Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōmityādau vēdavidō yaṁ pravadanti
brahmādyā yaṁ lōkavidhānē praṇamanti |
yō:’ntaryāmī prāṇigaṇānāṁ hr̥dayasthaḥ
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 1 ||
gaṅgāgaurīśaṅkarasantōṣakavr̥ttaṁ
gandharvālīgītacaritraṁ supavitram |
yō dēvānāmādiranādirjagadīśaḥ
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 2 ||
gacchētsiddhiṁ yanmanujāpī kāryāṇāṁ
gantā pāraṁ saṁsr̥tisindhōryadvēttā |
garvagranthēryaḥ kila bhēttā gaṇarājaḥ
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 3 ||
taṇyētyuccairvarṇajamādau pūjārthaṁ
yadyantrāntaḥ paścimakōṇē nirdiṣṭam |
bījaṁ dhyātuḥ puṣṭidamāthvaraṇavākyaiḥ
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 4 ||
padbhyāṁ padmaśrīmadahr̥dbhyāṁ pratyūṣē
mūlādhārāmbhōruha bhāsvadbhānubhyām |
yōgī yasya pratyahamajapārpaṇadakṣaḥ
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 5 ||
tattvaṁ yasya śrutiguruvākyairadhigatya
jñānī prārabdhānubhavāntē nijadhāma |
śāntāvidyastatkr̥tabōdhaḥ svayamīyāt
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 6 ||
yē yē bhōgā lōkahitārthāḥ sapumārthāḥ
yē yē yōgāḥ sādhyasulōkāḥ sukr̥tārthāḥ |
tē sarvē syuryanmanujapataḥ puruṣāṇāṁ
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 7 ||
natvā nityaṁ yasya padābjaṁ muhurarthī
nirdvaitātmākhaṇḍasukhaḥ syāddhatamōhaḥ |
kāmānprāpnōtīti kimāścaryamidānīṁ
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 8 ||
mastaprōdyaccandrakiśōraṁ karivaktraṁ
pustākṣasrakpāśa sr̥ṇīsphītakarābjam |
śūrpaśrōtraṁ sundaragātraṁ śivaputraṁ
taṁ vighnēśaṁ duḥkhavināśaṁ kalayāmi || 9 ||
siddhāntārthāṁ siddhigaṇēśastutimēnāṁ
subrahmaṇyāhvayasūryuktāmanuyuktām |
uktvā śrutvāpēkṣitakāryaṁ nirvighnaṁ
muktvā mōhaṁ bōdhamupēyāttadbhaktaḥ || 10 ||
iti śrīsubrahmaṇyayōgi kr̥ta śrīgaṇēśamantraprabhāva stutiḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.