Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
agastiruvāca |
namō:’stu vr̥ndārakavr̥ndavandya-
pādāravindāya sudhākarāya |
ṣaḍānanāyāmitavikramāya
gaurīhr̥dānandasamudbhavāya || 1 ||
namō:’stu tubhyaṁ praṇatārtihantrē
kartrē samastasya manōrathānām |
dātrē rathānāṁ paratārakasya
hantrē pracaṇḍāsura tārakasya || 2 ||
amūrtamūrtāya sahasramūrtayē
guṇāya guṇyāya parātparāya |
apārapārāya parāparāya
namō:’stu tubhyaṁ śikhivāhanāya || 3 ||
namō:’stu tē brahmavidāṁ varāya
digambarāyāmbara saṁsthitāya |
hiraṇyavarṇāya hiraṇyabāhavē
namō hiraṇyāya hiraṇyarētasē || 4 ||
tapaḥsvarūpāya tapōdhanāya
tapaḥphalānāṁ pratipādakāya |
sadā kumārāya himāramāriṇē
tr̥ṇīkr̥taiśvarya virāgiṇē namaḥ || 5 ||
namō:’stu tubhyaṁ śarajanmanē vibhō
prabhātasūryāruṇadantapaṅktayē |
bālāya cābālaparākramāya
ṣāṇmāturāyālamanāturāya || 6 ||
mīḍhuṣṭamāyōttaramīḍhuṣē namō
namō gaṇānāṁ patayē gaṇāya |
namō:’stu tē janmajarātigāya
namō viśākhāya suśaktipāṇayē || 7 ||
sarvasya nāthasya kumārakāya
krauñcārayē tārakamārakāya |
svāhēya gāṅgēya ca kārtikēya
śaivēya tubhyaṁ satataṁ namō:’stu || 8 ||
iti skāndapurāṇē kāśīkhaṇḍē pañcaviṁśatitamō:’dhyāyē agastyaprōktaṁ ṣaḍānanāṣṭakam |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.