Sri Dattatreya Kavacham – śrī dattātrēya kavacam


śrīpādaḥ pātu mē pādau ūrū siddhāsanasthitaḥ |
pāyāddigambarō guhyaṁ nr̥hariḥ pātu mē kaṭim || 1 ||

nābhiṁ pātu jagatsraṣṭōdaraṁ pātu dalōdaraḥ |
kr̥pāluḥ pātu hr̥dayaṁ ṣaḍbhujaḥ pātu mē bhujau || 2 ||

srakkuṇḍī śūlaḍamaruśaṅkhacakradharaḥ karān |
pātu kaṇṭhaṁ kambukaṇṭhaḥ sumukhaḥ pātu mē mukham || 3 ||

jihvāṁ mē vēdavākpātu nētraṁ mē pātu divyadr̥k |
nāsikāṁ pātu gandhātmā pātu puṇyaśravāḥ śrutī || 4 ||

lalāṭaṁ pātu haṁsātmā śiraḥ pātu jaṭādharaḥ |
karmēndriyāṇi pātvīśaḥ pātu jñānēndriyāṇyajaḥ || 5 ||

sarvāntarōntaḥkaraṇaṁ prāṇānmē pātu yōgirāṭ |
upariṣṭādadhastācca pr̥ṣṭhataḥ pārśvatō:’grataḥ || 6 ||

antarbahiśca māṁ nityaṁ nānārūpadharō:’vatu |
varjitaṁ kavacēnānyāt sthānaṁ mē divyadarśanaḥ || 7 ||

rājataḥ śatrutō hiṁsāt duṣprayōgāditō mataḥ |
ādhivyādhibhayārtibhyō dattātrēyaḥ sadā:’vatu || 8 ||

dhanadhānyagr̥hakṣētrastrīputrapaśukiṅkarān |
jñātīṁśca pātu mē nityamanasūyānandavardhanaḥ || 9 ||

bālōnmatta piśācābhō dyuniṭ sandhiṣu pātu mām |
bhūtabhautikamr̥tyubhyō hariḥ pātu digambaraḥ || 10 ||

ya ētaddattakavacaṁ sannahyāt bhaktibhāvitaḥ |
sarvānarthavinirmuktō grahapīḍāvivarjitaḥ || 11 ||

bhūtaprētapiśācādyaiḥ dēvairapyaparājitaḥ |
bhuktvātra divyān bhōgān saḥ dēhā:’ntē tatpadaṁ vrajēt || 12 ||

iti śrīvāsudēvānandasarasvatī viracitaṁ śrī dattātrēya kavacam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed