Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarasvatī mahābhadrā mahāmāyā varapradā |
śrīpradā padmanilayā padmākṣī padmavaktragā || 1 ||
śivānujā pustakabhr̥t jñānamudrā ramā parā |
kāmarūpā mahāvidyā mahāpātakanāśinī || 2 ||
mahāśrayā mālinī ca mahābhōgā mahābhujā |
mahābhāgā mahōtsāhā divyāṅgā suravanditā || 3 ||
mahākālī mahāpāśā mahākārā mahāṅkuśā |
pītā ca vimalā viśvā vidyunmālā ca vaiṣṇavī || 4 ||
candrikā candravadanā candralēkhāvibhūṣitā |
sāvitrī surasā dēvī divyālaṅkārabhūṣitā || 5 ||
vāgdēvī vasudhā tīvrā mahābhadrā mahābalā |
bhōgadā bhāratī bhāmā gōvindā gōmatī śivā || 6 ||
jaṭilā vindhyavāsā ca vindhyācalavirājitā |
caṇḍikā vaiṣṇavī brāhmī brahmajñānaikasādhanā || 7 ||
saudāminī sudhāmūrtiḥ subhadrā surapūjitā |
suvāsinī sunāsā ca vinidrā padmalōcanā || 8 ||
vidyārūpā viśālākṣī brahmajāyā mahāphalā |
trayīmūrtī trikālajñā triguṇā śāstrarūpiṇī || 9 ||
śumbhāsurapramathinī śubhadā ca svarātmikā |
raktabījanihantrī ca cāmuṇḍā cāmbikā tathā || 10 ||
muṇḍakāyapraharaṇā dhūmralōcanamardanā |
sarvadēvastutā saumyā surāsuranamaskr̥tā || 11 ||
kālarātrī kalādhārā rūpasaubhāgyadāyinī |
vāgdēvī ca varārōhā vārāhī vārijāsanā || 12 ||
citrāmbarā citragandhā citramālyavibhūṣitā |
kāntā kāmapradā vandyā vidyādharasupūjitā || 13 ||
śvētāsanā nīlabhujā caturvargaphalapradā |
caturānanasāmrājyā raktamadhyā nirañjanā || 14 ||
haṁsāsanā nīlajaṅghā brahmaviṣṇuśivātmikā |
ēvaṁ sarasvatī dēvyā nāmnāmaṣṭōttaraśatam || 15 ||
See more śrī sarasvatī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.