Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmanmērudharādharādhipa mahāsaubhāgyasaṁśōbhitē
mandāradrumavāṭikāparivr̥tē śrīskandaśailēmalē
saudhē hāṭakanirmitē maṇimayē sanmaṇṭapābhyantarē
brahmānandaghanaṁ guhākhyamanaghaṁ siṁhāsanaṁ cintayē || 1 ||
madanāyutalāvaṇyaṁ navyāruṇaśatāruṇam |
nīlajīmūtacikuraṁ ardhēndu sadr̥śālikam || 2 ||
puṇḍarīkaviśālākṣaṁ pūrṇacandranibhānanam |
cāmpēya vilasannāsaṁ mandahāsāñcitōrasam || 3 ||
gaṇḍasthalacalacchōtra kuṇḍalaṁ cārukandharam |
karāsaktakanaḥdaṇḍaṁ ratnahārāñcitōrasam || 4 ||
kaṭītaṭalasaddivyavasanaṁ pīvarōrukam |
surāsurādikōṭīra nīrājitapadāmbujam || 5 ||
nānāratna vibhūṣāḍhyaṁ divyacandanacarcitam |
sanakādi mahāyōgi sēvitaṁ karuṇānidhim || 6 ||
bhaktavāñchitadātāraṁ dēvasēnāsamāvr̥tam |
tējōmayaṁ kārtikēyaṁ bhāvayē hr̥dayāmbujē || 7 ||
āvāhayāmi viśvēśaṁ mahāsēnaṁ mahēśvaram |
tējastrayātmakaṁ pīṭhaṁ śarajanman gr̥hāṇa bhōḥ || 8 ||
anavadyaṁ gr̥hāṇēśa pādyamadya ṣaḍānana |
pārvatīnandanānarghyaṁ arpayāmyarghyamadbhutam || 9 ||
ācamyatāmagnijāta svarṇapātrōdyatairjalaiḥ |
pañcāmr̥tarasairdivyaiḥ sudhāsamavibhāvitaiḥ || 10 ||
dadhikṣīrājyamadhubhiḥ pañcagavyaiḥ phalōdakaiḥ |
nānāphalarasairdivyairnārikēlaphalōdakaiḥ || 11 ||
divyauṣadhirasaiḥ svarṇaratnōdaka kuśōdakaiḥ |
himāmbucandanarasairghanasārādivāsitaiḥ || 12 ||
brahmāṇḍōdaramadhyastha tīrthaiḥ paramapāvanaiḥ |
pāvanaṁ paramēśāna tvāṁ tīrthaiḥ snāpayāmyaham || 13 ||
sudhōrmikṣīradhavalaṁ bhasmanōdhūlyatāvakam |
sauvarṇavāsasākāyāṁ vēṣṭayē:’bhīṣṭasiddhayē || 14 ||
yajñōpavītaṁ sujñānadāyinē tē:’rpayē guham |
kirīṭahārakēyūra bhūṣaṇāni samarpayē || 15 ||
rōcanāgarukastūrī sitābhramasr̥ṇānvitam |
gandhasāraṁ surabhilaṁ surēśābhyupagamyatām || 16 ||
racayē tilakaṁ phālē gandhaṁ mr̥gamadēna tē |
akṣayyaphaladānarghānakṣatānarpayē prabhō || 17 ||
kumudōtpala kahlāra kamalaiḥ śatapatrakaiḥ |
jātīcampakapunnāga vakulaiḥ karavīrakaiḥ || 18 ||
dūrvāpravālamālūra mācīmaruvapatrakaiḥ |
akīṭādihatairnavyaiḥ kōmalaistulasīdalaiḥ || 19 ||
pāvanaiścandrakadalī kusumairnandivardhanaiḥ |
navamālālikābhiḥ matallikātallajairapi || 20 ||
kuraṇḍairapi śamyākaiḥ mandārairatisundaraiḥ |
agarhitaiśca barhiṣṭhaḥ pāṭīdaiḥ pārijātakaiḥ || 21 ||
āmōdakusumairanyaiḥ pūjayāmi jagatpatim |
dhūpō:’yaṁ gr̥hyatāṁ dēva ghrāṇēndriya vimōhakam || 22 ||
sarvāntaratamōhantrē guha tē dīpamarpayē |
sadyaḥ samābhr̥taṁ divyamamr̥taṁ tr̥ptihētukam || 23 ||
sālyānnamadbhutaṁ navyaṁ gōghr̥taṁ sūpasaṅgatam |
kadalīnārikēlāmr̥dhānyādyurvārukādibhiḥ || 24 ||
racitairharitairdivya khacarībhiḥ suparpaṭaiḥ |
sarvasaṁstārasampūrṇairājyapakvairatipriyaiḥ || 25 ||
rambhāpanasakūśmāṇḍāpūpā niṣpakvamantaraiḥ |
vidārikā kāravēlla paṭōlī tagarōnmukhaiḥ || 26 ||
śākairbahuvidhairanyaiḥ vaṭakairvaṭusaṁskr̥taiḥ |
sasūpasāranirgamya saracīsurasēna ca || 27 ||
kūśmāṇḍakhaṇḍakalita taptaka rasanēna ca |
supakvacitrānnaśataiḥ laḍḍukēḍḍumakādibhiḥ || 28 ||
sudhāphalāmr̥tasyandimaṇḍaka kṣīramaṇḍakaiḥ |
māṣāpūpagulāpūpa gōdhūmāpūpa śarkaraiḥ || 29 ||
śaśāṅkakiraṇōdbhāsi pōlikā śaṣkulīmukhaiḥ |
bhakṣyairanyaiḥ suruciraiḥ pāyasaiśca rasāyanaiḥ || 30 ||
lēhyairuccāvacaiḥ khaṇḍaśarkarāphāṇitādibhiḥ |
guḍōdakairnārikēlarasairikṣurasairapi || 31 ||
kūrcikābhiranēkābhiḥ maṇḍikābhirupaskr̥tam |
kadalīcūtapanasagōstanī phalarāśibhiḥ || 32 ||
nāraṅga śr̥ṅgabēraila marīcairlikucādibhiḥ |
upadaṁśaiḥ śaraccandra gauragōdadhisaṅgatam || 33 ||
jambīrarasakaisaryā hiṅgusaindhavanāgaraiḥ |
lasatājaladagrēṇa pānīyēna samāśritam || 34 ||
hēmapātrēṣu sarasaṁ sāṅgaryēṇa ca kalpitam |
nityatr̥pta jagannātha tārakārē surēśvara || 35 ||
naivēdyaṁ gr̥hyatāṁ dēva kr̥payā bhaktavatsala |
sarvalōkaikavarada mr̥tyō durdaityarakṣasām || 36 ||
gandhōdakēna tē hastau kṣālayāmi ṣaḍānana |
ēlālavaṅgakarpūra jātīphalasugandhilām || 37 ||
vīṭīṁ sēvaya sarvēśa cēṭīkr̥ta jagatraya |
dattērnīrājayāmi tvāṁ karpūraprabhayānaya || 38 ||
puṣpāñjaliṁ pradāsyāmi svarṇapuṣpākṣatairyutam |
chatrēṇa cāmarēṇāpi nr̥ttagītādibhirguha || 39 ||
rājōpacārairakhilaiḥ santuṣṭō bhava matprabhō |
pradakṣiṇaṁ karōmi tvāṁ viśvātmaka namō:’stu tē || 40 ||
sahasrakr̥tvō racayē śirasā tē:’bhivādanam |
aparādhasahasrāṇi sahasva karuṇākara || 41 ||
namaḥ sarvāntarasthāya namaḥ kaivalyahētavē |
śrutiśīrṣakagamyāya namaḥ śaktidharāya tē || 42 ||
mayūravāhanasyēdaṁ mānasaṁ ca prapūjanam |
yaḥ karōti sakr̥dvāpi guhastasya prasīdati || 43 ||
iti śrī subrahmaṇya mānasa pūjā |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.