapuṣaḥ śriyamāvahantīṁ
yāntīmumāṁsvabhavanācchivarājadhānīṁ |
saundaryamārgakamalānicakā sayantīṁ
dēvīmbhajēta paramāmr̥ta siktagātrām || 11 ||

ānandajanmabhavanaṁ bhavanaṁ śrutīnāṁ
caitanyamātra tanumambatavāśrayāmi |
brahmēśaviṣṇubhirupāsitapādapadmaṁ
saubhāgyajanmavasatiṁ tripurēyathāvat || 12 ||

sarvārthabhāvibhuvanaṁ sr̥jatīndurūpā
yātadbibharti punararka tanussvaśaktyā |
brahmātmikāharatitaṁ sakalamyugāntē
tāṁ śāradāṁ manasi jātu na vismarāmi || 13 ||

nārāyaṇīti narakārṇavatāriṇīti
gaurīti khēdaśamanīti sarasvatīti |
jñānapradēti nayanatrayabhūṣitēti
tvāmadrirājatanayē vibudhā padanti || 14 ||

yēstuvantijaganmātaḥ ślōkairdvādaśabhiḥkramāt |
tvāmanu pāpryavāksiddhiṁ prāpnuyustē parāmśriyam || 15 ||

ititē kathitaṁ dēvi pañcāṅgaṁ bhairavīmayaṁ |
guhyādgōpyatamaṅgōpyaṁ gōpanīyaṁ svayōnivat || 16 ||

iti śrīrudrayāmalē umāmahēśvara saṁvādē pañcāṅgakhaṇḍa nirūpaṇē śrībhairavīstōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed