Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī śivarakṣāstōtramantrasya yājñavalkya r̥ṣiḥ | śrī sadāśivō dēvatā | anuṣṭup chandaḥ | śrī sadāśivaprītyarthaṁ śivarakṣāstōtrajapē viniyōgaḥ ||
caritaṁ dēvadēvasya mahādēvasya pāvanam |
apāraṁ paramōdāraṁ caturvargasya sādhanam || 1 ||
gaurīvināyakōpētaṁ pañcavaktraṁ trinētrakam |
śivaṁ dhyātvā daśabhujaṁ śivarakṣāṁ paṭhēnnaraḥ || 2 ||
gaṅgādharaḥ śiraḥ pātu phālamardhēnduśēkharaḥ |
nayanē madanadhvaṁsī karṇau sarpavibhūṣaṇaḥ || 3 ||
ghrāṇaṁ pātu purārātiḥ mukhaṁ pātu jagatpatiḥ |
jihvāṁ vāgīśvaraḥ pātu kandharāṁ śitikandharaḥ || 4 ||
śrīkaṇṭhaḥ pātu mē kaṇṭhaṁ skandhau viśvadhurandharaḥ |
bhujau bhūbhārasaṁhartā karau pātu pinākadhr̥k || 5 ||
hr̥dayaṁ śaṅkaraḥ pātu jaṭharaṁ girijāpatiḥ |
nābhiṁ mr̥tyuñjayaḥ pātu kaṭiṁ vyāghrājināmbaraḥ || 6 ||
sakthinī pātu dīnārtaśaraṇāgatavatsalaḥ |
ūrū mahēśvaraḥ pātu jānunī jagadīśvaraḥ || 7 ||
jaṅghē pātu jagatkartā gulphau pātu gaṇādhipaḥ |
caraṇau karuṇāsindhuḥ sarvāṅgāni sadāśivaḥ || 8 ||
ētāṁ śivabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa bhuktvā sakalān kāmān śivasāyujyamāpnuyāt || 9 ||
grahabhūtapiśācādyāḥ trailōkyē vicaranti yē |
dūrādāśu palāyantē śivanāmābhirakṣaṇāt || 10 ||
abhayaṅkaranāmēdaṁ kavacaṁ pārvatīpatēḥ |
bhaktyā bibharti yaḥ kaṇṭhē tasya vaśyaṁ jagattrayam || 11 ||
imāṁ nārāyaṇaḥ svapnē śivarakṣāṁ yathā:’diśat |
prātarutthāya yōgīndrō yājñavalkyaḥ tathā:’likhat || 12 ||
iti śrīyājñavalkyaprōktaṁ śivarakṣāstōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.