Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tapyamānē tapō dēvē dēvāḥ sarṣigaṇāḥ purā |
sēnāpatimabhīpsantaḥ pitāmahamupāgaman || 1 ||
tatō:’bruvan surāḥ sarvē bhagavantaṁ pitāmaham |
praṇipatya śubhaṁ vākyaṁ sēndrāḥ sāgnipurōgamāḥ || 2 ||
yō naḥ sēnāpatirdēva dattō bhagavatā purā |
tapaḥ paramamāsthāya tapyatē sma sahōmayā || 3 ||
yadatrānantaraṁ kāryaṁ lōkānāṁ hitakāmyayā |
saṁvidhatsva vidhānajña tvaṁ hi naḥ paramā gatiḥ || 4 ||
dēvatānāṁ vacaḥ śrutvā sarvalōkapitāmahaḥ |
sāntvayanmadhurairvākyaistridaśānidamabravīt || 5 ||
śailaputryā yaduktaṁ tanna prajāḥ santu patniṣu | [syatha]
tasyā vacanamakliṣṭaṁ satyamēva na saṁśayaḥ || 6 ||
iyamākāśagā gaṅgā yasyāṁ putraṁ hutāśanaḥ |
janayiṣyati dēvānāṁ sēnāpatimarindamam || 7 ||
jyēṣṭhā śailēndraduhitā mānayiṣyati tatsutam |
umāyāstadbahumataṁ bhaviṣyati na saṁśayaḥ || 8 ||
tacchrutvā vacanaṁ tasya kr̥tārthā raghunandana |
praṇipatya surāḥ sarvē pitāmahamapūjayan || 9 ||
tē gatvā parvataṁ rāma kailāsaṁ dhātumaṇḍitam |
agniṁ niyōjayāmāsuḥ putrārthaṁ sarvadēvatāḥ || 10 ||
dēvakāryamidaṁ dēva saṁvidhatsva hutāśana |
śailaputryāṁ mahātējō gaṅgāyāṁ tēja utsr̥ja || 11 ||
dēvatānāṁ pratijñāya gaṅgāmabhyētya pāvakaḥ |
garbhaṁ dhāraya vai dēvi dēvatānāmidaṁ priyam || 12 ||
agnēstu vacanaṁ śrutvā divyaṁ rūpamadhārayat |
dr̥ṣṭvā tanmahimānāṁ sa samantādavakīryata || 13 ||
samantatastadā dēvīmabhyaṣiñcata pāvakaḥ |
sarvasrōtāṁsi pūrṇāni gaṅgāyā raghunandana || 14 ||
tamuvāca tatō gaṅgā sarvadēvapurōgamam |
aśaktā dhāraṇē dēva tava tējaḥ samuddhatam || 15 ||
dahyamānāgninā tēna sampravyathitacētanā |
athābravīdidaṁ gaṅgāṁ sarvadēvahutāśanaḥ || 16 ||
iha haimavatē pādē garbhō:’yaṁ sannivēśyatām |
śrutvā tvagnivacō gaṅgā taṁ garbhamatibhāsvaram || 17 ||
utsasarja mahātējāḥ srōtōbhyō hi tadānagha |
yadasyā nirgataṁ tasmāttaptajāmbūnadaprabham || 18 ||
kāñcanaṁ dharaṇīṁ prāptaṁ hiraṇyamamalaṁ śubham |
tāmraṁ kārṣṇāyasaṁ caiva taikṣṇyadēvābhyajāyata || 19 ||
malaṁ tasyābhavattatra trapu sīsakamēva ca |
tadētaddharaṇīṁ prāpya nānādhāturavardhata || 20 ||
nikṣiptamātrē garbhē tu tējōbhirabhirañjitam |
sarvaṁ parvatasannaddhaṁ sauvarṇamabhavadvanam || 21 ||
jātarūpamiti khyātaṁ tadāprabhr̥ti rāghava |
suvarṇaṁ puruṣavyāghra hutāśanasamaprabham || 22 ||
tr̥ṇavr̥kṣalatāgulmaṁ sarvaṁ bhavati kāñcanam |
taṁ kumāraṁ tatō jātaṁ sēndrāḥ sahamarudgaṇāḥ || 23 ||
kṣīrasambhāvanārthāya kr̥ttikāḥ samayōjayan |
tāḥ kṣīraṁ jātamātrasya kr̥tvā samayamuttamam || 24 ||
daduḥ putrō:’yamasmākaṁ sarvāsāmiti niścitāḥ |
tatastu dēvatāḥ sarvāḥ kārtikēya iti bruvan || 25 ||
putrastrailōkyavikhyātō bhaviṣyati na saṁśayaḥ |
tēṣāṁ tadvacanaṁ śrutvā skannaṁ garbhaparisravē || 26 ||
snāpayan parayā lakṣmyā dīpyamānaṁ yathānalam |
skanda ityabruvan dēvāḥ skannaṁ garbhaparisravāt || 27 ||
kārtikēyaṁ mahābhāgaṁ kākutstha jvalanōpamam |
prādurbhūtaṁ tataḥ kṣīraṁ kr̥ttikānāmanuttamam || 28 ||
ṣaṇṇāṁ ṣaḍānanō bhūtvā jagrāha stanajaṁ payaḥ |
gr̥hītvā kṣīramēkāhnā sukumāravapustadā || 29 ||
ajayatsvēna vīryēṇa daityasainyagaṇānvibhuḥ |
surasēnāgaṇapatiṁ tatastamamaladyutim || 30 ||
abhyaṣiñcan suragaṇāḥ samētyāgnipurōgamāḥ |
ēṣa tē rāma gaṅgāyā vistarō:’bhihitō mayā || 31 ||
kumārasambhavaścaiva dhanyaḥ puṇyastathaiva ca |
bhaktaśca yaḥ kārtikēyē kākutstha bhuvi mānavaḥ |
āyuṣmān putrapautraiśca skandasālōkyatāṁ vrajēt || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē kumārōtpattirnāma saptatriṁśaḥ sargaḥ ||
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.