Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prasīda bhagavan mahyamajñānātkuṇṭhitātmanē |
tavāṅghripaṅkajarajōrāgiṇīṁ bhaktimuttamām || 1 ||
aja prasīda bhagavannamitadyutipañjara |
apramēya prasīdāsmadduḥkhahan puruṣōttama || 2 ||
svasaṁvēdya prasīdāsmadānandātmannanāmaya |
acintyasāra viśvātman prasīda paramēśvara || 3 ||
prasīda tuṅga tuṅgānāṁ prasīda śiva śōbhana |
prasīda guṇagambhīra gambhīrāṇāṁ mahādyutē || 4 ||
prasīda vyakta vistīrṇa vistīrṇānāmagōcara |
prasīdārdrārdrajātīnāṁ prasīdāntāntadāyinām || 5 ||
gurōrgarīyaḥ sarvēśa prasīdānanta dēhinām |
jaya mādhava māyātman jaya śāśvata śaṅkhabhr̥t || 6 ||
jaya śaṅkhadhara śrīman jaya nandakanandana |
jaya cakragadāpāṇē jaya dēva janārdana || 7 ||
jaya ratnavarābaddhakirīṭākrāntamastaka |
jaya pakṣipaticchāyāniruddhārkakarāruṇa || 8 ||
namastē narakārātē namastē madhusūdana |
namastē lalitāpāṅga namastē narakāntaka || 9 ||
namaḥ pāpaharēśāna namaḥ sarvabhayāpaha |
namaḥ sambhūtasarvātman namaḥ sambhr̥takaustubha || 10 ||
namastē nayanātīta namastē bhayahāraka |
namō vibhinnavēṣāya namaḥ śrutipathātiga || 11 ||
namastrimūrtibhēdēna sargasthityantahētavē |
viṣṇavē tridaśārātijiṣṇavē paramātmanē || 12 ||
cakrabhinnāricakrāya cakriṇē cakravallabha |
viśvāya viśvavandyāya viśvabhūtānuvartinē || 13 ||
namō:’stu yōgidhyēyātman namō:’stvadhyātmarūpiṇē |
bhaktipradāya bhaktānāṁ namastē bhaktidāyinē || 14 ||
pūjanaṁ havanaṁ cējyā dhyānam paścānnamaskriyā |
dēvēśa karma sarvaṁ mē bhavēdārādhanaṁ tava || 15 ||
iti havanajapārcābhēdatō viṣṇupūjā-
-niyatahr̥dayakarmā yastu mantrī cirāya |
sa khalu sakalakāmān prāpya kr̥ṣṇāntarātmā
jananamr̥tivimuktō:’pyuttamāṁ bhaktimēti || 16 ||
gōgōpagōpikāvītaṁ gōpālaṁ gōṣu gōpradam |
gōpairīḍyaṁ gōsahasrairnaumi gōkulanāyakam || 17 ||
prīṇayēdanayā stutyā jagannāthaṁ jaganmayam |
dharmārthakāmamōkṣāṇāmāptayē puruṣōttamam || 18 ||
iti śrīnāradapāñcarātrē jñānāmr̥tasārē nārada kr̥ta śrī kr̥ṣṇa stavarājaḥ ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.