Sri Subrahmanya Shatkam – śrī subrahmaṇya ṣaṭkam


śaraṇāgatamāturamādhijitaṁ
karuṇākara kāmada kāmahatam |
śarakānanasambhava cārurucē
paripālaya tārakamāraka mām || 1 ||

harasārasamudbhava haimavatī-
-karapallavalālita kamratanō |
muravairiviriñcimudambunidhē
paripālaya tārakamāraka mām || 2 ||

śaradindusamānaṣaḍānanayā
sarasīruhacāruvilōcanayā |
nirupādhikayā nijabālatayā
paripālaya tārakamāraka mām || 3 ||

girijāsuta sāyakabhinnagirē
surasindhutanūja suvarṇarucē |
śikhitōkaśikhāvalavāhana hē
paripālaya tārakamāraka mām || 4 ||

jaya viprajanapriya vīra namō
jaya bhaktajanapriya bhadra namō |
jaya śākha viśākha kumāra namaḥ
paripālaya tārakamāraka mām || 5 ||

paritō bhava mē puratō bhava mē
pathi mē bhagavan bhava rakṣa gatim |
vitarāśu jayaṁ vijayaṁ paritaḥ
paripālaya tārakamāraka mām || 6 ||

iti kukkuṭakētumanusmaratāṁ
paṭhatāmapi ṣaṇmukhaṣaṭkamidam |
bhajatāmapi nandanamindubhr̥tō
na bhayaṁ kvacidasti śarīrabhr̥tām || 7 ||

gāṅgēyaṁ vahnigarbhaṁ śaravaṇajanitaṁ jñānaśaktiṁ kumāraṁ
brahmaṇyaṁ skandadēvaṁ guhamacalabhidaṁ rudratējasvarūpam |
sēnānyaṁ tārakaghnaṁ gajamukhasahajaṁ kārtikēyaṁ ṣaḍāsyaṁ
subrahmaṇyaṁ mayūradhvajarathasahitaṁ dēvadēvaṁ namāmi || 8 ||

iti śrīsubrahmaṇyaṣaṭkam ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed