Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
udyannadya vivasvānārōhannuttarāṁ divaṁ dēvaḥ |
hr̥drōgaṁ mama sūryō harimāṇaṁ cā:’:’śu nāśayatu || 1 ||
nimiṣārdhēnaikēna dvē ca śatē dvē sahasrē dvē |
kramamāṇa yōjanānāṁ namō:’stu tē nalinanāthāya || 2 ||
karmajñānakhadaśakaṁ manaśca jīva iti viśvasargāya |
dvādaśadhā yō vicarati sa dvādaśamūrtirastu mōdāya || 3 ||
tvaṁ hi yajū r̥k sāmaḥ tvamāgamastvaṁ vaṣaṭkāraḥ |
tvaṁ viśvaṁ tvaṁ haṁsaḥ tvaṁ bhānō paramahaṁsaśca || 4 ||
śivarūpāt jñānamahaṁ tvattō muktiṁ janārdanākārāt |
śikhirūpādaiśvaryaṁ tvattaścārōgyamicchāmi || 5 ||
tvaci dōṣā dr̥śi dōṣāḥ hr̥di dōṣā yē:’khilēndriyajadōṣāḥ |
tān pūṣā hatadōṣaḥ kiñcidrōṣāgninā dahatu || 6 ||
dharmārthakāmamōkṣapratirōdhānugratāpavēgakarān |
bandīkr̥tēndriyagaṇān gadān vikhaṇḍayatu caṇḍāṁśuḥ || 7 ||
yēna vinēdaṁ timiraṁ jagadētya grasati caramacaramakhilam |
dhr̥tabōdhaṁ taṁ nalinībhartāraṁ hartāramāpadāmīḍē || 8 ||
yasya sahasrābhīśōrabhīśu lēśō himāṁśubimbagataḥ |
bhāsayati naktamakhilaṁ bhēdayatu vipadgaṇānaruṇaḥ || 9 ||
timiramiva nētratimiraṁ paṭalamivā:’śēṣarōgapaṭalaṁ naḥ |
kāśamivādhinikāyaṁ kālapitā rōgayuktatāṁ haratāt || 10 ||
vātāśmarīgadārśastvagdōṣamahōdarapramēhāṁśca |
grahaṇībhagandharākhyā mahatīstvaṁ mē rujō haṁsi || 11 ||
tvaṁ mātā tvaṁ śaraṇaṁ tvaṁ dhātā tvaṁ dhanaṁ tvamācāryaḥ |
tvaṁ trātā tvaṁ hartā vipadāmarka prasīda mama bhānō || 12 ||
ityāryādvādaśakaṁ sāmbasya purō nabhaḥ sthalātpatitam |
paṭhatāṁ bhāgyasamr̥ddhiḥ samastarōgakṣayaśca syāt || 13 ||
iti śrīsāmbakr̥ta śrī dvādaśāryā sūrya stutiḥ |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.