Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ hayagrīvāya namaḥ |
ōṁ mahāviṣṇavē namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ harayē namaḥ | 9
ōṁ ādityāya namaḥ |
ōṁ sarvavāgīśāya namaḥ |
ōṁ sarvādhārāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ nirākārāya namaḥ |
ōṁ nirīśāya namaḥ |
ōṁ nirupadravāya namaḥ |
ōṁ nirañjanāya namaḥ | 18
ōṁ niṣkalaṅkāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ cidānandamayāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ sarvadāyakāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ lōkatrayādhīśāya namaḥ | 27
ōṁ śivāya namaḥ |
ōṁ sārasvatapradāya namaḥ |
ōṁ vēdōddhartrē namaḥ |
ōṁ vēdanidhayē namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ purātanāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ pūrayitrē namaḥ |
ōṁ puṇyāya namaḥ | 36
ōṁ puṇyakīrtayē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parēśāya namaḥ |
ōṁ pāragāya namaḥ |
ōṁ parāya namaḥ |
ōṁ sarvavēdātmakāya namaḥ |
ōṁ viduṣē namaḥ | 45
ōṁ vēdavēdāṅgapāragāya namaḥ |
ōṁ sakalōpaniṣadvēdyāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ sarvaśāstrakr̥tē namaḥ |
ōṁ akṣamālājñānamudrāyuktahastāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ purāṇapuruṣāya namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śaraṇyāya namaḥ | 54
ōṁ paramēśvarāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ jaganmayāya namaḥ |
ōṁ janmamr̥tyuharāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ jayadāya namaḥ | 63
ōṁ jāḍyanāśanāya namaḥ |
ōṁ japapriyāya namaḥ |
ōṁ japastutyāya namaḥ |
ōṁ japakr̥tē namaḥ |
ōṁ priyakr̥tē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vimalāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ viśvagōptrē namaḥ | 72
ōṁ vidhistutāya namaḥ |
ōṁ vidhiviṣṇuśivastutyāya namaḥ |
ōṁ śāntidāya namaḥ |
ōṁ kṣāntikārakāya namaḥ |
ōṁ śrēyaḥpradāya namaḥ |
ōṁ śrutimayāya namaḥ |
ōṁ śrēyasāṁ patayē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ acyutāya namaḥ | 81
ōṁ anantarūpāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ pr̥thivīpatayē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ vyaktarūpāya namaḥ |
ōṁ sarvasākṣiṇē namaḥ |
ōṁ tamōharāya namaḥ |
ōṁ ajñānanāśakāya namaḥ |
ōṁ jñāninē namaḥ | 90
ōṁ pūrṇacandrasamaprabhāya namaḥ |
ōṁ jñānadāya namaḥ |
ōṁ vākpatayē namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ sarvakāmadāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahāmauninē namaḥ |
ōṁ maunīśāya namaḥ | 99
ōṁ śrēyasāṁ nidhayē namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ paramahaṁsāya namaḥ |
ōṁ viśvagōptrē namaḥ |
ōṁ virājē namaḥ |
ōṁ svarājē namaḥ |
ōṁ śuddhasphaṭikasaṅkāśāya namaḥ |
ōṁ jaṭāmaṇḍalasamyutāya namaḥ |
ōṁ ādimadhyāntarahitāya namaḥ | 108
ōṁ sarvavāgīśvarēśvarāya namaḥ |
ōṁ praṇavōdgītharūpāya namaḥ |
ōṁ vēdāharaṇakarmakr̥tē namaḥ || 111
iti śrī hayagrīvāṣṭōttaraśatanāmāvalī |
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.