Sri Subrahmanya stotram – śrī subrahmaṇya stōtram


ādityaviṣṇuvighnēśarudrabrahmamarudgaṇāḥ |
lōkapālāḥ sarvadēvāḥ carācaramidaṁ jagat || 1 ||

sarvaṁ tvamēva brahmaiva ajamakṣaramadvayam |
apramēyaṁ mahāśāntaṁ acalaṁ nirvikārakam || 2 ||

nirālambaṁ nirābhāsaṁ sattāmātramagōcaram |
ēvaṁ tvāṁ mēdhayā buddhyā sadā paśyanti sūrayaḥ || 3 ||

ēvamajñānagāḍhāndhatamōpahatacētasaḥ |
na paśyanti tathā mūḍhāḥ sadā durgati hētavē || 4 ||

viṣṇvādīni svarūpāṇi līlālōkaviḍambanam |
kartumudyamya rūpāṇi vividhāni bhavanti ca || 5 ||

tattaduktāḥ kathāḥ samyak nityasadgatiprāptayē |
bhaktyā śrutvā paṭhitvā ca dr̥ṣṭyā sampūjya śraddhayā || 6 ||

sarvānkāmānavāpnōti bhavadārādhanātkhalu |
mama pūjāmanugrāhya suprasīda bhavānagha || 7 ||

capalaṁ manmathavaśamamaryādamasūyakam |
vañcakaṁ duḥkhajanakaṁ pāpiṣṭhaṁ pāhi māṁ prabhō || 8 ||

subrahmaṇyastōtramidaṁ yē paṭhanti dvijōttamāḥ |
tē sarvē muktimāyānti subrahmaṇya prasādataḥ || 9 ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed