Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmadrāmapādāravindamadhupaḥ śrīmadhvavaṁśādhipaḥ
sacciṣyōḍugaṇōḍupaḥ śritajagadgīrvāṇasatpādapaḥ |
atyarthaṁ manasā kr̥tācyutajapaḥ pāpāndhakārātapaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 1 ||
karmandīndrasudhīndrasadgurukarāmbhōjōdbhavaḥ santataṁ
prājyadhyānavaśīkr̥tākhilajagadvāstavyalakṣmīdhavaḥ |
sacchāstrādi vidūṣakākhilamr̥ṣāvādībhakaṇṭhīravaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 2 ||
sālaṅkārakakāvyanāṭakakalākāṇādapātañjala
trayyarthasmr̥tijaiminīyakavitāsaṅgītapāraṅgataḥ |
viprakṣatraviḍaṅghrijātamukharānēkaprajāsēvitaḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 3 ||
raṅgōttuṅgataraṅgamaṅgalakara śrītuṅgabhadrātaṭa
pratyaksthadvijapuṅgavālaya lasanmantrālayākhyē purē |
navyēndrōpalanīlabhavyakarasadvr̥ndāvanāntargataḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 4 ||
vidvadrājaśiraḥkirīṭakhacitānarghyōruratnaprabhā
rāgāghaughahapādukādvayacaraḥ padmākṣamālādharaḥ |
bhāsvaddaṇṭakamaṇḍalōjjvalakarō raktāmbarāḍambaraḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 5 ||
yadvr̥ndāvanasatpradakṣiṇanamaskārābhiṣēkastuti-
dhyānārādhanamr̥dvilēpanamukhānēkōpacārān sadā |
kāraṁ kāramabhiprayānti caturō lōkāḥ pumarthān sadā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 6 ||
vēdavyāsamunīśamadhvayatirāṭ ṭīkāryavākyāmr̥taṁ
jñātvā:’dvaitamataṁ halāhalasamaṁ tyaktvā samākhyāptayē |
saṅkhyāvatsukhadāṁ daśōpaniṣadāṁ vyākhyāṁ samākhyanmudā
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 7 ||
śrīmadvaiṣṇavalōkajālakaguruḥ śrīmatparivrāḍguruḥ
śāstrē dēvaguruḥ śritāmarataruḥ pratyūhagōtrasvaruḥ |
cētō:’tītaśirustathā jitavarussatsaukhyasampatkaruḥ
śrīmatsadgururāghavēndrayatirāṭ kuryāddhruvaṁ maṅgalam || 8 ||
yassandhyāsvaniśaṁ gurōryatipatēḥ sanmaṅgalasyāṣṭakaṁ
sadyaḥ pāpaharaṁ svasēvi viduṣāṁ bhaktyaitadābhāṣitam |
bhaktyā vakti susampadaṁ śubhapadaṁ dīrghāyurārōgyakaṁ
kīrtiṁ putrakalatrabāndhavasuhr̥nmūrtiḥ prayāti dhruvam ||
iti śrīmadappaṇācāryakr̥taṁ śrīrāghavēndramaṅgalāṣṭakaṁ sampūrṇam |
See more śrī rāghavēndra stōtrāṇi for chanting. See more śrī guru stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.