Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
bhagavan dēvadēvēśa sr̥ṣṭisthitilayēśvara |
śatamaṣṭōttaraṁ nāmnāṁ bagalāyā vadādhunā || 1 ||
śrī bhagavānuvāca |
śr̥ṇu vatsa pravakṣyāmi nāmnāmaṣṭōttaraṁ śatam |
pītāmbaryā mahādēvyāḥ stōtraṁ pāpapraṇāśanam || 2 ||
yasya prapaṭhanātsadyō vādī mūkōbhavēt kṣaṇāt |
ripavasstambhanaṁ yānti satyaṁ satyaṁ vadāmyaham || 3 ||
ōṁ asya śrīpītāmbaryaṣṭōttaraśatanāmastōtrasya sadāśiva r̥ṣiḥ anuṣṭupchandaḥ śrīpītāmbarī dēvatā śrīpītāmbarī prītayē japē viniyōgaḥ |
ōṁ bagalā viṣṇuvanitā viṣṇuśaṅkarabhāminī |
bahulā dēvamātā ca mahāviṣṇuprasūrapi || 4 ||
mahāmatsyā mahākūrmā mahāvārāharūpiṇī |
nārasiṁhapriyā ramyā vāmanā paṭurūpiṇī || 5 ||
jāmadagnyasvarūpā ca rāmā rāmaprapūjitā |
kr̥ṣṇā kapardinī kr̥tyā kalahā ca vikāriṇī || 6 ||
buddhirūpā buddhabhāryā bauddhapāṣaṇḍakhaṇḍinī |
kalkirūpā kaliharā kalidurgatināśinī || 7 ||
kōṭisūryapratīkāśā kōṭikandarpamōhinī |
kēvalā kaṭhinā kālī kalā kaivalyadāyinī || 8 ||
kēśavī kēśavārādhyā kiśōrī kēśavastutā |
rudrarūpā rudramūrtī rudrāṇī rudradēvatā || 9 ||
nakṣatrarūpā nakṣatrā nakṣatrēśaprapūjitā |
nakṣatrēśapriyā nityā nakṣatrapativanditā || 10 ||
nāginī nāgajananī nāgarājapravanditā |
nāgēśvarī nāgakanyā nāgarī ca nagātmajā || 11 ||
nagādhirājatanayā nagarājaprapūjitā |
navīnā nīradā pītā śyāmā saundaryakāriṇī || 12 ||
raktā nīlā ghanā śubhrā śvētā saubhāgyadāyinī |
sundarī saubhagā saumyā svarṇābhā svargatipradā || 13 ||
riputrāsakarī rēkhā śatrusaṁhārakāriṇī |
bhāminī ca tathā māyā stambhinī mōhinī śubhā || 14 ||
rāgadvēṣakarī rātrī rauravadhvaṁsakāriṇī |
yakṣiṇī siddhanivahā siddhēśā siddhirūpiṇī || 15 ||
laṅkāpatidhvaṁsakarī laṅkēśaripuvanditā |
laṅkānāthakulaharā mahārāvaṇahāriṇī || 16 ||
dēvadānavasiddhaughapūjitāparamēśvarī |
parāṇurūpā paramā paratantravināśinī || 17 ||
varadā varadārādhyā varadānaparāyaṇā |
varadēśapriyā vīrā vīrabhūṣaṇabhūṣitā || 18 ||
vasudā bahudā vāṇī brahmarūpā varānanā |
baladā pītavasanā pītabhūṣaṇabhūṣitā || 19 ||
pītapuṣpapriyā pītahārā pītasvarūpiṇī |
iti tē kathitaṁ vipra nāmnāmaṣṭōttaraṁ śatam || 20 ||
yaḥ paṭhētpāṭhayēdvāpi śr̥ṇuyādvā samāhitaḥ |
tasya śatruḥ kṣayaṁ sadyō yāti naivātra saṁśayaḥ || 21 ||
prabhātakālē prayatō manuṣyaḥ
paṭhētsubhaktyā paricintya pītām |
dhruvaṁ bhavēttasya samastavr̥ddhiḥ
vināśamāyāti ca tasya śatruḥ || 22 ||
iti śrīviṣṇuyāmalē nāradaviṣṇusaṁvādē śrībagalāṣṭōttaraśatanāmastōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.