Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvaṁ dēva r̥ṣikartā ca prakr̥tiḥ puruṣaḥ prabhuḥ |
chāyā sañjñā pratiṣṭhāpi nirālambō nirāśrayaḥ || 1 ||
āśrayaḥ sarvabhūtānāṁ namastē:’stu sadā mama |
tvaṁ dēva sarvataścakṣuḥ sarvataḥ sarvadā gatiḥ || 2 ||
sarvadaḥ sarvadā sarvaḥ sarvasēvyastvamārtihā |
tvaṁ dēva dhyānināṁ dhyānam yōgināṁ yōga uttamaḥ || 3 ||
tvaṁ bhāṣāphaladaḥ sarvaḥ sadyaḥ pāpaharō vibhuḥ |
sarvārtināśaṁ nō nāśīkaraṇaṁ karuṇā vibhuḥ || 4 ||
dayāśaktiḥ kṣamāvāsaḥ saghr̥ṇirghr̥ṇimūrtimān |
tvaṁ dēva sr̥ṣṭisaṁhārasthitirūpaḥ surādhipaḥ || 5 ||
bakaḥ śōṣō vr̥kōdāhastuṣārō dahanātmakaḥ |
praṇatārtiharō yōgī yōgamūrtē namō:’stu tē || 6 ||
tvaṁ dēva hr̥dayānanda śirōratnaprabhāmaṇiḥ |
bōdhakaḥ pāṭhakō dhyāyī grāhakō grahaṇātmakaḥ || 7 ||
tvaṁ dēva niyamō nyāyī nyāyakō nyāyavardhanaḥ |
anityō niyatō nityō nyāyamūrtē namō:’stu tē || 8 ||
tvaṁ dēva trāyasē prāptān pālayasyarpavasthitān |
ūrdvatrāṇārditān lōkān lōkacakṣurnamō:’stu tē || 9 ||
damanō:’si tvaṁ durdāntaḥ sādhyānāṁ caiva sādhakaḥ |
bandhuḥ svabandhuhīnānāṁ namastē bandhurūpiṇē || 10 ||
iti śrīsāmbapurāṇē tricatvāriṁśō:’dhyāyē ravi stōtram ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.