Skanda Veda Pada Stava – skanda vēdapāda stavaḥ


yō dēvānāṁ purō ditsurarthibhyō varamīpsitam |
agrē sthitaḥ sa vighnēśō mamāntarhr̥dayē sthitaḥ || 1 ||

mahaḥ purā vai budhasaindhavaśrī-
-śarāṭavīmadhyagataṁ hr̥dantaḥ |
śrīkaṇṭhaphālēkṣaṇajātamīḍē
tatpuṣkarasyāyatanāddhi jātam || 2 ||

mahō guhākhyaṁ nigamāntapaṅkti
mr̥gyāṅghripaṅkēruhayugmamīḍē |
sāmbō vr̥ṣasthaḥ sutadarśanōtkō
yatparyapaśyatsarirasya madhyē || 3 ||

tvāmēva dēvaṁ śivaphālanētra-
-mahōvivartaṁ paramātmarūpam |
tiṣṭhan vrajan jāgradahaṁ śayānaḥ
prāṇēna vācā manasā bibharmi || 4 ||

namō bhavānītanujāya tē:’stu
vijñātatattvā munayaḥ purāṇāḥ |
yamēva śambhuṁ harimabjayōniṁ
yamindramāhurvaruṇaṁ yamāhuḥ || 5 ||

kōṭīrakōṭisthamahārghakōṭi-
-maṇiprabhājālavr̥taṁ guhaṁ tvām |
ananyacētāḥ praṇavābjahaṁsaṁ
vēdāhamētaṁ puruṣaṁ mahāntam || 6 ||

sa nō:’vatu svālikapaṅktijīva-
-grahaṁ gr̥hītāyata candrakhaṇḍaḥ |
guhādasīyantamidaṁ svarūpaṁ
parātparaṁ yanmahatō mahāntam || 7 ||

svargāpagāmadhyagapuṇḍarīka-
-dalaprabhājaitravilōcanasya |
akṣṇāṁ sahasrēṇa vilōkyamānaṁ
na sandr̥śē tiṣṭhati rūpamasya || 8 ||

hēmadviṣatkuṇḍalamaṇḍalāḍhya-
-gaṇḍasthalīmaṇḍitatuṇḍaśōbhaḥ |
brahma tvamēvēti guhō munīndraiḥ
hr̥dā manīṣā manasā:’bhiklaptaḥ || 9 ||

supakvabimbādharakāntirakta-
-sandhyāmr̥gāṅkāyitadantapaṅktiḥ |
guhasya naḥ pātu vilōladr̥ṣṭiḥ
yēnāvr̥taṁ khaṁ ca divaṁ mahīṁ ca || 10 ||

karīndraśuṇḍāyitadōḥprakāṇḍa
dviṣaṭkakēyūravirājamānam |
guhaṁ mr̥ḍānībhavamapramēyaṁ
na cakṣuṣā paśyati kaścanainam || 11 ||

svakīyadōrdaṇḍagr̥hītacaṇḍa-
-kōdaṇḍa nirmukta pr̥ṣatkaṣaṇḍaiḥ |
triviṣṭapāndhaṅkaraṇairaśūnyān
yaḥ saptalōkānakr̥ṇōddiśaśca || 12 ||

sauvarṇahārādivibhūṣaṇōjjvala-
-nmaṇiprabhālīḍha viśālavakṣāḥ |
skandaḥ sa māṁ pātu jitābjayōniḥ
ajāyamānō bahudhā vijāyatē || 13 ||

dēvaḥ sa vaihārikavēṣadhārī
līlākr̥tāśēṣajagadvimardaḥ |
śikhidhvajaḥ pātu bhayaṅkarēbhyō
yaḥ saptasindhūnadadhātpr̥thivyām || 14 ||

ṣaḍānanō dvādaśabāhudaṇḍaḥ
śrutyantagāmī dviṣaḍīkṣaṇāḍhyaḥ |
bhītāya mahyaṁ girijātanūjō
hiraṇyavarṇastvabhayaṁ kr̥ṇōtu || 15 ||

yō dānavānīkabhayaṅkarāṭavī
samūlakōtpāṭanacaṇḍavātaḥ |
ṣāṇmāturaḥ saṁhr̥ta sarvaśatruḥ
athaikarājō hyabhavajjanānām || 16 ||

atīva bālaḥ pravayāḥ kumārō
varṇī yuvā ṣaṇmukha ēkavaktraḥ |
itthaṁ mahastadbahudhā:’:’virāsī-
-dyadēkamavyaktamanantarūpam || 17 ||

yadīyamāyāvaraṇākhyaśakti
tirōhitāntaḥ karaṇā hi mūḍhāḥ |
na jānatē tvāṁ guha taṁ prapadyē
parēṇa nākaṁ nihitaṁ guhāyām || 18 ||

gurūpadēśādhigatēna yōga-
-mārgēṇa samprāpya ca yōginastvām |
guhaṁ paraṁ brahma hr̥dambujasthaṁ
vibhrājadētadyatayō viśanti || 19 ||

yō dēvasēnāpatirādarādvai
brahmādibhirdēvagaṇairabhiṣṭutaḥ |
taṁ dēvasēnānyamahaṁ prapadyē
viśvaṁ purāṇaṁ tamasaḥ parastāt || 20 ||

hr̥dambujāntardaharāgravarti
kr̥śānumadhyasthaparātmarūpāt |
guhātsusūkṣmānmunayaḥ pratīyu-
-rataḥ paraṁ nānyadaṇīyasaṁ hi || 21 ||

tapaḥ prasannēśabahupradatta-
-varapramattāsurabhītibhājām |
suparvaṇāṁ skanda bhavān śaraṇyaḥ
indrasya viṣṇōrvaruṇasya rājñaḥ || 22 ||

sa ēva dēvō girijākumārō
rājā sa mitraṁ sa hi nō varēṇyaḥ |
bhrātā sa bandhuḥ sa guruḥ svasā ca
sa ēva putraḥ sa pitā ca mātā || 23 ||

svarājyadātrē svasutāṁ vitīrya
tāṁ dēvasēnāṁ sukumāragātrām |
ārādhayatyanvahamāmbikēyaṁ
indrō haviṣmānsagaṇō marudbhiḥ || 24 ||

dēvēna yēnālaghuvikramēṇa
hatēṣu sarvēṣvapi dānavēṣu |
purēva dēvāḥ svapadē:’dhicakruḥ
indraśca samrāḍvaruṇaśca rājā || 25 ||

ṣāṇmāturō:’sau jagatāṁ śaraṇya-
-stējō:’nnamāpaḥ pavanaśca bhūtvā |
saṁrakṣaṇāyaiva jagatsu dēvō
vivēśa bhūtāni carācarāṇi || 26 ||

karau yuvāmañjalimēva nityaṁ
umāṅgajātāya vidhattamasmai |
ēṣa prasannaḥ sukumāramūrti-
-rasmāsu dēvō draviṇaṁ dadhātu || 27 ||

nidhiḥ kalānāmudadhirdayānāṁ
patirjanānāṁ saraṇirmunīnām |
kadā prasīdēnmayi pārvatēyaḥ
pitā virājāmr̥ṣabhō rayīṇām || 28 ||

saundaryavallītanusaukumārya-
-sarōjapuṣpandhayamānasō yaḥ |
cacāra kāntārapathēṣu dēvaḥ
sa nō dadātu draviṇaṁ suvīryam || 29 ||

itō:’pi saundaryavadastu dēha-
-mitīva hutvā śivaphālanētrē |
jātastataḥ kiṁ sa kumāra ēva
kāmastadagrē samavartatādhi || 30 ||

