Sri Godavari Ashtakam – śrī gōdāvarī aṣṭakam


vāsudēvamahēśātma-kr̥ṣṇavēṇīdhunīsvasā |
svasārādyā janōddhartrī putrī sahyasya gautamī || 1 ||

surarṣivandyā bhuvanēnavadyā
yādyātra nadyāśritapāpahantrī |
dēvēna yā kr̥trimagōvadhōttha-
dōṣāpanutyē munayē pradattā || 2 ||

vāryuttamaṁ yē prapibanti martyā-
yasyāḥ sakr̥ttō:’pi bhavantyamartyāḥ |
nandanta ūrdhvaṁ ca yadāplavēna
narā dr̥ḍhēnēva savaplavēna || 3 ||

darśanamātrēṇa mudā gatidā gōdāvarī varīvartri |
samavartivihāyadrōdhāsī muktiḥ satī narīnarti || 4 ||

ramyē vasatāmasatāmapi yattīrē hi sā gatirbhavati |
svacchāntarōrdhvarētōyōgōmunīnāṁ hi sā gatirbhavati || 5 ||

tīvratāpapraśamanī sā punātu mahādhunī |
munīḍyā dharmajananī pāvanī nōdyatāśinī || 6 ||

sadā gōdārtihā gaṅgā jantutāpāpahāriṇī |
mōdāspadā mahābhaṅgā pātu pāpāpahāriṇī || 7 ||

gōdā mōdāspadā mē bhavatu
varavatā dēvadēvarṣivandyā |
pārāvārāgryarāmā jayati
yatiyamīṭsēvitā viśvavittā || 8 ||

pāpādyā pātyapāpā
dhr̥timatigatidā kōpatāpābhyapaghnī |
vandē tāṁ dēvadēhāṁ
malakuladalanīṁ pāvanīṁ vandyavandyām || 9 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrīgōdāṣṭakam |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed