Sri Mahalakshmi Sahasranama Stotram – śrī mahālakṣmī sahasranāma stōtram


asya śrīmahālakṣmī sahasranāmastōtra mahāmantrasya śrīmahāviṣṇurbhagavān r̥ṣiḥ anuṣṭupchandaḥ śrīmahālakṣmīrdēvatā śrīṁ bījaṁ hrīṁ śaktiḥ hraiṁ kīlakaṁ śrīmahālakṣmīprasādasiddhyarthē japē viniyōgaḥ ||

dhyānam –
padmānanē padmakarē sarvalōkaikapūjitē |
sānnidhyaṁ kuru mē cittē viṣṇuvakṣaḥsthalasthitē || 1 ||

bhagavaddakṣiṇē pārśvē śriyaṁ dēvīmavasthitām |
īśvarīṁ sarvabhūtānāṁ jananīṁ sarvadēhinām || 2 ||

cārusmitāṁ cārudatīṁ cārunētrānanabhruvam |
sukapōlāṁ sukarṇāgranyastamauktikakuṇḍalām || 3 ||

sukēśāṁ cārubimbōṣṭhīṁ ratnatuṅgaghanastanīm |
alakāgrairalinibhairalaṅkr̥tamukhāmbujām || 4 ||

lasatkanakasaṅkāśāṁ pīnasundarakandharām |
niṣkakaṇṭhīṁ stanālambimuktāhāravirājitām || 5 ||

nīlakuntalamadhyasthamāṇikyamakuṭōjjvalām |
śuklamālyāmbaradharāṁ taptahāṭakavarṇinīm || 6 ||

ananyasulabhaistaistairguṇaiḥ saumyamukhairnijaiḥ |
anurūpānavadyāṅgīṁ harērnityānapāyinīm || 7 ||

atha stōtram –
śrīrvāsudēvamahiṣī pumpradhānēśvarēśvarī |
acintyānantavibhavā bhāvābhāvavibhāvinī || 1 ||

ahambhāvātmikā padmā śāntānantacidātmikā |
brahmabhāvaṁ gatā tyaktabhēdā sarvajaganmayī || 2 ||

ṣāḍguṇyapūrṇā trayyantarūpā:’:’tmānapagāminī |
ēkayōgyā:’śūnyabhāvākr̥tistējaḥ prabhāvinī || 3 ||

bhāvyabhāvakabhāvā:’:’tmabhāvyā kāmadhugā:’:’tmabhūḥ |
bhāvābhāvamayī divyā bhēdyabhēdakabhāvanī || 4 ||

jagatkuṭumbinyakhilādhārā kāmavijr̥mbhiṇī |
pañcakr̥tyakarī pañcaśaktimayyātmavallabhā || 5 ||

bhāvābhāvānugā sarvasammatā:’:’tmōpagūhinī |
apr̥thakcāriṇī saumyā saumyarūpavyavasthitā || 6 ||

ādyantarahitā dēvī bhavabhāvyasvarūpiṇī |
mahāvibhūtiḥ samatāṁ gatā jyōtirgaṇēśvarī || 7 ||

sarvakāryakarī dharmasvabhāvātmā:’grataḥ sthitā |
ājñāsamavibhaktāṅgī jñānānandakriyāmayī || 8 ||

svātantryarūpā dēvōraḥsthitā taddharmadharmiṇī |
sarvabhūtēśvarī sarvabhūtamātā:’:’tmamōhinī || 9 ||

sarvāṅgasundarī sarvavyāpinī prāptayōginī |
vimuktidāyinī bhaktigamyā saṁsāratāriṇī || 10 ||

dharmārthasādhinī vyōmanilayā vyōmavigrahā |
pañcavyōmapadī rakṣavyāvr̥tiḥ prāpyapūriṇī || 11 ||

ānandarūpā sarvāptiśālinī śaktināyikā |
hiraṇyavarṇā hairaṇyaprākārā hēmamālinī || 12 ||

prasphurattā bhadrahōmā vēśinī rajatasrajā | [pratnaratnā]
svājñākāryamarā nityasurabhirvyōmacāriṇī || 13 ||

yōgakṣēmavahā sarvasulabhēcchākriyātmikā |
karuṇāgrānatamukhī kamalākṣī śaśiprabhā || 14 ||

kalyāṇadāyinī kalyā kalikalmaṣanāśinī |
prajñāparimitā:’:’tmānurūpā satyōpayācitā || 15 ||

manōjñēyā jñānagamyā nityamuktātmasēvinī |
kartr̥śaktiḥ sugahanā bhōktr̥śaktirguṇapriyā || 16 ||

jñānaśaktiranaupamyā nirvikalpā nirāmayā |
akalaṅkā:’mr̥tādhārā mahāśaktirvikāsinī || 17 ||

mahāmāyā mahānandā niḥsaṅkalpā nirāmayā |
ēkasvarūpā trividhā saṅkhyātītā nirañjanā || 18 ||

ātmasattā nityaśuciḥ paraśaktiḥ sukhōcitā |
nityaśāntā nistaraṅgā nirbhinnā sarvabhēdinī || 19 ||

asaṅkīrṇā:’vidhēyātmā niṣēvyā sarvapālinī |
niṣkāmanā sarvarasā:’bhēdyā sarvārtha sādhinī || 20 ||

anirdēśyā:’parimitā nirvikārā trilakṣaṇā |
bhayaṅkarī siddhirūpā:’vyaktā sadasadākr̥tiḥ || 21 ||

apratarkyā:’pratihatā niyantrī yantravāhinī |
hārdamūrtirmahāmūrtiravyaktā viśvagōpinī || 22 ||

vardhamānā:’navadyāṅgī niravadyā trivargadā |
apramēyā:’kriyā sūkṣmā paranirvāṇadāyinī || 23 ||

avigītā tantrasiddhā yōgasiddhā:’marēśvarī |
viśvasūtistarpayantī nityatr̥ptā mahauṣadhiḥ || 24 ||

śabdāhvayā śabdasahā kr̥tajñā kr̥talakṣaṇā |
trivartinī trilōkasthā bhūrbhuvaḥsvarayōnijā || 25 ||

agrāhyā:’grāhikā:’nantāhvayā sarvātiśāyinī |
vyōmapadmā kr̥tadhurā pūrṇakāmā mahēśvarī || 26 ||

suvācyā vācikā satyakathanā sarvapālinī |
lakṣyamāṇā lakṣayantī jagajjyēṣṭhā śubhāvahā || 27 ||

jagatpratiṣṭhā bhuvanabhartrī gūḍhaprabhāvatī |
kriyāyōgātmikā mūrtiḥ hr̥dabjasthā mahākramā || 28 ||

paramadyauḥ prathamajā paramāptā jagannidhiḥ |
ātmānapāyinī tulyasvarūpā samalakṣaṇā || 29 ||

tulyavr̥ttā samavayā mōdamānā khagadhvajā |
priyacēṣṭā tulyaśīlā varadā kāmarūpiṇī || 30 ||

samagralakṣaṇā:’nantā tulyabhūtiḥ sanātanī |
mahardhiḥ satyasaṅkalpā bahvr̥cā paramēśvarī || 31 ||

jaganmātā sūtravatī bhūtadhātrī yaśasvinī |
mahābhilāṣā sāvitrī pradhānā sarvabhāsinī || 32 ||

nānāvapurbahubhidā sarvajñā puṇyakīrtanā |
bhūtāśrayā hr̥ṣīkēśvaryaśōkā vājivāhikā || 33 ||

brahmātmikā puṇyajaniḥ satyakāmā samādhibhūḥ |
hiraṇyagarbhā gambhīrā gōdhūliḥ kamalāsanā || 34 ||

jitakrōdhā kumudinī vaijayantī manōjavā |
dhanalakṣmīḥ svastikarī rājyalakṣmīrmahāsatī || 35 ||

jayalakṣmīrmahāgōṣṭhī maghōnī mādhavapriyā |
padmagarbhā vēdavatī viviktā paramēṣṭhinī || 36 ||

suvarṇabindurmahatī mahāyōgipriyā:’naghā |
padmēsthitā vēdamayī kumudā jayavāhinī || 37 ||

saṁhatirnirmitā jyōtiḥ niyatirvividhōtsavā |
rudravandyā sindhumatī vēdamātā madhuvratā || 38 ||

viśvambharā haimavatī samudrēcchāvihāriṇī |
anukūlā yajñavatī śatakōṭiḥ supēśalā || 39 ||

dharmōdayā dharmasēvyā sukumārī sabhāvatī |
bhīmā brahmastutā madhyaprabhā dēvarṣivanditā || 40 ||

dēvabhōgyā mahābhāgā pratijñā pūrṇaśēvadhiḥ |
suvarṇaruciraprakhyā bhōginī bhōgadāyinī || 41 ||

vasupradōttamavadhūḥ gāyatrī kamalōdbhavā |
vidvatpriyā padmacihnā variṣṭhā kamalēkṣaṇā || 42 ||

padmapriyā suprasannā pramōdā priyapārśvagā |
viśvabhūṣā kāntimatī kr̥ṣṇā vīṇāravōtsukā || 43 ||

rōciṣkarī svaprakāśā śōbhamānavihaṅgamā |
dēvāṅkasthā pariṇatiḥ kāmavatsā mahāmatiḥ || 44 ||

ilvalōtpalanābhā:’dhiśamanī varavarṇinī |
svaniṣṭhā padmanilayā sadgatiḥ padmagandhinī || 45 ||

padmavarṇā kāmayōniḥ caṇḍikā cārukōpanā |
ratisnuṣā padmadharā pūjyā trailōkyamōhinī || 46 ||

nityakanyā bindumālinyakṣayā sarvamātr̥kā |
gandhātmikā surasikā dīptamūrtiḥ sumadhyamā || 47 ||

pr̥thuśrōṇī saumyamukhī subhagā viṣṭaraśrutiḥ |
smitānanā cārudatī nimnanābhirmahāstanī || 48 ||

snigdhavēṇī bhagavatī sukāntā vāmalōcanā |
pallavāṅghriḥ padmamanāḥ padmabōdhā mahāpsarāḥ || 49 ||

vidvatpriyā cāruhāsā śubhadr̥ṣṭiḥ kakudminī |
kambugrīvā sujaghanā raktapāṇirmanōramā || 50 ||

padminī mandagamanā caturdaṁṣṭrā caturbhujā |
śubharēkhā vilāsabhrūḥ śukavāṇī kalāvatī || 51 ||

r̥junāsā kalaravā varārōhā talōdarī |
sandhyā bimbādharā pūrvabhāṣiṇī strīsamāhvayā || 52 ||

ikṣucāpā sumaśarā divyabhūṣā manōharā |
vāsavī pāṇḍaracchatrā karabhōrustilōttamā || 53 ||

sīmantinī prāṇaśaktirvibhīṣaṇyasudhāriṇī |
bhadrā jayāvahā candravadanā kuṭilālakā || 54 ||

citrāmbarā citragandhā ratnamaulisamujjvalā |
divyāyudhā divyamālyā viśākhā citravāhanā || 55 ||

ambikā sindhutanayā suśrōṇiḥ sumahāsanā |
sāmapriyā namritāṅgī sarvasēvyā varāṅganā || 56 ||

gandhadvārā durādharṣā nityapuṣṭā karīṣiṇī |
dēvajuṣṭā:’:’dityavarṇā divyagandhā suhr̥ttamā || 57 ||

anantarūpā:’nantasthā sarvadānantasaṅgamā |
yajñāśinī mahāvr̥ṣṭiḥ sarvapūjyā vaṣaṭkriyā || 58 ||

yōgapriyā viyannābhiḥ anantaśrīratīndriyā |
yōgisēvyā satyaratā yōgamāyā purātanī || 59 ||

sarvēśvarī sutaraṇiḥ śaraṇyā dharmadēvatā |
sutarā saṁvr̥tajyōtiḥ yōginī yōgasiddhidā || 60 ||

sr̥ṣṭiśaktirdyōtamānā bhūtā maṅgaladēvatā |
saṁhāraśaktiḥ prabalā nirupādhiḥ parāvarā || 61 ||

uttāriṇī tārayantī śāśvatī samitiñjayā |
mahāśrīrajahatkīrtiḥ yōgaśrīḥ siddhisādhanī || 62 ||

puṇyaśrīḥ puṇyanilayā brahmaśrīrbrāhmaṇapriyā |
rājaśrī rājakalitā phalaśrīḥ svargadāyinī || 63 ||

dēvaśrīradbhutakathā vēdaśrīḥ śrutimārgiṇī |
tamōpahā:’vyayanidhiḥ lakṣaṇā hr̥dayaṅgamā || 94 ||

mr̥tasañjīvinī śubhrā candrikā sarvatōmukhī |
sarvōttamā mitravindā maithilī priyadarśanā || 65 ||

satyabhāmā vēdavēdyā sītā praṇatapōṣiṇī |
mūlaprakr̥tirīśānā śivadā dīpradīpinī || 66 ||

abhipriyā svairavr̥ttiḥ rukmiṇī sarvasākṣiṇī |
gāndhāriṇī paragatistattvagarbhā bhavābhavā || 67 ||

antarvr̥ttirmahārudrā viṣṇudurgā mahābalā |
madayantī lōkadhāriṇyadr̥śyā sarvaniṣkr̥tiḥ || 68 ||

dēvasēnā:’:’tmabaladā vasudhā mukhyamātr̥kā |
kṣīradhārā ghr̥tamayī juhvatī yajñadakṣiṇā || 69 ||

yōganidrā yōgaratā brahmacaryā duratyayā |
siṁhapiñchā mahādurgā jayantī khaḍgadhāriṇī || 70 ||

sarvārtināśinī hr̥ṣṭā sarvēcchāparipūrikā |
āryā yaśōdā vasudā dharmakāmārthamōkṣadā || 71 ||

triśūlinī padmacihnā mahākālīndumālinī |
ēkavīrā bhadrakālī svānandinyullasadgadā || 72 ||

nārāyaṇī jagatpūriṇyurvarā druhiṇaprasūḥ |
yajñakāmā lēlihānā tīrthakaryugravikramā || 73 ||

garutmadudayā:’tyugrā vārāhī mātr̥bhāṣiṇī |
aśvakrāntā rathakrāntā viṣṇukrāntōrucāriṇī || 74 ||

vairōcanī nārasiṁhī jīmūtā śubhadēkṣaṇā |
dīkṣāvidā viśvaśaktiḥ bījaśaktiḥ sudarśanī || 75 ||

pratītā jagatī vanyadhāriṇī kalināśinī |
ayōdhyā:’cchinnasantānā mahāratnā sukhāvahā || 76 ||

rājavatyapratibhayā vinayitrī mahāśanā |
amr̥tasyandinī sīmā yajñagarbhā samēkṣaṇā || 77 ||

ākūtir̥gyajussāmaghōṣā:’:’rāmavanōtsukā |
sōmapā mādhavī nityakalyāṇī kamalārcitā || 78 ||

yōgārūḍhā svārthajuṣṭā vahnivarṇā jitāsurā |
yajñavidyā guhyavidyā:’dhyātmavidyā kr̥tāgamā || 79 ||

āpyāyanī kalātītā sumitrā parabhaktidā |
kāṅkṣamāṇā mahāmāyā kōlakāmā:’marāvatī || 80 ||

suvīryā duḥsvapnaharā dēvakī vasudēvatā |
saudāminī mēgharathā daityadānavamardinī || 81 ||