mumukṣulōkāḥ śr̥ṇuta priyaṁ vō
bhajadhvamēnaṁ girijākumāram |
asyaiva dēvasya parātmatēti
hr̥di pratīṣyā kavayō manīṣā || 31 ||

dhēnurbahvīḥ kāmadōgdhrīḥ suvatsāḥ
kuṇḍōdhnīrgā dēhi nastvaṁ sahasram |
bhaktārtighnaṁ dēvadēvaṁ ṣaḍāsyaṁ
vidmāhi tvā gōpatiṁ śūragōnām || 32 ||

vandāmahē barhiṇavāhanasthitaṁ
vanīpakāśēṣamanīṣitapradam |
tōṣṭūyamānaṁ bahudhā padē padē
saṅkrandanēnānimiṣēṇa jiṣṇunā || 33 ||

digbhyō daśabhyaḥ paritaḥ punaḥ punaḥ
paraḥ śatāyātasiṣēviṣāvatām |
anugrahāyaiva ṣaḍānanō hyasau
pratyaṅgmukhastiṣṭhati viśvatōmukhaḥ || 34 ||

kūrmaḥ phaṇīndraśca tathā phaṇābhr̥tō
digdantinaścaiva kulācalā api |
bhūtvā:’mbikēyaḥ prathitaḥ pratāpavān
brahmādhyatiṣṭhadbhuvanāni dhārayan || 35 ||

yō vai skandaḥ pr̥ṣṭaḥ śambhōḥ satyaṁ jñānaṁ brahmādvaitam |
ōṅkārārthaṁ prāha smētthaṁ subrahmaṇyōṁ subrahmaṇyōm || 36 ||

yō jāhvavīśarāraṇyahradāmbhōjē babhau purā |
tasmai namaḥ ṣaṇmukhāya mahāsēnāya dhīmahi || 37 ||

yaddakṣiṇakarāmbhōjamiṣṭadaṁ svānujīvinām |
tēbhya indrādisēnānāṁ sēnānibhyaśca vō namaḥ || 38 ||

dēvatānāmr̥ṣīṇāṁ ca bhaktānāmapi yōginām |
bhūtānāmapi vīrāṇāṁ patīnāṁ patayē namaḥ || 39 ||

namastē:’stu mahēśāna bhītēbhyaḥ śūrapadmanaḥ |
sunāsīramukhēbhyastvaṁ svastidā abhayaṅkaraḥ || 40 ||

kaṭākṣavīkṣaṇāpāsta nikhilavyādhibandhana |
dēvasēnāpatē svāmin abhi tvā śūra nūnumaḥ || 41 ||

antaścarasi bhūtēṣu tvamēkaḥ sūkṣmarūpataḥ |
tvamēva nigamāntēṣu paramātmā vyavasthitaḥ || 42 ||

mahī dyaurantarikṣaṁ ca vāyurāpō:’nalō:’mbaram |
subrahmaṇya jagannātha tvayi sarvaṁ pratiṣṭhitam || 43 ||

śaiśavē tvaṁ mahāsēna bandīkr̥tya prajāpatim |
asrākṣīstānyathāpūrvaṁ manuṣyāḥ paśavaśca yē || 44 ||

vēdāntakandarīvarti guhāśayaṣaḍānanē |
trilōkīyaṁ tvayi vibhō nāvīvāntaḥ samāhitā || 45 ||

kalā muhūrtāḥ kāṣṭhāśca māsā varṣā yugāni ca |
tvayi vallīśa nihitā nimēṣāstruṭibhiḥ saha || 46 ||

rōgakāntāradāvāgnē mr̥tyukakṣahutāśana |
śūraghna tvatpratāpēna rējatī rōdasī ubhē || 47 ||

paraṁ brahma vicinvantō hr̥dayāmbhōjamadhyagam |
yōginō nāradādyāstvāṁ sadā paśyanti sūrayaḥ || 48 ||

hataśūramukhāśēṣadaitēyaṁ tvāṁ guhāstuvan |
agnāviṣṇū cēndravāyū sōmō dhātā br̥haspatiḥ || 49 ||

