Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
śr̥ṇudhvamr̥ṣayaḥ sarvē śanipīḍāharaṁ mahat |
kavacaṁ śanirājasya saurēridamanuttamam || 1 ||
kavacaṁ dēvatāvāsaṁ vajrapañjarasañjñakam |
śanaiścaraprītikaraṁ sarvasaubhāgyadāyakam || 2 ||
asya śrīśanaiścara vajrapañjara kavacasya kaśyapa r̥ṣiḥ anuṣṭup chandaḥ śrī śanaiścaraḥ dēvatā śrīśanaiścara prītyarthē japē viniyōgaḥ ||
r̥ṣyādinyāsaḥ –
śirasi kaśyapa r̥ṣayē namaḥ |
mukhē anuṣṭup chandasē namaḥ |
hr̥di śrī śanaiścara dēvatāyai namaḥ |
sarvāṅgē śrīśanaiścara prītyarthē pāṭhē viniyōgāya namaḥ ||
dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
gr̥dhrasthitastrāsakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mama syādvaradaḥ praśāntaḥ ||
kavacam-
śiraḥ śanaiścaraḥ pātu phālaṁ mē sūryanandanaḥ |
nētrē chāyātmajaḥ pātu pātu karṇau yamānujaḥ || 1 ||
nāsāṁ vaivasvataḥ pātu mukhaṁ mē bhāskaraḥ sadā |
snigdhakaṇṭhaśca mē kaṇṭhaṁ bhujau pātu mahābhujaḥ || 2 ||
skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabhrātā kukṣiṁ pātvasitastathā || 3 ||
nābhiṁ grahapatiḥ pātu mandaḥ pātu kaṭiṁ tathā |
ūrū mamāntakaḥ pātu yamō jānuyugaṁ tathā || 4 ||
pādau mandagatiḥ pātu sarvāṅgaṁ pātu pippalaḥ |
aṅgōpāṅgāni sarvāṇi rakṣēnmē sūryanandanaḥ || 5 ||
phalaśrutiḥ –
ityētatkavacaṁ divyaṁ paṭhēt sūryasutasya yaḥ |
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ || 6 ||
vyayajanmadvitīyasthō mr̥tyusthānagatō:’pi vā |
kalatrasthō gatō vā:’pi suprītastu sadā śaniḥ || 7 ||
aṣṭamasthē sūryasutē vyayē janmadvitīyagē |
kavacaṁ paṭhatē nityaṁ na pīḍā jāyatē kvacit || 8 ||
ityētatkavacaṁ divyaṁ saurēryannirmitaṁ purā |
dvādaśāṣṭama janmastha dōṣānnāśayatē sadā || 9 ||
iti śrībrahmāṇḍapurāṇē brahmanāradasaṁvādē śrī śani vajrapañjara kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.