śrēyaskarī citralīlaikākinī ratnapādukā |
manasyamānā tulasī rōganāśinyurupradā || 82 ||

tējasvinī sukhajvālā mandarēkhā:’mr̥tāśinī |
brahmiṣṭhā vahniśamanī juṣamāṇā guṇātyayā || 83 ||

kādambarī brahmaratā vidhātryujjvalahastikā |
akṣōbhyā sarvatōbhadrā vayasyā svastidakṣiṇā || 84 ||

sahasrāsyā jñānamātā vaiśvānaryakṣavartinī |
pratyagvarā vāraṇavatyanasūyā durāsadā || 85 ||

arundhatī kuṇḍalinī bhavyā durgatināśinī |
mr̥tyuñjayā trāsaharī nirbhayā śatrusūdinī || 86 ||

ēkākṣarā satpurandhrī surapakṣā surātulā |
sakr̥dvibhātā sarvārtisamudrapariśōṣiṇī || 87 ||

bilvapriyā:’vanī cakrahr̥dayā kambutīrthagā |
sarvamantrātmikā vidyutsuvarṇā sarvarañjinī || 88 ||

dhvajachatrāśrayā bhūtirvaiṣṇavī sadguṇōjjvalā |
suṣēṇā lōkaviditā kāmasūrjagadādibhūḥ || 89 ||

vēdāntayōnirjijñāsā manīṣā samadarśinī |
sahasraśaktirāvr̥ttiḥ susthirā śrēyasāṁ nidhiḥ || 90 ||

rōhiṇī rēvatī candrasōdarī bhadramōhinī |
sūryā kanyāpriyā viśvabhāvanī suvibhāvinī || 91 ||

supradr̥śyā kāmacāriṇyapramattā lalantikā |
mōkṣalakṣmīrjagadyōniḥ vyōmalakṣmīḥ sudurlabhā || 92 ||

bhāskarī puṇyagēhasthā manōjñā vibhavapradā |
lōkasvāminyacyutārthā puṣkalā jagadākr̥tiḥ || 93 ||

vicitrahāriṇī kāntā vāhinī bhūtavāsinī |
prāṇinī prāṇadā viśvā viśvabrahmāṇḍavāsinī || 94 ||

sampūrṇā paramōtsāhā śrīmatī śrīpatiḥ śrutiḥ |
śrayantī śrīyamāṇā kṣmā viśvarūpā prasādinī || 95 ||

harṣiṇī prathamā śarvā viśālā kāmavarṣiṇī |
supratīkā pr̥śnimatī nivr̥ttirvividhā parā || 96 ||

suyajñā madhurā śrīdā dēvarātirmahāmanāḥ |
sthūlā sarvākr̥tiḥ sthēmā nimnagarbhā tamōnudā || 97 ||

tuṣṭirvāgīśvarī puṣṭiḥ sarvādiḥ sarvaśōṣiṇī |
śaktyātmikā śabdaśaktirviśiṣṭā vāyumatyumā || 98 ||

ānvīkṣikī trayī vārtā daṇḍanītirnayātmikā |
vyālī saṅkarṣiṇī dyōtā mahādēvyaparājitā || 99 ||

kapilā piṅgalā svasthā balākī ghōṣanandinī |
ajitā karṣiṇī nītirgaruḍā garuḍāsanā || 100 ||

hlādinyanugrahā nityā brahmavidyā hiraṇmayī |
mahī śuddhavidhā pr̥thvī santāninyaṁśumālinī || 101 ||

yajñāśrayā khyātiparā stavyā vr̥ṣṭistrikālagā |
sambōdhinī śabdapurṇā vijayāṁśumatī kalā || 102 ||

śivā stutipriyā khyātiḥ jīvayantī punarvasuḥ |
dīkṣā bhaktārtihā rakṣā parīkṣā yajñasambhavā || 103 ||

