Sri Krishna Stavaraja 1 (Narada Krutam) – śrī kr̥ṣṇa stavarājaḥ (nārada kr̥tam)


prasīda bhagavan mahyamajñānātkuṇṭhitātmanē |
tavāṅghripaṅkajarajōrāgiṇīṁ bhaktimuttamām || 1 ||

aja prasīda bhagavannamitadyutipañjara |
apramēya prasīdāsmadduḥkhahan puruṣōttama || 2 ||

svasaṁvēdya prasīdāsmadānandātmannanāmaya |
acintyasāra viśvātman prasīda paramēśvara || 3 ||

prasīda tuṅga tuṅgānāṁ prasīda śiva śōbhana |
prasīda guṇagambhīra gambhīrāṇāṁ mahādyutē || 4 ||

prasīda vyakta vistīrṇa vistīrṇānāmagōcara |
prasīdārdrārdrajātīnāṁ prasīdāntāntadāyinām || 5 ||

gurōrgarīyaḥ sarvēśa prasīdānanta dēhinām |
jaya mādhava māyātman jaya śāśvata śaṅkhabhr̥t || 6 ||

jaya śaṅkhadhara śrīman jaya nandakanandana |
jaya cakragadāpāṇē jaya dēva janārdana || 7 ||

jaya ratnavarābaddhakirīṭākrāntamastaka |
jaya pakṣipaticchāyāniruddhārkakarāruṇa || 8 ||

namastē narakārātē namastē madhusūdana |
namastē lalitāpāṅga namastē narakāntaka || 9 ||

namaḥ pāpaharēśāna namaḥ sarvabhayāpaha |
namaḥ sambhūtasarvātman namaḥ sambhr̥takaustubha || 10 ||

namastē nayanātīta namastē bhayahāraka |
namō vibhinnavēṣāya namaḥ śrutipathātiga || 11 ||

namastrimūrtibhēdēna sargasthityantahētavē |
viṣṇavē tridaśārātijiṣṇavē paramātmanē || 12 ||

cakrabhinnāricakrāya cakriṇē cakravallabha |
viśvāya viśvavandyāya viśvabhūtānuvartinē || 13 ||

namō:’stu yōgidhyēyātman namō:’stvadhyātmarūpiṇē |
bhaktipradāya bhaktānāṁ namastē bhaktidāyinē || 14 ||

pūjanaṁ havanaṁ cējyā dhyānam paścānnamaskriyā |
dēvēśa karma sarvaṁ mē bhavēdārādhanaṁ tava || 15 ||

iti havanajapārcābhēdatō viṣṇupūjā-
-niyatahr̥dayakarmā yastu mantrī cirāya |
sa khalu sakalakāmān prāpya kr̥ṣṇāntarātmā
jananamr̥tivimuktō:’pyuttamāṁ bhaktimēti || 16 ||

gōgōpagōpikāvītaṁ gōpālaṁ gōṣu gōpradam |
gōpairīḍyaṁ gōsahasrairnaumi gōkulanāyakam || 17 ||

prīṇayēdanayā stutyā jagannāthaṁ jaganmayam |
dharmārthakāmamōkṣāṇāmāptayē puruṣōttamam || 18 ||

iti śrīnāradapāñcarātrē jñānāmr̥tasārē nārada kr̥ta śrī kr̥ṣṇa stavarājaḥ ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed