Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
indukōṭitēja karuṇasindhu bhaktavatsalaṁ
nandanātrisūnu dattamindirākṣa śrīgurum |
gandhamālya akṣatādi br̥ndadēvavanditaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 1 ||
mōhapāśa andhakāra chāya dūra bhāskaraṁ
āyatākṣa pāhi śriyāvallabhēśa nāyakam |
sēvyabhaktabr̥ndavarada bhūyō bhūyō namāmyahaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 2 ||
cittajādivargaṣaṭkamattavāraṇāṅkuśaṁ
tattvasāraśōbhitātma datta śriyāvallabham |
uttamāvatāra bhūtakartr̥ bhaktavatsalaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 3 ||
vyōma vāyu tēja āpa bhūmi kartr̥mīśvaraṁ
kāmakrōdhamōharahita sōmasūryalōcanam |
kāmitārthadātr̥ bhaktakāmadhēnu śrīguruṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 4 ||
puṇḍarīka āyatākṣa kuṇḍalēndutējasaṁ
caṇḍaduritakhaṇḍanārtha daṇḍadhāri śrīgurum |
maṇḍalīkamauli mārtāṇḍa bhāsitānanaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 5 ||
vēdaśāstrastutyapāda ādimūrti śrīguruṁ
nādabindukalātīta kalpapādasēvyayam |
sēvyabhaktabr̥ndavarada bhūyō bhūyō namāmyahaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 6 ||
aṣṭayōgatattvaniṣṭha tuṣṭajñānavāridhiṁ
kr̥ṣṇavēṇitīravāsa pañcanadīsaṅgamam |
kaṣṭadainyadūri bhaktatuṣṭakāmyadāyakaṁ
vandayāmi nārasiṁha sarasvatīśa pāhi mām || 7 ||
nārasiṁhasarasvatī nāma aṣṭamauktikaṁ
hāra kr̥tya śāradēna gaṅgādhara ātmajam |
dhāraṇīka dēvadīkṣa gurumūrti tōṣitaṁ
paramātmānanda śriyā putrapautradāyakam || 8 ||
[pāṭhabhēdaḥ – prārthayāmi dattadēva sadguruṁ sadāvibhum]
nārasiṁhasarasvatīya aṣṭakaṁ ca yaḥ paṭhēt
ghōra saṁsāra sindhu tāraṇākhya sādhanam |
sārajñāna dīrgha āyurārōgyādi sampadāṁ
cāruvargakāmyalābha nityamēva yaḥ paṭhēt || 9 || [vāraṁ vāraṁ yajjapēt]
iti śrīgurucaritāmr̥tē śrīnr̥siṁhasarasvatyupākhyānē siddhanāmadhāraka saṁvādē śrīnr̥siṁhasarasvatī aṣṭakam ||
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.