Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
kumāra guṇagambhīra dēvasēnāpatē prabhō |
sarvābhīṣṭapradaṁ puṁsāṁ sarvapāpapraṇāśanam || 1 ||
guhyādguhyataraṁ stōtraṁ bhaktivardhakamañjasā |
maṅgalaṁ grahapīḍādiśāntidaṁ vaktumarhasi || 2 ||
skanda uvāca |
śr̥ṇu nārada dēvarṣē lōkānugrahakāmyayā |
yatpr̥cchasi paraṁ puṇyaṁ tattē vakṣyāmi kautukāt || 3 ||
mātā mē lōkajananī himavannagasattamāt |
mēnāyāṁ brahmavādinyāṁ prādurbhūtā harapriyā || 4 ||
mahatā tapasā:’:’rādhya śaṅkaraṁ lōkaśaṅkaram |
svamēva vallabhaṁ bhējē kalēva hi kalānidhim || 5 ||
nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikṣīṇē vasiṣṭhēna prabōdhitaḥ || 6 ||
trilōkajananī sēyaṁ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvēna tadviyōgaṁ śubhaṁ tyaja || 7 ||
bahurūpā ca durgēyaṁ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmōhaṁ tyajādhunā || 8 ||
iti prabōdhitaḥ śailaḥ tāṁ tuṣṭāva parāṁ śivām |
tadā prasannā sā durgā pitaraṁ prāha nandinī || 9 ||
matprasādātparaṁ stōtraṁ hr̥dayē pratibhāsatām |
tēna nāmnāṁ sahasrēṇa pūjayan kāmamāpnuhi || 10 ||
ityuktvāntarhitāyāṁ tu hr̥dayē sphuritaṁ tadā |
nāmnāṁ sahasraṁ durgāyāḥ pr̥cchatē mē yaduktavān || 11 ||
maṅgalānāṁ maṅgalaṁ taddurgānāmasahasrakam |
sarvābhīṣṭapradaṁ puṁsāṁ bravīmyakhilakāmadam || 12 ||
durgādēvī samākhyātā himavānr̥ṣirucyatē |
chandō:’nuṣṭup japō dēvyāḥ prītayē kriyatē sadā || 13 ||
asya śrīdurgāstōtramahāmantrasya, himavān r̥ṣiḥ, anuṣṭup chandaḥ, durgā bhagavatī dēvatā, śrīdurgā prasāda siddhyarthē japē viniyōgaḥ |
dhyānam –
kālābhrābhāṁ kaṭākṣairarikulabhayadāṁ maulibaddhēndurēkhāṁ
śaṅkhaṁ cakraṁ kr̥pāṇaṁ triśikhamapi karairudvahantīṁ trinētrām |
siṁhaskandhādhirūḍhāṁ tribhuvanamakhilaṁ tējasā pūrayantīṁ
dhyāyēddurgāṁ jayākhyāṁ tridaśaparivr̥tāṁ sēvitāṁ siddhikāmaiḥ ||
|| ōṁ hrīm ||
atha stōtram –
śivā:’thōmā ramā śaktiranantā niṣkalā:’malā |
śāntā māhēśvarī nityā śāśvatā paramā kṣamā || 1 ||
acintyā kēvalā:’nantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvajñā sarvagā:’calā || 2 ||
ēkānēkavibhāgasthā māyātītā sunirmalā |
mahāmāhēśvarī satyā mahādēvī nirañjanā || 3 ||
kāṣṭhā sarvāntarasthā:’pi cicchaktiścātrilālitā |
sarvā sarvātmikā viśvā jyōtīrūpā:’kṣarā:’mr̥tā || 4 ||
śāntā pratiṣṭhā sarvēśā nivr̥ttiramr̥tapradā |
vyōmamūrtirvyōmasaṁsthā vyōmādhārā:’cyutā:’tulā || 5 ||
anādinidhanā:’mōghā kāraṇātmakalākulā |
r̥tuprathamajā:’nābhiramr̥tātmasamāśrayā || 6 ||
prāṇēśvarapriyā namyā mahāmahiṣaghātinī |
prāṇēśvarī prāṇarūpā pradhānapuruṣēśvarī || 7 ||
sarvaśaktikalā:’kāmā mahiṣēṣṭavināśinī |
sarvakāryaniyantrī ca sarvabhūtēśvarēśvarī || 8 ||
aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandā:’:’kāśayōnistathōcyatē || 9 ||
citprakāśasvarūpā ca mahāyōgēśvarēśvarī |
mahāmāyā suduṣpārā mūlaprakr̥tirīśikā || 10 ||
saṁsārayōniḥ sakalā sarvaśaktisamudbhavā |
saṁsārapārā durvārā durnirīkṣā durāsadā || 11 ||
prāṇaśaktiśca sēvyā ca yōginī paramā kalā |
mahāvibhūtirdurdarśā mūlaprakr̥tisambhavā || 12 ||
anādyanantavibhavā parārthā puruṣāraṇiḥ |
sargasthityantakr̥ccaiva sudurvācyā duratyayā || 13 ||
śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruṣātītā pradhānapuruṣātmikā || 14 ||
purāṇī cinmayā puṁsāmiṣṭadā puṣṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruṣasañjñitā || 15 ||
janmamr̥tyujarātītā sarvaśaktisvarūpiṇī |
vāñchāpradā:’navacchinnapradhānānupravēśinī || 16 ||
kṣētrajñā:’cintyaśaktistu prōcyatē:’vyaktalakṣaṇā |
malāpavarjitā:’nādimāyā tritayatattvikā || 17 ||
prītiśca prakr̥tiścaiva guhāvāsā tathōcyatē |
mahāmāyā nagōtpannā tāmasī ca dhruvā tathā || 18 ||
vyaktāvyaktātmikā kr̥ṣṇā raktā śuklā hyakāraṇā |
prōcyatē kāryajananī nityaprasavadharmiṇī || 19 ||
sargapralayamuktā ca sr̥ṣṭisthityantadharmiṇī |
brahmagarbhā caturviṁśasvarūpā padmavāsinī || 20 ||
acyutāhlādikā vidyudbrahmayōnirmahālayā |
mahālakṣmīḥ samudbhāvabhāvitātmā mahēśvarī || 21 ||
mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā || 22 ||
anantarūpā:’nantārthā tathā puruṣamōhinī |
anēkānēkahastā ca kālatrayavivarjitā || 23 ||
brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmēśaviṣṇusampūjyā brahmākhyā brahmasañjñitā || 24 ||
vyaktā prathamajā brāhmī mahārātriḥ prakīrtitā |
jñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī || 25 ||
dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāmyōniḥ svayambhūtā mānasī tattvasambhavā || 26 ||
īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā || 27 ||
mahēśvarasamutpannā bhuktimuktipradāyinī |
sarvēśvarī sarvavandyā nityamuktā sumānasā || 28 ||
mahēndrōpēndranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā mahēśvarapativratā || 29 ||
saṁsāraśōṣiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yōgadā tathā || 30 ||
jñānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyurōnīlamaṇiprabhā || 31 ||
sarōjanilayā gaṅgā yōgidhyēyā:’surārdinī |
sarasvatī sarvavidyā jagajjyēṣṭhā sumaṅgalā || 32 ||
vāgdēvī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśōbhanā || 33 ||
grāhyavidyā vēdavidyā dharmavidyā:’:’tmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā mēdhā dhr̥tiḥ kr̥tiḥ || 34 ||
sunītiḥ saṅkr̥tiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhōgyabhāgbhōgadāyinī || 35 ||
śōbhāvatī śāṅkarī ca lōlā mālāvibhūṣitā |
paramēṣṭhipriyā caiva trilōkasundarī matā || 36 ||
nandā sandhyā kāmadhātrī mahādēvī susāttvikā |
mahāmahiṣadarpaghnī padmamālā:’ghahāriṇī || 37 ||
vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūṣaṇavibhūṣitā || 38 ||
divyākhyā sōmavadanā jagatsaṁsr̥ṣṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā || 39 ||
ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā || 40 ||
aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākṣā kēśivāhā guhāpuranivāsinī || 41 ||
mahāphalā:’navadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇataklēśabhañjanā || 42 ||
kauśikī gōminī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā || 43 ||
bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvajñānaparītāṅgī sarvāsuravimardikā || 44 ||
pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkṣā vidyādharī dīptā mahēndrāhitapātinī || 45 ||
sarvadēvamayā dakṣā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā || 46 ||
kāmadhēnurbr̥hadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47 ||
jvālāmālā sahasrāḍhyā dēvadēvī manōmayā |
subhagā suviśuddhā ca vasudēvasamudbhavā || 48 ||
mahēndrōpēndrabhaginī bhaktigamyā parāvarā |
jñānajñēyā parātītā vēdāntaviṣayā matiḥ || 49 ||
dakṣiṇā dāhikā dahyā sarvabhūtahr̥disthitā |
yōgamāyā vibhāgajñā mahāmōhā garīyasī || 50 ||
sandhyā sarvasamudbhūtā brahmavr̥kṣāśrayā:’ditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ || 51 ||
khyātiḥ prajñāvatī sañjñā mahābhōgīndraśāyinī |
hīṅkr̥tiḥ śaṅkarī śāntirgandharvagaṇasēvitā || 52 ||
vaiśvānarī mahāśūlā dēvasēnā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī || 53 ||
īḍyā jayā jagaddhātrī durvijñēyā surūpiṇī |
guhāmbikā gaṇōtpannā mahāpīṭhā marutsutā || 54 ||
havyavāhā bhavānandā jagadyōniḥ prakīrtitā |
jaganmātā jaganmr̥tyurjarātītā ca buddhidā || 55 ||
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī svēṣṭadātrī maṅgalaikasuvigrahā || 56 ||
puruṣāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇētrā ca sarvēndriyamanōdhr̥tiḥ || 57 ||
sarvabhūtahr̥disthā ca tathā saṁsāratāriṇī |
vēdyā brahma vivēdyā ca mahālīlā prakīrtitā || 58 ||
brāhmaṇi br̥hatī brāhmī brahmabhūtā:’ghahāriṇī |
hiraṇmayī mahādātrī saṁsāraparivartikā || 59 ||
sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasamā sarvapratyayasākṣiṇī || 60 ||
susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī || 61 ||
jagattrayī jaganmūrtistrimūrtiramr̥tāśrayā |
vimānasthā viśōkā ca śōkanāśinyanāhatā || 62 ||
hēmakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā dēvī satāṁ priyā || 63 ||
brahmamūrtikalā caiva kr̥ttikā kañjamālinī |
vyōmakēśā kriyāśaktiricchāśaktiḥ parā gatiḥ || 64 ||
kṣōbhikā khaṇḍikābhēdyā bhēdābhēdavivarjitā |
abhinnā bhinnasaṁsthānā vaśinī vaṁśadhāriṇī || 65 ||
guhyaśaktirguhyatattvā sarvadā sarvatōmukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā || 66 ||
niraṅkuśapadōdbhūtā cakrahastā viśōdhikā |
sragviṇī padmasambhēdakāriṇī parikīrtitā || 67 ||
parāvaravidhānajñā mahāpuruṣapūrvajā |
parāvarajñā vidyā ca vidyujjihvā jitāśrayā || 68 ||
vidyāmayī sahasrākṣī sahasravadanātmajā |
sahasraraśmiḥ satvasthā mahēśvarapadāśrayā || 69 ||
jvālinī sanmayā vyāptā cinmayā padmabhēdikā |
mahāśrayā mahāmantrā mahādēvamanōramā || 70 ||
vyōmalakṣmīḥ siṁharathā cēkitānā:’mitaprabhā |
viśvēśvarī bhagavatī sakalā kālahāriṇī || 71 ||
sarvavēdyā sarvabhadrā guhyā gūḍhā guhāraṇī |
pralayā yōgadhātrī ca gaṅgā viśvēśvarī tathā || 72 ||
kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakēśā ca bhōktrī puṣkariṇī tathā || 73 ||
surēśvarī bhūtidātrī bhūtibhūṣā prakīrtitā |
pañcabrahmasamutpannā paramārthā:’rthavigrahā || 74 ||
varṇōdayā bhānumūrtirvāgvijñēyā manōjavā |
manōharā mahōraskā tāmasī vēdarūpiṇī || 75 ||
vēdaśaktirvēdamātā vēdavidyāprakāśinī |
yōgēśvarēśvarī māyā mahāśaktirmahāmayī || 76 ||
viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagōpatanūdbhavā || 77 ||
bhāratī paramānandā parāvaravibhēdikā |
sarvapraharaṇōpētā kāmyā kāmēśvarēśvarī || 78 ||
anantānandavibhavā hr̥llēkhā kanakaprabhā |
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79 ||
trivikramapadōdbhūtā caturāsyā śivōdayā |
sudurlabhā dhanādhyakṣā dhanyā piṅgalalōcanā || 80 ||
śāntā prabhāsvarūpā ca paṅkajāyatalōcanā |
indrākṣī hr̥dayāntaḥsthā śivā mātā ca satkriyā || 81 ||
girijā ca sugūḍhā ca nityapuṣṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā || 82 ||
hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī || 83 ||
ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |
padmānandā padmanibhā nityapuṣṭā kr̥tōdbhavā || 84 ||
nārāyaṇī duṣṭaśikṣā sūryamātā vr̥ṣapriyā |
mahēndrabhaginī satyā satyabhāṣā sukōmalā || 85 ||
vāmā ca pañcatapasāṁ varadātrī prakīrtitā |
vācyavarṇēśvarī vidyā durjayā duratikramā || 86 ||
kālarātrirmahāvēgā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṁ bhadradāyinī || 87 ||
karālā piṅgalākārā kāmabhēttrī mahāmanāḥ |
yaśasvinī yaśōdā ca ṣaḍadhvaparivartikā || 88 ||
śaṅkhinī padminī saṅkhyā sāṅkhyayōgapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89 ||
śumbhaghnī khēcarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā || 90 ||
viraktā garuḍasthā ca jagatīhr̥dguhāśrayā |
śumbhādimathanā bhaktahr̥dgahvaranivāsinī || 91 ||
jagattrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvavijñānadātrī cānalpakalmaṣahāriṇī || 92 ||
sakalōpaniṣadgamyā duṣṭaduṣprēkṣyasattamā |
sadvr̥tā lōkasaṁvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī || 93 ||
viśvāmarēśvarī caiva bhuktimuktipradāyinī |
śivā dhr̥tā lōhitākṣī sarpamālāvibhūṣaṇā || 94 ||
nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśēṣadhyēyamūrtiśca dēvatānāṁ ca dēvatā || 95 ||
varāmbikā girēḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitā:’nantavarṇā sadādhr̥tā || 96 ||
śāṅkarī śāntahr̥dayā ahōrātravidhāyikā |
viśvagōptrī gūḍharūpā guṇapūrṇā ca gārgyajā || 97 ||
gaurī śākambharī satyasandhā sandhyātrayīdhr̥tā |
sarvapāpavinirmuktā sarvabandhavivarjitā || 98 ||
sāṅkhyayōgasamākhyātā apramēyā munīḍitā |
viśuddhasukulōdbhūtā bindunādasamādr̥tā || 99 ||
śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādr̥tā || 100 ||
naranārāyaṇōdbhūtā nārasiṁhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā || 101 ||
saṅkarṣaṇasamutpannā ambikā sajjanāśrayā |
suvr̥tā sundarī caiva dharmakāmārthadāyinī || 102 ||
mōkṣadā bhaktinilayā purāṇapuruṣādr̥tā |
mahāvibhūtidā:’:’rādhyā sarōjanilayā:’samā || 103 ||
aṣṭādaśabhujā:’nādirnīlōtpaladalākṣiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā || 104 ||
vairāgyajñānaniratā nirālōkā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī || 105 ||
jñānēśvarī pītacēlā vēdavēdāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā || 106 ||
amanyuramr̥tāsvādā purandarapariṣṭutā |
aśōcyā bhinnaviṣayā hiraṇyarajatapriyā || 107 ||
hiraṇyajananī bhīmā hēmābharaṇabhūṣitā |
vibhrājamānā durjñēyā jyōtiṣṭōmaphalapradā || 108 ||
mahānidrāsamutpattiranidrā satyadēvatā |
dīrghā kakudminī piṅgajaṭādhārā manōjñadhīḥ || 109 ||
mahāśrayā ramōtpannā tamaḥpārē pratiṣṭhitā |
tritattvamātā trividhā susūkṣmā padmasaṁśrayā || 110 ||
śāntyatītakalā:’tītavikārā śvētacēlikā |
citramāyā śivajñānasvarūpā daityamāthinī || 111 ||
kāśyapī kālasarpābhavēṇikā śāstrayōnikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī || 112 ||
nārāyaṇī narōtpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī || 113 ||
varēṇyā:’dbhutamāhātmyā vaḍavā vāmalōcanā |
subhadrā cētanārādhyā śāntidā śāntivardhinī || 114 ||
jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115 ||
sudhautakarmaṇā:’:’rādhyā yugāntadahanātmikā |
saṅkarṣiṇī jagaddhātrī kāmayōniḥ kirīṭinī || 116 ||
aindrī trailōkyanamitā vaiṣṇavī paramēśvarī |
pradyumnajananī bimbasamōṣṭhī padmalōcanā || 117 ||
madōtkaṭā haṁsagatiḥ pracaṇḍā caṇḍavikramā |
vr̥ṣādhīśā parātmā ca vindhyaparvatavāsinī || 118 ||
himavanmērunilayā kailāsapuravāsinī |
cāṇūrahantrī nītijñā kāmarūpā trayītanuḥ || 119 ||
vratasnātā dharmaśīlā siṁhāsananivāsinī |
vīrabhadrādr̥tā vīrā mahākālasamudbhavā || 120 ||
vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mōhinī acalātmikā || 121 ||
mahādbhutā vārijākṣī siṁhavāhanagāminī |
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 122 ||
śvētavāhaniṣēvyā ca lasanmatirarundhatī |
hiraṇyākṣī tathā caiva mahānandapradāyinī || 123 ||
vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārōhā sahasranayanārcitā || 124 ||
śrīrūpā śrīmatī śrēṣṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125 ||
śrīkalā:’nantadr̥ṣṭiśca hyakṣudrā:’:’rātisūdanī |
raktabījanihantrī ca daityasaṅghavimardinī || 126 ||
siṁhārūḍhā siṁhikāsyā daityaśōṇitapāyinī |
sukīrtisahitā chinnasaṁśayā rasavēdinī || 127 ||
guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityōditā svayañjyōtiḥ svarṇakāyā prakīrtitā || 128 ||
vajradaṇḍāṅkitā caiva tathā:’mr̥tasañjīvinī |
vajracchannā dēvadēvī varavajrasvavigrahā || 129 ||
māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā || 130 ||
saudāminī prajānandā tathā prōktā bhr̥gūdbhavā |
ēkānaṅgā ca śāstrārthakuśalā dharmacāriṇī || 131 ||
dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṁ śivapradā || 132 ||
vidharmā viśvadharmajñā dharmārthāntaravigrahā |
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā || 133 ||
dharmōpadēṣṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā || 134 ||
sarvaśaktivimuktā ca karṇikāradharā:’kṣarā |
kaṁsaprāṇaharā caiva yugadharmadharā tathā || 135 ||
yugapravartikā prōktā trisandhyā dhyēyavigrahā |
svargāpavargadātrī ca tathā pratyakṣadēvatā || 136 ||
ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā prōktā khaḍgabāṇaśarāsanā || 137 ||
śiṣṭā viśiṣṭā śiṣṭēṣṭā śiṣṭaśrēṣṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamōdinī || 138 ||
sūryēndunētrā pradyumnajananī suṣṭhumāyinī |
sūryāntarasthitā caiva satpratiṣṭhitavigrahā || 139 ||
nivr̥ttā prōcyatē jñānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā || 140 ||
dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralōcanahantrī ca caṇḍamuṇḍavināśinī || 141 ||
yōganidrā yōgabhadrā samudratanayā tathā |
dēvapriyaṅkarī śuddhā bhaktabhaktipravardhinī || 142 ||
trinētrā candramukuṭā pramathārcitapādukā |
arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī || 143 ||
kumāralālanāsaktā harabāhūpadhānikā |
vighnēśajananī bhaktavighnastōmaprahāriṇī || 144 ||
susmitēndumukhī namyā jayāpriyasakhī tathā |
anādinidhanā prēṣṭhā citramālyānulēpanā || 145 ||
kōṭicandrapratīkāśā kūṭajālapramāthinī |
kr̥tyāprahāriṇī caiva māraṇōccāṭanī tathā || 146 ||
surāsurapravandyāṅghrirmōhaghnī jñānadāyinī |
ṣaḍvairinigrahakarī vairividrāviṇī tathā || 147 ||
bhūtasēvyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadēśā varapradā || 148 ||
vāmadēvastutā caiva kāmadā sōmaśēkharā |
dikpālasēvitā bhavyā bhāminī bhāvadāyinī || 149 ||
strīsaubhāgyapradātrī ca bhōgadā rōganāśinī |
vyōmagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbōdhā mahādurgā prakīrtitā || 150 ||
|| phalaśrutiḥ ||
itīdaṁ kīrtidaṁ bhadra durgānāmasahasrakam |
trisandhyaṁ yaḥ paṭhēnnityaṁ tasya lakṣmīḥ sthirā bhavēt || 1 ||
grahabhūtapiśācādipīḍā naśyatyasaṁśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt || 2 ||
mārikādimahārōgē paṭhatāṁ saukhyadaṁ nr̥ṇām |
vyavahārē ca jayadaṁ śatrubādhānivārakam || 3 ||
dampatyōḥ kalahē prāptē mithaḥ prēmābhivardhakam |
āyurārōgyadaṁ puṁsāṁ sarvasampatpradāyakam || 4 ||
vidyābhivardhakaṁ nityaṁ paṭhatāmarthasādhakam |
śubhadaṁ śubhakāryēṣu paṭhatāṁ śr̥ṇvatāmapi || 5 ||
yaḥ pūjayati durgāṁ tāṁ durgānāmasahasrakaiḥ |
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣatē hr̥di || 6 ||
tatsarvaṁ samavāpnōti nāsti nāstyatra saṁśayaḥ |
yanmukhē dhriyatē nityaṁ durgānāmasahasrakam || 7 ||
kiṁ tasyētaramantraughaiḥ kāryaṁ dhanyatamasya hi |
durgānāmasahasrasya pustakaṁ yadgr̥hē bhavēt || 8 ||
na tatra grahabhūtādibādhā syānmaṅgalāspadē |
tadgr̥haṁ puṇyadaṁ kṣētraṁ dēvīsānnidhyakārakam || 9 ||
ētasya stōtramukhyasya pāṭhakaḥ śrēṣṭhamantravit |
dēvatāyāḥ prasādēna sarvapūjyaḥ sukhī bhavēt || 10 ||
ityētannagarājēna kīrtitaṁ munisattama |
guhyādguhyataraṁ stōtraṁ tvayi snēhāt prakīrtitam || 11 ||
bhaktāya śraddhadhānāya kēvalaṁ kīrtyatāmidam |
hr̥di dhāraya nityaṁ tvaṁ dēvyanugrahasādhakam || 12 ||
iti śrīskāndapurāṇē skandanāradasaṁvādē durgā sahasranāma stōtram ||
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.