Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
ōṁ brahmāvartē mahābhāṇḍīra vaṭamūlē mahāsatrāya samētā maharṣayaḥ śaunakādayastē ha samitpāṇayastattvajijñāsavō mārkaṇḍēyaṁ cirañjīvinamupasamētya papracchuḥ |
kēna tvaṁ ciraṁ jīvasi | kēna vā:’:’nandamanubhavasīti | paramarahasya śivatattvajñānēnēti sa hōvāca | kiṁ tatparamarahasya śivatattvajñānam | tatra kō dēvaḥ | kē mantrāḥ | kō japaḥ | kā mudrā | kā niṣṭhā | kiṁ tat jñānasādhanam | kaḥ parikaraḥ | kō baliḥ | kaḥ kālaḥ | kiṁ tat sthānamiti | sa hōvāca |
yēna dakṣiṇābhimukhaḥ śivō:’parōkṣīkr̥tō bhavati | tatparamarahasya śivatattvajñānam | yaḥ sarvōparamakālē sarvānātmanyupasaṁhr̥tya svātmānandē sukhē mōdatē prakāśatē
vā sa dēvaḥ |
– caturviṁśākṣara manuḥ –
atraitē mantrarahasyaślōkā bhavanti | mēdhādakṣiṇāmūrtimantrasya | brahmā r̥ṣiḥ | gāyatrī chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇāṅganyāsaḥ |
ōmādau nama uccārya tatō bhagavatē padam |
dakṣiṇēti padaṁ paścānmūrtayē padamuddharēt |
asmacchabdaṁ caturthyantaṁ mēdhāṁ prajñāṁ tatō vadēt |
pramuccārya tatō vāyubījaṁ chacca ca tataḥ paṭhēt |
agnijāyāṁ tatastvēṣa caturviṁśākṣarō manuḥ ||
dhyānam –
sphaṭikarajatavarṇaṁ mauktikīmakṣamālā-
-mamr̥takalaśavidyā jñānamudrāḥ karābjaiḥ |
dadhatamuragakakṣaṁ candracūḍaṁ trinētraṁ
vidhr̥tavividhabhūṣaṁ dakṣiṇāmūrtimīḍē ||
[** ōṁ namō bhagavatē dakṣiṇāmūrtayē mahyaṁ mēdhāṁ prajñāṁ prayaccha svāhā **]
– navākṣara manuḥ –
brahmā r̥ṣiḥ | gāyatrī chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇa nyāsaḥ |
ādau vēdādimuccārya svarādyaṁ savisargakam |
pañcārṇaṁ tata uddhr̥tya tatpunaḥ savisargakam |
antē samuddharēttāraṁ manurēṣa navākṣaraḥ ||
dhyānam –
mudrāṁ bhadrārthadātrīṁ sa paraśuhariṇaṁ bāhubhirbāhumēkaṁ
jānvāsaktaṁ dadhānō bhujagavarasamābaddhakakṣyō vaṭādhaḥ |
āsīnaścandrakhaṇḍapratighaṭitajaṭākṣīragaurastrinētrō
dadyādādyaiḥ śukādyairmunibhirabhivr̥tō bhāvasiddhiṁ bhavō naḥ ||
[** ōṁ aḥ śivāya nama aḥ ōṁ **]
– aṣṭādaśākṣara manuḥ –
brahmā r̥ṣiḥ | gāyatrī chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇa nyāsaḥ |
tāraṁ blūṁ nama uccārya māyāṁ vāgbhavamēva ca |
dakṣiṇā padamuccārya tataḥ syānmūrtayē padam |
jñānaṁ dēhi padaṁ paścādvahnijāyāṁ tatō vadēt |
manuraṣṭādaśārṇō:’yaṁ sarvamantrēṣu gōpitaḥ ||
dhyānam –
bhasmavyāpāṇḍurāṅgaḥ śaśiśakaladharō jñānamudrākṣamālā-
-vīṇāpustairvirājatkarakamaladharō yōgapaṭṭābhirāmaḥ |
vyākhyāpīṭhē niṣaṇṇō munivaranikaraiḥ sēvyamānaḥ prasannaḥ
savyālaḥ kr̥ttivāsāḥ satatamavatu nō dakṣiṇāmūrtirīśaḥ ||
[** ōṁ blūṁ namō hrīṁ aiṁ dakṣiṇāmūrtayē jñānaṁ dēhi svāhā **]
– dvādaśākṣara manuḥ –
brahmā r̥ṣiḥ | gāyatrī chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇa nyāsaḥ |
tāraṁ māyāṁ ramābījaṁ padaṁ sāmbaśivāya ca |
tubhyaṁ cānalajāyāṁ manurdvādaśavarṇakaḥ ||
dhyānam –
vīṇāṁ karaiḥ pustakamakṣamālāṁ
bibhrāṇamabhrābhagalaṁ varāḍhyam |
phaṇīndrakakṣyaṁ munibhiḥ śukādyaiḥ
sēvyaṁ vaṭādhaḥ kr̥tanīḍamīḍē ||
[** ōṁ hrīṁ śrīṁ sāmbaśivāya tubhyaṁ svāhā **]
– anuṣṭubhō mantrarājaḥ –
viṣṇu r̥ṣiḥ | anuṣṭup chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇa nyāsaḥ |
tāraṁ namō bhagavatē tubhyaṁ vaṭa padaṁ tataḥ |
mūlēti padamuccārya vāsinē padamuddharēt |
vāgīśāya padaṁ paścānmahājñānapadaṁ tataḥ |
dāyinē padamuccārya māyinē nama uddharēt |
anuṣṭubhō mantrarājaḥ sarvamantrōttamōtamaḥ ||
dhyānam –
mudrāpustakavahnināgavilasadbāhuṁ prasannānanaṁ
muktāhāravibhūṣitaṁ śaśikalābhāsvatkirīṭōjjvalam |
ajñānāpahamādimādimagirāmarthaṁ bhavānīpatiṁ
nyagrōdhāttanivāsinaṁ paraguruṁ dhyāyēdabhīṣṭāptayē ||
[** ōṁ namō bhagavatē tubhyaṁ vaṭamūlavāsinē |
vāgīśāya mahājñānadāyinē māyinē namaḥ || **]
maunaṁ mudrā | sō:’hamiti yāvadāsthitiḥ sāniṣṭhā bhavati | tadabhēdēna manvāmrēḍanaṁ jñānasādhanam | cittē tadēkatānatā parikaraḥ | aṅgacēṣṭārpaṇaṁ baliḥ | trīṇi dhāmāni kālaḥ | dvādaśāntapadaṁ sthānamiti |
tē ha punaḥ śraddhadhānāstaṁ pratyūcuḥ | kathaṁ vā:’syōdayaḥ | kiṁ svarūpam | kō vā:’syōpāsaka iti | sa hōvāca ||
vairāgyatailasampūrṇē bhaktivartisamanvitē |
prabōdhapūrṇapātrē tu jñaptidīpaṁ vilōkayēt ||
mōhāndhakārē niḥsārē udēti svayamēva hi |
vairāgyamaraṇiṁ kr̥tvā jñānaṁ kr̥tvōttarāraṇim ||
gāḍhatāmisrasaṁśāntaṁ gūḍhamarthaṁ nivēdayēt |
mōhabhānujasaṅkrāntaṁ vivēkākhyaṁ mr̥kaṇḍujam ||
tattvāvicārapāśēna baddhaṁ dvaitabhayāturam |
ujjīvayannijānandē svasvarūpēṇa saṁsthitaḥ ||
śēmuṣī dakṣiṇā prōktā sā yasyābhīkṣaṇē mukham |
dakṣiṇābhimukhaḥ prōktaḥ śivō:’sau brahmavādibhiḥ ||
sargādikālē bhagavān viriñci-
-rupāsyainaṁ sargasāmarthyamāpya |
tutōṣa cittē vāñchitārthāṁśca labdhvā
dhanyaḥ sōsyōpāsakō bhavati dhātā ||
– adhyayana phalam –
ya imāṁ paramarahasya śivatattvavidyāmadhītē | sa sarvapāpēbhyō muktō bhavati | ya ēvaṁ vēda | sa kaivalyamanubhavati | ityupaniṣat ||
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
iti śrī dakṣiṇāmūrtyupaniṣat ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.