vācālayasyavācaṁ tvaṁ sacakṣuḥ kuruṣē:’dr̥śam |
āśritēbhyō jagannātha śivō naḥ sumanā bhava || 50 ||

sa ēva jagataḥ kartā bhartā hartā jagadguruḥ |
kumāraḥ saccidānandaḥ sō:’kṣaraḥ paramaḥ svarāṭ || 51 ||

asurān śūrapadmādīn hatvā śaravaṇōdbhavaḥ |
dēvān svasvapadē kr̥tvā samrāḍēkō virājasi || 52 ||

tava dr̥ṣṭvā viśvarūpaṁ saharṣabhayavēpathu |
tvāmastuvannāditēyāḥ br̥haspatipurōhitāḥ || 53 ||

kinnarā garuḍā nāgā yakṣāḥ sādhyā marudgaṇāḥ |
aindrīśaṁ tvāmaharahaḥ viśvē dēvā upāsatē || 54 ||

viśvāsānmānuṣīṇāṁ ca prajānāṁ paśupakṣiṇām |
carācarāṇāṁ jagatāṁ dhruvō rājā viśāmayam || 55 ||

ambhōjasaṁvartikāsu rājahaṁsā iva prabhō |
madīyahr̥dayāmbhōjē dhruvastiṣṭhāvicācaliḥ || 56 ||

līlāmātrakr̥tāśēṣabhuvanādgirijāsutāt |
atharva cātha r̥ksāma yajustasmādajāyata || 57 ||

tilē tailamiva prōtaṁ dadhnyājyamiva ṣaṇmukhē |
maṇau sūtramiva syūtaṁ brahma viśvamidaṁ jagat || 58 ||

yastaptādīnr̥ṣīn śāpāduddadhāra harātmajaḥ |
mātuḥ stanasudhāpūrē putraḥ pramuditōdhayan || 59 ||

ijyayā pūjayā stutyā bhaktyā ca paricaryayā |
dhyānēna tapasā ca tvāṁ dēvaṁ manasi īḍatē || 60 ||

śrutismr̥tyāgamādyuktakarmaṇāṁ phaladāyinē |
skandāya tubhyaṁ makhibhiḥ śraddhayā hūyatē haviḥ || 61 ||

mūrdhā dyaurambaraṁ nābhirūrū bhūratalaṁ padē |
ṣaṇmukhasyētyēvamāhuḥ antarviśvamidaṁ jagat || 62 ||

bhaktasantāpaśamana prāvr̥ṣēṇyaghanāghanāt |
skandādanyaṁ manō māgāḥ sa dr̥ṣṭō mr̥ḍayāti naḥ || 63 ||

jihvē tvamuccairnistandrā rātrindivamabhiṣṭuhi |
dēvasēnaṁ mahāsēnaṁ adugdhā iva dhēnavaḥ || 64 ||

akalaṅkaśaraccandravilasattvanmukhasrutāḥ |
mandasmitasudhādhārāstā mē kr̥ṇvantu bhēṣajam || 65 ||

dēvānījimahē pūrvaṁ tapaścakr̥mahē purā |
yadguhō dēvatāsmākaṁ kavirgr̥hapatiryuvā || 66 ||

madīyahr̥dayāmbhōjaniryūhamaṇimañcakē |
ṣaḍānana tvatpādaḥ syādiyān prādēśasammitaḥ || 67 ||

cirantanavacaḥ stutyaḥ praṇavāmbujaṣaṭpadaḥ |
karōtu dēvasēnēśaḥ śivā naḥ pradiśō diśaḥ || 68 ||

daitēyavadhasannaddhō bhavān pavanasārathiḥ |
dvilakṣamarvatō haimē rathē yuktvā:’dhitiṣṭhati || 69 ||

gaganōcchritakōdaṇḍakirīṭaṁ śūramāhavē |
bibhēditha tvaṁ nārācaiḥ sahasrēṇa śatēna ca || 70 ||

aiśāllalāṭanayanāt jātaṁ vahniryathā:’raṇēḥ |
mumukṣavō guhaṁ brahma vicinvantu manīṣayā || 71 ||

hiraṇyajyōtiṣaṁ skandaṁ yācadhvaṁ bhō vanīpakāḥ |
ēṣō:’rthinaḥ pūrayati prajayā ca dhanēna ca || 72 ||

sannidhāsyati kiṁ svāmī bhavanāmburuhēkṣaṇaḥ |
tāvakaṁ mañjulaṁ rūpaṁ smaryatē na ca dr̥śyatē || 73 ||

yatastvaṁ jagatāmēṣāṁ āśiṣē śikhivāhana |
tatō dēhi bahūnvrīhīnakr̥ṣṭā yē ca kr̥ṣṭajāḥ || 74 ||

dhanadhānyagr̥hān putrān dēhi dēva dayānidhē |
tvamāśritēṣṭada iti karṇābhyāṁ bhūri viśrutam || 75 ||

bhaktēbhyō mucukundākhyapramukhēbhyō yathā guha |
prādāstathā dēhi mahyamacyutāṁ bahulāṁ śriyam || 76 ||

bhaktān tatputrasuhr̥daḥ tanmātr̥pitr̥sōdarān |
pāhi skanda punaścāsya dvipadō yē catuṣpadaḥ || 77 ||

cōravyāghrapiśācākhusarpakīṭādibādhakāt |
bhaktānniśāsu saṁrakṣan triṣu lōkēṣu jāgr̥hi || 78 ||

dānavēṣvapi daityēṣu rākṣasēṣvapyarātiṣu |
piśācēṣvapi gāṅgēya vikramasva mahānasi || 79 ||

ādhibhirvyādhibhiścaiva pīḍitānāmaharniśam |
dūtānāṁ vapuṣi svāminnāsuvōrjamiṣaṁ ca naḥ || 80 ||

atitīvrēṇa tapasā tapyamānā aharniśam |
upāsata tvāṁ taptādyāḥ atha hainaṁ purarṣayaḥ || 81 ||

dhyānāvāhanapūjējyāparicaryāstutiṣvaham |
ajñō mē saphalāṁ pūjāṁ kr̥ṇuhi brahmaṇaspatē || 82 ||

asurān rākṣasān krūrān dēvayajñavighātakān |
jahi dēvēśa yasmāttvaṁ rakṣōhāmīvacātanaḥ || 83 ||

durvr̥ttēbhyō dhanaṁ dhatsē nīcēbhyō:’pi dhanaṁ bahu |
na dadāsi kutō mahyaṁ ētatpr̥cchāmi samprati || 84 ||

mukhairētānmahāraudrān dūrīkuru jagatpatē |
mama svamabhikāṅkṣantē yē stēnā yē ca taskarāḥ || 85 ||

guha tvatpādabhaktānāṁ gēhē jāgratvahardivam |
vīrabāhumukhā vīra tē nityānucarāstava || 86 ||

triṣaḍvilōcanēṣvēkadr̥kkaṭākṣēṇa lakṣayan |
āḍhyaṁ karōtu māṁ skandaḥ parjanyō vr̥ṣṭimāniva || 87 ||

bhayānakāsurānīkakāndiśīkāḥ purā khalu |
guha tvāṁ śaraṇaṁ prāpuḥ indrēṇa saha dēvatāḥ || 88 ||

tvāmēva kīrtayan dēva dhyāyan śr̥ṇvan prapūjayan |
guha tvatpādabhaktō:’haṁ jīvāni śaradaḥ śatam || 89 ||

kr̥pādugdhābdhikallōlāyamānāpāṅgavīkṣaṇa |
dēhi mē guha bahvāyurdīrghāyustvamihēśiṣē || 90 ||

purārātīkṣaṇapayaḥ pārāvārasudhākara |
ṣaḍvaktra dhēhi kr̥payā mayi mēdhāṁ mayi prajām || 91 ||

bhaktacātakabr̥ndēṣṭavarṣidhārādhara prabhō |
asmān sañjīvaya svāminasmin lōkē śataṁ samāḥ || 92 ||

bhītā vayaṁ mahāsēna pathi durgē vanē yataḥ |
cōravyāghrapiśācēbhyaḥ tatō nō abhayaṁ kr̥dhi || 93 ||

vyādhayaḥ śūlakuṣṭhārśaḥ pramēhādyā yataḥ sadā |
pīḍayanti piśācādyāḥ tatō nō dhēhi bhēṣajam || 94 ||

tvadīyapādakamaladhyānavarmitavigrahān |
kuhakā mōhakāḥ kṣudrāḥ mā:’smānprāpannarātayaḥ || 95 ||

dhanadhānyapaśukṣētrabalēṣvasmadapēkṣayā |
dēvasēnāpatē:’smākaṁ adharē santu śatravaḥ || 96 ||

arātikulanirmūlanālaṅkarmīṇavikrama |
akāraṇēna bahudhā yō nō dvēṣṭi sa riṣyatu || 97 ||

mantrairyantraistathā tantrairauṣadhairāyudhairapi |
jighāṁsati ca yō:’smān sa dviṣanmē bahu śōcatu || 98 ||

ākhaṇḍalārīnasurān tvaṁ tu spardhāvatō yathā |
jahi gāṅgēya tau martyau yaṁ cāhaṁ dvēṣṭi yaśca mām || 99 ||

tvannāmakīrtanaparakṣēmaṅkarakarāmbuja |
tamimaṁ saṁhara svāmin yaśca nō dvēṣatē janaḥ || 100 ||

dūrē:’ntikē vā yaḥ śatruḥ asmānanaparādhinaḥ |
śapatyēnaṁ jahi skanda yaśca naḥ śapataḥ śapāt || 101 ||

cakṣuṣā manasā vācā mantrēṇa havanēna ca |
tatkr̥tyāṁ nāśaya svāmin bhrātr̥vyasyābhidāsataḥ || 102 ||

macchidrānvēṣiṇaḥ śatrōḥ dhanamāyuḥ prajāḥ paśūn |
sarvānnāśaya śūraghna mā tasyōcchēṣi kiñcana || 103 ||

avidvāṁsaśca vidvāṁsaḥ svapnē jāgrati vā guha |
tēbhyō mōcaya māṁ yadyadēnāṁsi cakr̥mā vayam || 104 ||

vayamūcima yaddēva jihvayā dēvahēlanam |
ēnasō mōcayāgnēya tvaṁ hi vēttha yathātatham || 105 ||

vittārthaṁ vā tathā:’nyārthaṁ viprārthaṁ gō:’rthamēva vā |
punīhyasmāṁstataḥ skanda yatkiñcānr̥tamūdima || 106 ||

tamāgasaṁ kṣamasva tvaṁ svakīyābhīṣṭalipsayā |
samprārthya tubhyaṁ vā:’nyasmai yadvācā:’nr̥tamūdima || 107 ||

saundaryavallyā sahitaṁ ambayā dēvasēnayā |
mahāsēnaṁ bhajē dēvaṁ satyēna tapasā saha || 108 ||

yō vai paṭhēdguhasyainaṁ vēdāntastavamādarāt |
skāndāḥ kaṭākṣāstasyōccairāyuḥ kīrtiṁ prajāṁ daduḥ || 109 ||

skandasyainaṁ vēdapādastavaṁ yō
bhaktyā nityaṁ śrāvayēdvā paṭhēdvā |
bhūyāsustē tasya martyasya śīghraṁ
yē yē kāmā durlabhā martyalōkē || 110 ||

iti skandavēdapādastavaḥ |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed