Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ ōṅkārācalasiṁhēndrāya namaḥ |
ōṁ ōṅkārōdyānakōkilāya namaḥ |
ōṁ ōṅkāranīḍaśukarājē namaḥ |
ōṁ ōṅkārāraṇyakuñjarāya namaḥ |
ōṁ nagarājasutājānayē namaḥ |
ōṁ nagarājanijālayāya namaḥ |
ōṁ navamāṇikyamālāḍhyāya namaḥ |
ōṁ navacandraśikhāmaṇayē namaḥ |
ōṁ nanditāśēṣamaunīndrāya namaḥ | 9
ōṁ nandīśādimadēśikāya namaḥ |
ōṁ mōhānalasudhādhārāya namaḥ |
ōṁ mōhāmbujasudhākarāya namaḥ |
ōṁ mōhāndhakārataraṇayē namaḥ |
ōṁ mōhōtpalanabhōmaṇayē namaḥ |
ōṁ bhaktajñānābdhiśītāṁśavē namaḥ |
ōṁ bhaktājñānatr̥ṇānalāya namaḥ |
ōṁ bhaktāmbhōjasahasrāṁśavē namaḥ |
ōṁ bhaktakēkighanāghanāya namaḥ | 18
ōṁ bhaktakairavarākēndavē namaḥ |
ōṁ bhaktakōkadivākarāya namaḥ |
ōṁ gajānanādisampūjyāya namaḥ |
ōṁ gajacarmōjjvalākr̥tayē namaḥ |
ōṁ gaṅgādhavaladivyāṅgāya namaḥ |
ōṁ gaṅgābhaṅgalasajjaṭāya namaḥ |
ōṁ gaganāmbarasaṁvītāya namaḥ |
ōṁ gaganāmuktamūrdhajāya namaḥ |
ōṁ vadanābjajitaśriyē namaḥ | 27
ōṁ vadanēndusphuraddiśāya namaḥ |
ōṁ varadānaikanipuṇāya namaḥ |
ōṁ varavīṇōjjvalatkarāya namaḥ |
ōṁ vanavāsasamullāsinē namaḥ |
ōṁ vanalīlaikalōlupāya namaḥ |
ōṁ tējaḥpuñjaghanākārāya namaḥ |
ōṁ tējasāmavibhāsakāya namaḥ |
ōṁ vidhēyānāṁ tējaḥpradāya namaḥ |
ōṁ tējōmayanijāśramāya namaḥ | 36
ōṁ damitānaṅgasaṅgrāmāya namaḥ |
ōṁ darahāsōjjvalanmukhāya namaḥ |
ōṁ dayārasasudhāsindhavē namaḥ |
ōṁ daridradhanaśēvadhayē namaḥ |
ōṁ kṣīrēndusphaṭikākārāya namaḥ |
ōṁ kṣitīndramakuṭōjjvalāya namaḥ |
ōṁ kṣīrōpahārarasikāya namaḥ |
ōṁ kṣipraiśvaryaphalapradāya namaḥ |
ōṁ nānābharaṇamuktāṅgāya namaḥ | 45
ōṁ nārīsammōhanākr̥tayē namaḥ |
ōṁ nādabrahmarasāsvādinē namaḥ |
ōṁ nāgabhūṣaṇabhūṣitāya namaḥ |
ōṁ mūrtininditakandarpāya namaḥ |
ōṁ mūrtāmūrtajagadvapuṣē namaḥ |
ōṁ mūkājñānatamōbhānavē namaḥ |
ōṁ mūrtimatkalpapādapāya namaḥ |
ōṁ taruṇādityasaṅkāśāya namaḥ |
ōṁ tantrīvādanatatparāya namaḥ | 54
ōṁ tarumūlaikanilayāya namaḥ |
ōṁ taptajāmbūnadaprabhāya namaḥ |
ōṁ tattvapustōllasatpāṇayē namaḥ |
ōṁ tapanōḍupalōcanāya namaḥ |
ōṁ yamasannutasatkīrtayē namaḥ |
ōṁ yamasamyamasamyutāya namaḥ |
ōṁ yatirūpadharāya namaḥ |
ōṁ maunamunīndrōpāsyavigrahāya namaḥ |
ōṁ mandārahārarucirāya namaḥ | 63
ōṁ madanāyutasundarāya namaḥ |
ōṁ mandasmitalasadvaktrāya namaḥ |
ōṁ madhurādharapallavāya namaḥ |
ōṁ mañjīramañjupādābjāya namaḥ |
ōṁ maṇipaṭṭōlasatkaṭayē namaḥ |
ōṁ hastāṅkuritacinmudrāya namaḥ |
ōṁ haṁsayōgapaṭūttamāya namaḥ |
ōṁ haṁsajapyākṣamālāḍhyāya namaḥ |
ōṁ haṁsēndrārādhyapādukāya namaḥ | 72
ōṁ mēruśr̥ṅgasamullāsinē namaḥ |
ōṁ mēghaśyāmamanōharāya namaḥ |
ōṁ mēghāṅkurālavālāgryāya namaḥ |
ōṁ mēdhāpakvaphaladrumāya namaḥ |
ōṁ dhārmikāntakr̥tāvāsāya namaḥ |
ōṁ dharmamārgapravartakāya namaḥ |
ōṁ dhāmatrayanijārāmāya namaḥ |
ōṁ dharōttamamahārathāya namaḥ |
ōṁ prabōdhōdāradīpaśriyē namaḥ | 81
ōṁ prakāśitajagattrayāya namaḥ |
ōṁ prajñācandraśilācandrāya namaḥ |
ōṁ prajñāmaṇilasatkarāya namaḥ |
ōṁ jñānihr̥dbhāsamānātmanē namaḥ |
ōṁ jñātr̥̄ṇāmavidūragāya namaḥ |
ōṁ jñānāyādr̥tadivyāṅgāya namaḥ |
ōṁ jñātijātikulātigāya namaḥ |
ōṁ prapannapārijātāgryāya namaḥ |
ōṁ praṇatārtyabdhibāḍabāya namaḥ | 90
ōṁ bhūtānāṁ pramāṇabhūtāya namaḥ |
ōṁ prapañcahitakārakāya namaḥ |
ōṁ yamisattamasaṁsēvyāya namaḥ |
ōṁ yakṣagēyātmavaibhavāya namaḥ |
ōṁ yajñādhidēvatāmūrtayē namaḥ |
ōṁ yajamānavapurdharāya namaḥ |
ōṁ chatrādhipadigīśāya namaḥ |
ōṁ chatracāmarasēvitāya namaḥ |
ōṁ chandaḥ śāstrādinipuṇāya namaḥ | 99
ōṁ chalajātyādidūragāya namaḥ |
ōṁ svābhāvikasukhaikātmanē namaḥ |
ōṁ svānubhūtirasōdadhayē namaḥ |
ōṁ svārājyasampadadhyakṣāya namaḥ |
ōṁ svātmārāmamahāmatayē namaḥ |
ōṁ hāṭakābhajaṭājūṭāya namaḥ |
ōṁ hāsōdastārimaṇḍalāya namaḥ |
ōṁ hālāhalōjjvalagalāya namaḥ |
ōṁ hārāyitabhujaṅgamāya namaḥ | 108
iti śrī dakṣiṇāmūrti mantrārṇāṣṭōttaraśatanāmāvalī |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.