Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīlalitāsahasranāmastōtramahāmantrasya vaśinyādivāgdēvatā r̥ṣayaḥ, anuṣṭup chandaḥ, śrīlalitāparamēśvarī dēvatā, śrīmadvāgbhavakūṭēti bījaṁ, madhyakūṭēti śaktiḥ, śaktikūṭēti kīlakaṁ, mūlaprakr̥tiriti dhyānam, mūlamantrēṇāṅganyāsaṁ karanyāsaṁ ca kuryāt | mama śrīlalitāmahātripurasundarī prasādasiddhidvārā cintitaphalāvāptyarthē japē viniyōgaḥ |
dhyānam |
sindūrāruṇavigrahāṁ triṇayanāṁ māṇikyamaulisphura-
-ttārānāyakaśēkharāṁ smitamukhīmāpīnavakṣōruhām |
pāṇibhyāmalipūrṇaratnacaṣakaṁ raktōtpalaṁ bibhratīṁ
saumyāṁ ratnaghaṭastharaktacaraṇāṁ dhyāyētparāmambikām ||
aruṇāṁ karuṇātaraṅgitākṣīṁ
dhr̥tapāśāṅkuśapuṣpabāṇacāpām |
aṇimādibhirāvr̥tāṁ mayūkhai-
-rahamityēva vibhāvayē bhavānīm ||
dhyāyētpadmāsanasthāṁ vikasitavadanāṁ padmapatrāyatākṣīṁ
hēmābhāṁ pītavastrāṁ karakalitalasaddhēmapadmāṁ varāṅgīm |
sarvālaṅkārayuktāṁ satatamabhayadāṁ bhaktanamrāṁ bhavānīṁ
śrīvidyāṁ śāntamūrtiṁ sakalasuranutāṁ sarvasampatpradātrīm ||
sakuṅkumavilēpanāmalikacumbikastūrikāṁ
samandahasitēkṣaṇāṁ saśaracāpapāśāṅkuśām |
aśēṣajanamōhinīmaruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ japavidhau smarēdambikām ||
lamityādi pañcapūjā |
laṁ – pr̥thivītattvātmikāyai śrīlalitādēvyai gandhaṁ parikalpayāmi |
haṁ – ākāśatattvātmikāyai śrīlalitādēvyai puṣpaṁ parikalpayāmi |
yaṁ – vāyutattvātmikāyai śrīlalitādēvyai dhūpaṁ parikalpayāmi |
raṁ – vahnitattvātmikāyai śrīlalitādēvyai dīpaṁ parikalpayāmi |
vaṁ – amr̥tatattvātmikāyai śrīlalitādēvyai amr̥tanaivēdyaṁ parikalpayāmi |
saṁ – sarvatattvātmikāyai śrīlalitādēvyai sarvōpacārān parikalpayāmi |
atha stōtram |
śrīmātā śrīmahārājñī śrīmatsiṁhāsanēśvarī |
cidagnikuṇḍasambhūtā dēvakāryasamudyatā || 1 ||
udyadbhānusahasrābhā caturbāhusamanvitā |
rāgasvarūpapāśāḍhyā krōdhākārāṅkuśōjjvalā || 2 ||
manōrūpēkṣukōdaṇḍā pañcatanmātrasāyakā |
nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā || 3 ||
campakāśōkapunnāgasaugandhikalasatkacā |
kuruvindamaṇiśrēṇīkanatkōṭīramaṇḍitā || 4 ||
aṣṭamīcandravibhrājadalikasthalaśōbhitā |
mukhacandrakalaṅkābhamr̥ganābhiviśēṣakā || 5 ||
vadanasmaramāṅgalyagr̥hatōraṇacillikā |
vaktralakṣmīparīvāhacalanmīnābhalōcanā || 6 ||
navacampakapuṣpābhanāsādaṇḍavirājitā |
tārākāntitiraskārināsābharaṇabhāsurā || 7 ||
kadambamañjarīkluptakarṇapūramanōharā |
tāṭaṅkayugalībhūtatapanōḍupamaṇḍalā || 8 ||
padmarāgaśilādarśaparibhāvikapōlabhūḥ |
navavidrumabimbaśrīnyakkāriradanacchadā || 9 ||
śuddhavidyāṅkurākāradvijapaṅktidvayōjjvalā |
karpūravīṭikāmōdasamākarṣaddigantarā || 10 ||
nijasallāpamādhuryavinirbhartsitakacchapī |
mandasmitaprabhāpūramajjatkāmēśamānasā || 11 ||
anākalitasādr̥śyacubukaśrīvirājitā |
kāmēśabaddhamāṅgalyasūtraśōbhitakandharā || 12 ||
kanakāṅgadakēyūrakamanīyabhujānvitā |
ratnagraivēyacintākalōlamuktāphalānvitā || 13 ||
kāmēśvaraprēmaratnamaṇipratipaṇastanī |
nābhyālavālarōmālilatāphalakucadvayī || 14 ||
lakṣyarōmalatādhāratāsamunnēyamadhyamā |
stanabhāradalanmadhyapaṭ-ṭabandhavalitrayā || 15 ||
aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭī |
ratnakiṅkiṇikāramyaraśanādāmabhūṣitā || 16 ||
kāmēśajñātasaubhāgyamārdavōrudvayānvitā |
māṇikyamakuṭākārajānudvayavirājitā || 17 ||
indragōpaparikṣiptasmaratūṇābhajaṅghikā |
gūḍhagulphā kūrmapr̥ṣṭhajayiṣṇuprapadānvitā || 18 ||
nakhadīdhitisañchannanamajjanatamōguṇā |
padadvayaprabhājālaparākr̥tasarōruhā || 19 ||
śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujā |
marālīmandagamanā mahālāvaṇyaśēvadhiḥ || 20 ||
sarvāruṇā:’navadyāṅgī sarvābharaṇabhūṣitā |
śivā kāmēśvarāṅkasthā śivasvādhīnavallabhā || 21 ||
sumērumadhyaśr̥ṅgasthā śrīmannagaranāyikā |
cintāmaṇigr̥hāntaḥsthā pañcabrahmāsanasthitā || 22 ||
mahāpadmāṭavīsaṁsthā kadambavanavāsinī |
sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī || 23 ||
dēvarṣigaṇasaṅghātastūyamānātmavaibhavā |
bhaṇḍāsuravadhōdyuktaśaktisēnāsamanvitā || 24 ||
sampatkarīsamārūḍhasindhuravrajasēvitā |
aśvārūḍhādhiṣṭhitāśvakōṭikōṭibhirāvr̥tā || 25 ||
cakrarājarathārūḍhasarvāyudhapariṣkr̥tā |
gēyacakrarathārūḍhamantriṇīparisēvitā || 26 ||
kiricakrarathārūḍhadaṇḍanāthāpuraskr̥tā |
jvālāmālinikākṣiptavahniprākāramadhyagā || 27 ||
bhaṇḍasainyavadhōdyuktaśaktivikramaharṣitā |
nityāparākramāṭōpanirīkṣaṇasamutsukā || 28 ||
bhaṇḍaputravadhōdyuktabālāvikramananditā |
mantriṇyambāviracitaviṣaṅgavadhatōṣitā || 29 || [viśukra]
viśukraprāṇaharaṇavārāhīvīryananditā | [viṣaṅga]
kāmēśvaramukhālōkakalpitaśrīgaṇēśvarā || 30 ||
mahāgaṇēśanirbhinnavighnayantrapraharṣitā |
bhaṇḍāsurēndranirmuktaśastrapratyastravarṣiṇī || 31 ||
karāṅgulinakhōtpannanārāyaṇadaśākr̥tiḥ |
mahāpāśupatāstrāgninirdagdhāsurasainikā || 32 ||
kāmēśvarāstranirdagdhasabhaṇḍāsuraśūnyakā |
brahmōpēndramahēndrādidēvasaṁstutavaibhavā || 33 ||
haranētrāgnisandagdhakāmasañjīvanauṣadhiḥ |
śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā || 34 ||
kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī |
śaktikūṭaikatāpannakaṭyadhōbhāgadhāriṇī || 35 ||
mūlamantrātmikā mūlakūṭatrayakalēbarā |
kulāmr̥taikarasikā kulasaṅkētapālinī || 36 ||
kulāṅganā kulāntaḥsthā kaulinī kulayōginī |
akulā samayāntaḥsthā samayācāratatparā || 37 ||
mūlādhāraikanilayā brahmagranthivibhēdinī |
maṇipūrāntaruditā viṣṇugranthivibhēdinī || 38 ||
ājñācakrāntarālasthā rudragranthivibhēdinī |
sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī || 39 ||
taṭillatāsamaruciḥ ṣaṭcakrōparisaṁsthitā |
mahāsaktiḥ kuṇḍalinī bisatantutanīyasī || 40 ||
bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā |
bhadrapriyā bhadramūrtirbhaktasaubhāgyadāyinī || 41 ||
bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā |
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī || 42 ||
śāṅkarī śrīkarī sādhvī śaraccandranibhānanā |
śātōdarī śāntimatī nirādhārā nirañjanā || 43 ||
nirlēpā nirmalā nityā nirākārā nirākulā |
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā || 44 ||
nityamuktā nirvikārā niṣprapañcā nirāśrayā |
nityaśuddhā nityabuddhā niravadyā nirantarā || 45 ||
niṣkāraṇā niṣkalaṅkā nirupādhirnirīśvarā |
nīrāgā rāgamathanī nirmadā madanāśinī || 46 ||
niścintā nirahaṅkārā nirmōhā mōhanāśinī |
nirmamā mamatāhantrī niṣpāpā pāpanāśinī || 47 ||
niṣkrōdhā krōdhaśamanī nirlōbhā lōbhanāśinī |
niḥsaṁśayā saṁśayaghnī nirbhavā bhavanāśinī || 48 ||
nirvikalpā nirābādhā nirbhēdā bhēdanāśinī |
nirnāśā mr̥tyumathanī niṣkriyā niṣparigrahā || 49 ||
nistulā nīlacikurā nirapāyā niratyayā |
durlabhā durgamā durgā duḥkhahantrī sukhapradā || 50 ||
duṣṭadūrā durācāraśamanī dōṣavarjitā |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 51 ||
sarvaśaktimayī sarvamaṅgalā sadgatipradā |
sarvēśvarī sarvamayī sarvamantrasvarūpiṇī || 52 ||
sarvayantrātmikā sarvatantrarūpā manōnmanī |
māhēśvarī mahādēvī mahālakṣmīrmr̥ḍapriyā || 53 ||
mahārūpā mahāpūjyā mahāpātakanāśinī |
mahāmāyā mahāsattvā mahāśaktirmahāratiḥ || 54 ||
mahābhōgā mahaiśvaryā mahāvīryā mahābalā |
mahābuddhirmahāsiddhirmahāyōgēśvarēśvarī || 55 ||
mahātantrā mahāmantrā mahāyantrā mahāsanā |
mahāyāgakramārādhyā mahābhairavapūjitā || 56 ||
mahēśvaramahākalpamahātāṇḍavasākṣiṇī |
mahākāmēśamahiṣī mahātripurasundarī || 57 ||
catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī |
mahācatuḥṣaṣṭikōṭiyōginīgaṇasēvitā || 58 ||
manuvidyā candravidyā candramaṇḍalamadhyagā |
cārurūpā cāruhāsā cārucandrakalādharā || 59 ||
carācarajagannāthā cakrarājanikētanā |
pārvatī padmanayanā padmarāgasamaprabhā || 60 ||
pañcaprētāsanāsīnā pañcabrahmasvarūpiṇī |
cinmayī paramānandā vijñānaghanarūpiṇī || 61 ||
dhyānadhyātr̥dhyēyarūpā dharmādharmavivarjitā |
viśvarūpā jāgariṇī svapantī taijasātmikā || 62 ||
suptā prājñātmikā turyā sarvāvasthāvivarjitā |
sr̥ṣṭikartrī brahmarūpā gōptrī gōvindarūpiṇī || 63 ||
saṁhāriṇī rudrarūpā tirōdhānakarīśvarī |
sadāśivānugrahadā pañcakr̥tyaparāyaṇā || 64 ||
bhānumaṇḍalamadhyasthā bhairavī bhagamālinī |
padmāsanā bhagavatī padmanābhasahōdarī || 65 ||
unmēṣanimiṣōtpannavipannabhuvanāvaliḥ |
sahasraśīrṣavadanā sahasrākṣī sahasrapāt || 66 ||
ābrahmakīṭajananī varṇāśramavidhāyinī |
nijājñārūpanigamā puṇyāpuṇyaphalapradā || 67 ||
śrutisīmantasindūrīkr̥tapādābjadhūlikā |
sakalāgamasandōhaśuktisampuṭamauktikā || 68 ||
puruṣārthapradā pūrṇā bhōginī bhuvanēśvarī |
ambikā:’nādinidhanā haribrahmēndrasēvitā || 69 ||
nārāyaṇī nādarūpā nāmarūpavivarjitā |
hrīṅkārī hrīmatī hr̥dyā hēyōpādēyavarjitā || 70 ||
rājarājārcitā rājñī ramyā rājīvalōcanā |
rañjanī ramaṇī rasyā raṇatkiṅkiṇimēkhalā || 71 ||
ramā rākēnduvadanā ratirūpā ratipriyā |
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā || 72 ||
kāmyā kāmakalārūpā kadambakusumapriyā |
kalyāṇī jagatīkandā karuṇārasasāgarā || 73 ||
kalāvatī kalālāpā kāntā kādambarīpriyā |
varadā vāmanayanā vāruṇīmadavihvalā || 74 ||
viśvādhikā vēdavēdyā vindhyācalanivāsinī |
vidhātrī vēdajananī viṣṇumāyā vilāsinī || 75 ||
kṣētrasvarūpā kṣētrēśī kṣētrakṣētrajñapālinī |
kṣayavr̥ddhivinirmuktā kṣētrapālasamarcitā || 76 ||
vijayā vimalā vandyā vandārujanavatsalā |
vāgvādinī vāmakēśī vahnimaṇḍalavāsinī || 77 ||
bhaktimatkalpalatikā paśupāśavimōcanī |
saṁhr̥tāśēṣapāṣaṇḍā sadācārapravartikā || 78 ||
tāpatrayāgnisantaptasamāhlādanacandrikā |
taruṇī tāpasārādhyā tanumadhyā tamō:’pahā || 79 ||
citistatpadalakṣyārthā cidēkarasarūpiṇī |
svātmānandalavībhūtabrahmādyānandasantatiḥ || 80 ||
parā pratyakcitīrūpā paśyantī paradēvatā |
madhyamā vaikharīrūpā bhaktamānasahaṁsikā || 81 ||
kāmēśvaraprāṇanāḍī kr̥tajñā kāmapūjitā |
śr̥ṅgārarasasampūrṇā jayā jālandharasthitā || 82 ||
ōḍyāṇapīṭhanilayā bindumaṇḍalavāsinī |
rahōyāgakramārādhyā rahastarpaṇatarpitā || 83 ||
sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā |
ṣaḍaṅgadēvatāyuktā ṣāḍguṇyaparipūritā || 84 ||
nityaklinnā nirupamā nirvāṇasukhadāyinī |
nityāṣōḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī || 85 ||
prabhāvatī prabhārūpā prasiddhā paramēśvarī |
mūlaprakr̥tiravyaktā vyaktāvyaktasvarūpiṇī || 86 ||
vyāpinī vividhākārā vidyā:’vidyāsvarūpiṇī |
mahākāmēśanayanakumudāhlādakaumudī || 87 ||
bhaktahārdatamōbhēdabhānumadbhānusantatiḥ |
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī || 88 ||
śivapriyā śivaparā śiṣṭēṣṭā śiṣṭapūjitā |
apramēyā svaprakāśā manōvācāmagōcarā || 89 ||
cicchaktiścētanārūpā jaḍaśaktirjaḍātmikā |
gāyatrī vyāhr̥tiḥ sandhyā dvijabr̥ndaniṣēvitā || 90 ||
tattvāsanā tattvamayī pañcakōśāntarasthitā |
niḥsīmamahimā nityayauvanā madaśālinī || 91 ||
madaghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ |
candanadravadigdhāṅgī cāmpēyakusumapriyā || 92 ||
kuśalā kōmalākārā kurukullā kulēśvarī |
kulakuṇḍālayā kaulamārgatatparasēvitā || 93 ||
kumāragaṇanāthāmbā tuṣṭiḥ puṣṭirmatirdhr̥tiḥ |
śāntiḥ svastimatī kāntirnandinī vighnanāśinī || 94 ||
tējōvatī trinayanā lōlākṣīkāmarūpiṇī |
mālinī haṁsinī mātā malayācalavāsinī || 95 ||
sumukhī nalinī subhrūḥ śōbhanā suranāyikā |
kālakaṇṭhī kāntimatī kṣōbhiṇī sūkṣmarūpiṇī || 96 ||
vajrēśvarī vāmadēvī vayō:’vasthāvivarjitā |
siddhēśvarī siddhavidyā siddhamātā yaśasvinī || 97 ||
viśuddhicakranilayā:’:’raktavarṇā trilōcanā |
khaṭvāṅgādipraharaṇā vadanaikasamanvitā || 98 ||
pāyasānnapriyā tvak-sthā paśulōkabhayaṅkarī |
amr̥tādimahāśaktisaṁvr̥tā ḍākinīśvarī || 99 ||
anāhatābjanilayā śyāmābhā vadanadvayā |
daṁṣṭrōjjvalā:’kṣamālādidharā rudhirasaṁsthitā || 100 ||
kālarātryādiśaktyaughavr̥tā snigdhaudanapriyā |
mahāvīrēndravaradā rākiṇyambāsvarūpiṇī || 101 ||
maṇipūrābjanilayā vadanatrayasamyutā |
vajrādikāyudhōpētā ḍāmaryādibhirāvr̥tā || 102 ||
raktavarṇā māṁsaniṣṭhā guḍānnaprītamānasā |
samastabhaktasukhadā lākinyambāsvarūpiṇī || 103 ||
svādhiṣṭhānāmbujagatā caturvaktramanōharā |
śūlādyāyudhasampannā pītavarṇā:’tigarvitā || 104 ||
mēdōniṣṭhā madhuprītā bandhinyādisamanvitā |
dadhyannāsaktahr̥dayā kākinīrūpadhāriṇī || 105 ||
mūlādhārāmbujārūḍhā pañcavaktrā:’sthisaṁsthitā |
aṅkuśādipraharaṇā varadādiniṣēvitā || 106 ||
mudgaudanāsaktacittā sākinyambāsvarūpiṇī |
ājñācakrābjanilayā śuklavarṇā ṣaḍānanā || 107 ||
majjāsaṁsthā haṁsavatīmukhyaśaktisamanvitā |
haridrānnaikarasikā hākinīrūpadhāriṇī || 108 ||
sahasradalapadmasthā sarvavarṇōpaśōbhitā |
sarvāyudhadharā śuklasaṁsthitā sarvatōmukhī || 109 ||
sarvaudanaprītacittā yākinyambāsvarūpiṇī |
svāhā svadhā:’matirmēdhā śrutiḥ smr̥tiranuttamā || 110 ||
puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā |
pulōmajārcitā bandhamōcanī barbarālakā || 111 || [bandhurālakā]
vimarśarūpiṇī vidyā viyadādijagatprasūḥ |
sarvavyādhipraśamanī sarvamr̥tyunivāriṇī || 112 ||
agragaṇyā:’cintyarūpā kalikalmaṣanāśinī |
kātyāyanī kālahantrī kamalākṣaniṣēvitā || 113 ||
tāmbūlapūritamukhī dāḍimīkusumaprabhā |
mr̥gākṣī mōhinī mukhyā mr̥ḍānī mitrarūpiṇī || 114 ||
nityatr̥ptā bhaktanidhirniyantrī nikhilēśvarī |
maitryādivāsanālabhyā mahāpralayasākṣiṇī || 115 ||
parāśaktiḥ parāniṣṭhā prajñānaghanarūpiṇī |
mādhvīpānālasā mattā mātr̥kāvarṇarūpiṇī || 116 ||
mahākailāsanilayā mr̥ṇālamr̥dudōrlatā |
mahanīyā dayāmūrtirmahāsāmrājyaśālinī || 117 ||
ātmavidyā mahāvidyā śrīvidyā kāmasēvitā |
śrīṣōḍaśākṣarīvidyā trikūṭā kāmakōṭikā || 118 ||
kaṭākṣakiṅkarībhūtakamalākōṭisēvitā |
śiraḥsthitā candranibhā bhālasthēndradhanuḥprabhā || 119 ||
hr̥dayasthā raviprakhyā trikōṇāntaradīpikā |
dākṣāyaṇī daityahantrī dakṣayajñavināśinī || 120 ||
darāndōlitadīrghākṣī darahāsōjjvalanmukhī |
gurumūrtirguṇanidhirgōmātā guhajanmabhūḥ || 121 ||
dēvēśī daṇḍanītisthā daharākāśarūpiṇī |
pratipanmukhyarākāntatithimaṇḍalapūjitā || 122 ||
kalātmikā kalānāthā kāvyālāpavinōdinī |
sacāmararamāvāṇīsavyadakṣiṇasēvitā || 123 ||
ādiśaktiramēyātmā paramā pāvanākr̥tiḥ |
anēkakōṭibrahmāṇḍajananī divyavigrahā || 124 ||
klīṅkārī kēvalā guhyā kaivalyapadadāyinī |
tripurā trijagadvandyā trimūrtistridaśēśvarī || 125 ||
tryakṣarī divyagandhāḍhyā sindūratilakāñcitā |
umā śailēndratanayā gaurī gandharvasēvitā || 126 ||
viśvagarbhā svarṇagarbhā:’varadā vāgadhīśvarī |
dhyānagamyā:’paricchēdyā jñānadā jñānavigrahā || 127 ||
sarvavēdāntasaṁvēdyā satyānandasvarūpiṇī |
lōpāmudrārcitā līlākluptabrahmāṇḍamaṇḍalā || 128 ||
adr̥śyā dr̥śyarahitā vijñātrī vēdyavarjitā |
yōginī yōgadā yōgyā yōgānandā yugandharā || 129 ||
icchāśaktijñānaśaktikriyāśaktisvarūpiṇī |
sarvādhārā supratiṣṭhā sadasadrūpadhāriṇī || 130 ||
aṣṭamūrtirajājaitrī lōkayātrāvidhāyinī |
ēkākinī bhūmarūpā nirdvaitā dvaitavarjitā || 131 ||
annadā vasudā vr̥ddhā brahmātmaikyasvarūpiṇī |
br̥hatī brāhmaṇī brāhmī brahmānandā balipriyā || 132 ||
bhāṣārūpā br̥hatsēnā bhāvābhāvavivarjitā |
sukhārādhyā śubhakarī śōbhanā sulabhā gatiḥ || 133 ||
rājarājēśvarī rājyadāyinī rājyavallabhā |
rājatkr̥pā rājapīṭhanivēśitanijāśritā || 134 ||
rājyalakṣmīḥ kōśanāthā caturaṅgabalēśvarī |
sāmrājyadāyinī satyasandhā sāgaramēkhalā || 135 ||
dīkṣitā daityaśamanī sarvalōkavaśaṅkarī |
sarvārthadātrī sāvitrī saccidānandarūpiṇī || 136 ||
dēśakālāparicchinnā sarvagā sarvamōhinī |
sarasvatī śāstramayī guhāmbā guhyarūpiṇī || 137 ||
sarvōpādhivinirmuktā sadāśivapativratā |
sampradāyēśvarī sādhvī gurumaṇḍalarūpiṇī || 138 ||
kulōttīrṇā bhagārādhyā māyā madhumatī mahī |
gaṇāmbā guhyakārādhyā kōmalāṅgī gurupriyā || 139 ||
svatantrā sarvatantrēśī dakṣiṇāmūrtirūpiṇī |
sanakādisamārādhyā śivajñānapradāyinī || 140 ||
citkalā:’:’nandakalikā prēmarūpā priyaṅkarī |
nāmapārāyaṇaprītā nandividyā naṭēśvarī || 141 ||
mithyājagadadhiṣṭhānā muktidā muktirūpiṇī |
lāsyapriyā layakarī lajjā rambhādivanditā || 142 ||
bhavadāvasudhāvr̥ṣṭiḥ pāpāraṇyadavānalā |
daurbhāgyatūlavātūlā jarādhvāntaraviprabhā || 143 ||
bhāgyābdhicandrikā bhaktacittakēkighanāghanā |
rōgaparvatadambhōlirmr̥tyudārukuṭhārikā || 144 ||
mahēśvarī mahākālī mahāgrāsā mahāśanā |
aparṇā caṇḍikā caṇḍamuṇḍāsuraniṣūdinī || 145 ||
kṣarākṣarātmikā sarvalōkēśī viśvadhāriṇī |
trivargadātrī subhagā tryambakā triguṇātmikā || 146 ||
svargāpavargadā śuddhā japāpuṣpanibhākr̥tiḥ |
ōjōvatī dyutidharā yajñarūpā priyavratā || 147 ||
durārādhyā durādharṣā pāṭalīkusumapriyā |
mahatī mērunilayā mandārakusumapriyā || 148 ||
vīrārādhyā virāḍrūpā virajā viśvatōmukhī |
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī || 149 ||
mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ |
tripurēśī jayatsēnā nistraiguṇyā parāparā || 150 ||
satyajñānānandarūpā sāmarasyaparāyaṇā |
kapardinī kalāmālā kāmadhukkāmarūpiṇī || 151 ||
kalānidhiḥ kāvyakalā rasajñā rasaśēvadhiḥ |
puṣṭā purātanā pūjyā puṣkarā puṣkarēkṣaṇā || 152 ||
parañjyōtiḥ parandhāma paramāṇuḥ parātparā |
pāśahastā pāśahantrī paramantravibhēdinī || 153 ||
mūrtā:’mūrtā:’nityatr̥ptā munimānasahaṁsikā |
satyavratā satyarūpā sarvāntaryāmiṇī satī || 154 ||
brahmāṇī brahmajananī bahurūpā budhārcitā |
prasavitrī pracaṇḍā:’:’jñā pratiṣṭhā prakaṭākr̥tiḥ || 155 ||
prāṇēśvarī prāṇadātrī pañcāśatpīṭharūpiṇī |
viśr̥ṅkhalā viviktasthā vīramātā viyatprasūḥ || 156 ||
mukundā muktinilayā mūlavigraharūpiṇī |
bhāvajñā bhavarōgaghnī bhavacakrapravartinī || 157 ||
chandaḥsārā śāstrasārā mantrasārā talōdarī |
udārakīrtiruddāmavaibhavā varṇarūpiṇī || 158 ||
janmamr̥tyujarātaptajanaviśrāntidāyinī |
sarvōpaniṣadudghuṣṭā śāntyatītakalātmikā || 159 ||
gambhīrā gaganāntasthā garvitā gānalōlupā |
kalpanārahitā kāṣṭhā:’kāntā kāntārdhavigrahā || 160 ||
kāryakāraṇanirmuktā kāmakēlitaraṅgitā |
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī || 161 ||
ajā kṣayavinirmuktā mugdhā kṣipraprasādinī |
antarmukhasamārādhyā bahirmukhasudurlabhā || 162 ||
trayī trivarganilayā tristhā tripuramālinī |
nirāmayā nirālambā svātmārāmā sudhāsr̥tiḥ || 163 ||
saṁsārapaṅkanirmagnasamuddharaṇapaṇḍitā |
yajñapriyā yajñakartrī yajamānasvarūpiṇī || 164 ||
dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī |
viprapriyā viprarūpā viśvabhramaṇakāriṇī || 165 ||
viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī |
ayōniryōninilayā kūṭasthā kularūpiṇī || 166 ||
vīragōṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī |
vijñānakalanā kalyā vidagdhā baindavāsanā || 167 ||
tattvādhikā tattvamayī tattvamarthasvarūpiṇī |
sāmagānapriyā saumyā sadāśivakuṭumbinī || 168 ||
savyāpasavyamārgasthā sarvāpadvinivāriṇī |
svasthā svabhāvamadhurā dhīrā dhīrasamarcitā || 169 ||
caitanyārghyasamārādhyā caitanyakusumapriyā |
sadōditā sadātuṣṭā taruṇādityapāṭalā || 170 ||
dakṣiṇādakṣiṇārādhyā darasmēramukhāmbujā |
kaulinīkēvalā:’narghyakaivalyapadadāyinī || 171 ||
stōtrapriyā stutimatī śrutisaṁstutavaibhavā |
manasvinī mānavatī mahēśī maṅgalākr̥tiḥ || 172 ||
viśvamātā jagaddhātrī viśālākṣī virāgiṇī |
pragalbhā paramōdārā parāmōdā manōmayī || 173 ||
vyōmakēśī vimānasthā vajriṇī vāmakēśvarī |
pañcayajñapriyā pañcaprētamañcādhiśāyinī || 174 ||
pañcamī pañcabhūtēśī pañcasaṅkhyōpacāriṇī |
śāśvatī śāśvataiśvaryā śarmadā śambhumōhinī || 175 ||
dharā dharasutā dhanyā dharmiṇī dharmavardhinī |
lōkātītā guṇātītā sarvātītā śamātmikā || 176 ||
bandhūkakusumaprakhyā bālā līlāvinōdinī |
sumaṅgalī sukhakarī suvēṣāḍhyā suvāsinī || 177 ||
suvāsinyarcanaprītā:’:’śōbhanā śuddhamānasā |
bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā || 178 ||
daśamudrāsamārādhyā tripurāśrīvaśaṅkarī |
jñānamudrā jñānagamyā jñānajñēyasvarūpiṇī || 179 ||
yōnimudrā trikhaṇḍēśī triguṇā:’mbā trikōṇagā |
anaghā:’dbhutacāritrā vāñchitārthapradāyinī || 180 ||
abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī |
avyājakaruṇāmūrtirajñānadhvāntadīpikā || 181 ||
ābālagōpaviditā sarvānullaṅghyaśāsanā |
śrīcakrarājanilayā śrīmattripurasundarī || 182 ||
śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā |
ēvaṁ śrīlalitādēvyā nāmnāṁ sāhasrakaṁ jaguḥ || 183 ||
iti śrībrahmāṇḍapurāṇē uttarakhaṇḍē śrīhayagrīvāgastyasaṁvādē śrīlalitā rahasyanāmasāhasra stōtrakathanaṁ nāma dvitīyō:’dhyāyaḥ ||
śrī lalitā sahasranāma stōtram – uttarapīṭhika >>
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Śri Mātre Namaha
When computer is offline …
In order to make Sri Lalitha’s name more famous in the world you should make this downloadable as pdf for practice.
Does this make sense?
OM
You can read the fame of Srimatha on your mobile in offline mode with Stotra Nidhi app.
Very friendly and helpful.
????
does this app work on any gadgets ??
It works on phones and tabs.