ārdrā puṣkariṇī puṇyā gaṇyā dāridryabhañjinī |
dhanyā mānyā padmanēmī bhārgavī vaṁśavardhanī || 104 ||

tīkṣṇapravr̥ttiḥ satkīrtiḥ niṣēvyā:’ghavināśinī |
sañjñā niḥsaṁśayā pūrvā vanamālā vasundharā || 105 ||

pr̥thurmahōtkaṭā:’halyā maṇḍalā:’:’śritamānadā |
sarvā nityōditōdārā jr̥mbhamāṇā mahōdayā || 106 ||

candrakāntōditā candrā caturaśrā manōjavā |
bālā kumārī yuvatiḥ karuṇā bhaktavatsalā || 107 ||

mēdinyupaniṣanmiśrā sumavīrurdhanēśvarī |
durmarṣaṇī sucaritā bōdhā śōbhā suvarcalā || 108 ||

yamunā:’kṣauhiṇī gaṅgā mandākinyamarālayā |
gōdā gōdāvarī candrabhāgā kāvēryudanvatī || 109 ||

sinīvālī kuhū rākā vāraṇā sindhumatyamā |
vr̥ddhiḥ sthitirdhruvā buddhistriguṇā guṇagahvarā || 110 ||

pūrtirmāyātmikā sphūrtirvyākhyā sūtrā prajāvatī |
vibhūtirniṣkalā rambhā rakṣā suvimalā kṣamā || 111 ||

prāptirvāsantikālēkhā bhūribījā mahāgadā |
amōghā śāntidā stutyā jñānadōtkarṣiṇī śikhā || 112 ||

prakr̥tirgōmatī līlā kamalā kāmadhugvidhiḥ |
prajñā rāmā parā sandhyā subhadrā sarvamaṅgalā || 113 ||

nandā bhadrā jayā riktā tithipūrṇā:’mr̥tambharā |
kāṣṭhā kāmēśvarī niṣṭhā kāmyā ramyā varā smr̥tiḥ || 114 ||

śaṅkhinī cakriṇī śyāmā samā gōtrā ramā ditiḥ |
śāntirdāntiḥ stutiḥ siddhiḥ virajā:’tyujjvalā:’vyayā || 115 ||

vāṇī gaurīndirā lakṣmīḥ mēdhā śraddhā sarasvatī |
svadhā svāhā ratiruṣā vasuvidyā dhr̥tiḥ sahā || 116 ||

śiṣṭēṣṭā ca śucirdhātrī sudhā rakṣōghnyajā:’mr̥tā |
ratnāvalī bhāratīḍā dhīradhīḥ kēvalā:’:’tmadā || 117 ||

yā sā śuddhiḥ sasmitā kā nīlā rādhā:’mr̥tōdbhavā |
paradhuryāspadā hrīrbhūḥ kāminī śōkanāśinī || 118 ||

māyākr̥tī rasaghanā narmadā gōkulāśrayā |
arkaprabhā rathēbhāśvanilayēnduprabhā:’dbhutā || 119 ||

śrīḥ kr̥śānuprabhā vajralambhanā sarvabhūmidā |
bhōgapriyā bhōgavatī bhōgīndraśayanāsanā || 120 ||

aśvapūrvā rathamadhyā hastinādaprabōdhinī |
sarvalakṣaṇalakṣaṇyā sarvalōkapriyaṅkarī || 121 ||

sarvōtkr̥ṣṭā sarvamayī bhavabhaṅgāpahāriṇī |
vēdāntasthā brahmanītiḥ jyōtiṣmatyamr̥tāvahā || 122 ||

bhūtāśrayā nirādhārā saṁhitā suguṇōttarā |
sarvātiśāyinī prītiḥ sarvabhūtasthitā dvijā |
sarvamaṅgalamāṅgalyā dr̥ṣṭādr̥ṣṭaphalapradā || 123 ||

iti śrī mahālakṣmī sahasranāma stōtram |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed